________________
•
=
रसलक्षणनिवेदनम्
एतैरिति । व्यक्तः ।।७।।
विद्या क्रिया तपो वीर्यं तथा समितिगुप्तयः । आक्षेपणीकल्पवल्ल्या मकरन्द उदाहृतः ।। ८ ।। विद्येति । विद्या ज्ञानमत्यन्ताऽपकारिभावतमोभेदकं क्रिया = चारित्रं तपः अनशनादि वीर्यं कर्मशत्रुविजयानुकूलः पराक्रमः तथा समितय ईर्यासमित्याद्याः गुप्तयो मनोगुप्त्याद्याः (= समिति - गुप्तयः) आक्षेपणीकल्पवल्ल्या मकरन्दो = रस उदाहृतः । विद्यादिबहुमानजननेनैवेयं फलवतीति भावः ||८||
•
=
६४३
ऽवसरादिविरहे आर्यमौनमेवाऽऽलम्बनीयम् । एतेन
भिक्खवे ! द्वयं करणीयं, ( 9 ) धम्मी कथा, (२) अरियो वा तुम्हीभावो ← (म.नि. पाशराशिसूत्र- १/३/६/२७३ पृ. २२० ) इति मज्झिमनिकायवचनमपि व्याख्यातम् ।।९ / ७।।
आक्षेपणीरसमाह ‘विद्ये’ति । तदुक्तं दशवैकालिकनिर्युक्तौ
=
=
विज्जा चरणं च तवो पुरिसक्कारो य समिईगुत्तीओ । उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ।। ← (दश.नि.३/१९५) तद्वृत्तिस्त्वेवम् इदानीमस्या रसमाह - विद्या ज्ञानं अत्यन्ताऽपकारिभावतमोभेदकं चरणं चारित्रं समग्रविरतिरूपं तपः = अनशनादि पुरुषकारश्च कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः पूर्वोक्ता एव एतदुपदिश्यते खलु = श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र क्वचिदसावुपदेशः कथाया आक्षेपण्या रसो निष्यन्दः = सारः ← (द.नि. ३ / १९५ वृत्ति) इति । रसलक्षणन्तु अनुयोगद्वारसूत्रवृत्ती हेमचन्द्रसूरिभिरित्थं वर्णितम् → रस्यन्ते = अन्तरात्मनाऽनुभूयन्ते इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताः चेतोविकारविशेषाः ← (अनु. सू. २६२ वृ.) । अत्र च → बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः।। ← ( ) इति संवदति । अनुयोगद्वारसूत्रचूर्णो मिउ - महुर-रिभिय- सुभयरणीतिणिद्दोसभूसणाणुगतो । सुह-दुह-कम्मरसा इव कव्वस्स रसा भवन्ति तेणं ।। ← (अनु. चू. पृ. ४७ ) इत्येवं रसस्वरूपमुपादर्शि । → विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः ← (का. अनु. २/१ ) इति काव्यानुशासने श्रीहेमचन्द्रसूरयः । एतेन विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ।। ← (का.प्र.४/२८) इति काव्यप्रकाशवचनं व्याख्यातम् । નથી તેમ સુંદરપ્રજ્ઞાસંપન્ન ધર્મદેશકોની વાણી ક્યાંય પણ નિષ્ફળ થતી નથી. (૯/૭)
ટીકાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી ગ્રંથકારે તેની ટીકા-વ્યાખ્યા કરેલી નથી.(૯/૭) આક્ષેપણી ધર્મકથાનો મકરંદ બતાવતા ગ્રંથકારશ્રી કહે છે કે -
=
♦ આક્ષેપણી ક્યાનો મન્દ
गाथार्थ :- विद्या,डिया,तप, पराम्भ तथा समिति-गुप्ति आक्षेपाशी -ऽल्पवेसीनो रस हेवाय छे. (९/८) ટીકાર્થ :- અત્યંત નુકશાન કરનાર ભાવઅંધકાર સ્વરૂપ અજ્ઞાનને ભેદનાર જ્ઞાન, ચારિત્રરૂપ ક્રિયા, અનશન વગેરે બાર પ્રકારનો તપ, કર્મશત્રુ ઉપર વિજય મેળવવામાં સહાયક બને તેવું પરાક્રમ, ઈર્યાસમિતિ વગેરે પાંચ સમિતિ તથા મનોગુપ્ત વગેરે ત્રણ ગુપ્તિ-આ બાર તત્ત્વો આક્ષેપણી ધર્મકથા સ્વરૂપ કલ્પવેલીનો મકરન્દ કહેવાયેલ છે. મતલબ કે વિદ્યા જ્ઞાન વગેરે બાર તત્ત્વો પ્રત્યે અહોભાવબહુમાન ભાવ ઉત્પન્ન કરવા દ્વારા જ આ આક્ષેપણી ધર્મકથા સફળ છે. (૯/૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org