________________
• कामव्याख्या .
६३३ ।। अथ कथाद्वात्रिंशिका ॥९॥ वादनिरूपणाऽनन्तरं तत्सजातीया' कथा निरूप्यते - अर्थ-कामकथा धर्मकथा मिश्रकथा तथा । कथा चतुर्विधा तत्र प्रथमा यत्र वर्ण्यते ।।१।। ___अर्थेति । अर्थकथा कामकथा (=अर्थकामकथा) धर्मकथा तथा मिश्रकथा एवं चतुर्विधा कथा । तत्र प्रथमा = अर्थकथा सा यत्र = यस्यां वर्ण्यते = प्रतिपाद्यते ।।१।।
नयलता. धर्मवादेन संशुद्धं, तत्त्वं निजाधिकारतः । कथ्यं ययौचिती प्रेक्ष्य, सा कथा कथ्यतेऽधुना ।।१।। ___उक्तः त्रिविधो वादः । अथ वादनिरूपणानन्तरं तत्सजातीया = उच्चार्यमाणत्वेन सदृशा कथा निरूप्यते 'अर्थे'ति। विद्यादयोऽर्थोपायाः, तत्प्रधाना कथा = अर्थकथा । कामप्रधाना कथा = कामकथा । कामश्च द्विधा- सामान्यतो विशेषतश्च। तदुक्तं वात्स्यायनेन कामसूत्रे → श्रोत्र-त्वक्-चक्षु-र्जिह्वा-ध्राणानामात्मसंयुक्तेन मनसाऽधिष्ठितानां स्वेषु स्वेपु विपयेष्वानुकूल्यतः प्रवृत्तिः कामः (का.सू.२/११)। स्पर्शविशेषविषये त्वस्याऽऽभिमानिकसुखानुविद्धा फलवती अर्थप्रतीतिः प्राधान्यात् कामः - (का.सू.२/१२) इति । नीतिवाक्यामृते सोमदेवसूरयस्तु → आभिमानिकरसानुविद्धा यतः सर्वेन्द्रियप्रीतिः स कामः - (नी.वाक्या. ३/१) इत्याहुः । अन्यत्रापि → सर्वेन्द्रियानुरागः स्यात् यस्य संसेवनेन च। स च कामः परिज्ञेयो यत्तदन्यद्विचेष्टितम् ।। - ( ) इत्युक्तम् । नाट्यशास्त्रे तु → स्त्री-पुंसयोस्तु योगो यः स तु काम इति स्मृतः - (ना.शा.२४/९५) इत्युक्तम् । आत्मानुशासने → कामो = रसो य फासो - (आत्मा.११३८) इत्येवं कामस्वरूपमावेदितम् । यद्वा वक्ष्यमाणकामोपायप्रधाना कथा = कामकथा विज्ञेया ।
→ धम्मकहा णाम जो अहिंसादिलक्खणं सव्वण्णुपणीयं धम्म अणुयोगं वा कहेइ एसा धम्मकहा - (द.वै.चू.पृष्ठ २९) इति दशवैकालिकचूर्णिकारः। → अहिंसालक्षणधर्मान्वाख्यानं = धर्मकथा (अनु.द्वा.वृ.प.१०) इति अनुयोगद्वारवृत्तिकृतः । महापुराणे पुष्पदन्तः तु → यतोऽभ्युदय-निःश्रेयसार्थसंसिद्धिरञ्जसा । स धर्मः तन्निबद्धा या सा सद्धर्मकथा स्मृता । - (म.पु.१/१२०) इत्येवं तल्लक्षणमाह । तृतीयकथाविषयीभूतधर्मलक्षणं तु संन्यासगीतायां याज्ञवल्क्येन → यतोऽभ्युदयमुत्कृप्टमैहलौकि
હ ક્યા દ્વાચિંશિક પ્રકાશ છે આઠમી દ્વાત્રિશિકામાં ધર્મસાધનવિષયક વાદનું નિરૂપણ કર્યા બાદ વાદસજાતીય હોવાના લીધે કથાનું નિરૂપણ ગ્રન્થકારશ્રી કરે છે.
थार्थ :- अर्थथा, मथ, धर्मथा भने मिश्रथा. साम यार घरे प्रथा होय छे. તેમાં પ્રથમ અર્થકથા તે છે કે જેમાં વર્ણવાય છે. [ શું વર્ણવાય છે ? તે આગળની ગાથામાં अंथ.२ श्री ०४९॥40. ] (e/१)
ટીકાર્થ :- અર્થકથા, કામકથા, ધર્મકથા અને મિશ્રકથા- આમ ચાર પ્રકારની કથા છે. તેમાં પ્રથમ અર્થકથા તે કહેવાય છે જેમાં વર્ણવાય છે કે શું વર્ણવાય છે? તે આગળની ગાથામાં ગ્રંથકારશ્રી જણાવે छ.] (४/१) १. हस्तादर्श ....जाया' इति त्रुटितोऽशुद्धश्च पाठः । २. हस्तादर्श ....द्यतो' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org