________________
• योग्यताद्वैविध्यविमर्शः •
९१३
सामान्ययोग्यतैव प्राक् पुंसः प्रववृते किल । तदा समुचिता सा तु सम्पन्नेति विभाव्यताम् ।।१५।।
सामान्येति । सामान्ययोग्यता = मुक्त्युपायस्वरूपयोग्यता । समुचितयोग्यता तु तत्सहकारि - योग्यतेति विशेषः । पूर्वं ह्येकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत्, चरमावर्ते तु समुचितयोग्यभावस्येति चरमावर्तदेवादिपूजनस्याऽन्यावर्तदेवादिपूजनादन्यादृशत्वमिति योगबिन्दुवृत्तिकारः ( गा. १६२) ।।१५।।
एतदेव समर्थयति - 'सामान्ये 'ति । सामान्ययोग्यता = मुक्त्युपायस्वरूपयोग्यता मुक्त्युपायभूतमु क्त्यद्वेषादीनां कारणतावच्छेदकीभूतभव्यत्वलक्षणस्वरूपयोग्यता एव प्राक् = अचरमावर्तकाले पुंसः प्रववृते किल । तदा = चरमावर्तकाले तु सा = सामान्ययोग्यता समुचिता सम्पन्ना । समुचितयोग्यता तु तत्सहकारियोग्यता = मुक्त्युपायभूतमुक्त्यद्वेषादीनां परिणमने सहकारिणो ये कालपरिपाक-सहजमलह्रासतथाभव्यत्वपरिपाकादयः तेषां समवधानलक्षणा योग्यताऽवसेया । यथाऽरण्यस्थदण्डे घटस्वरूपयोग्यता दण्डत्वलक्षणा कुम्भकारकरस्थदण्डे च घटसहकारियोग्यता स्वेतरचक्र - चीवर - मृत्पिण्ड-कुलालादिसमवधानलक्षणा तथाऽत्राऽवसेयम् सहकारी तु स्वभिन्नत्वे सति स्वकार्यकारी भवति । सामान्ययोग्यता न फलोपधायिका किन्तु समुचितयोग्यतेति चरमावर्ते एव मुक्त्यद्वेषादिलाभसम्भवः ।
=
नन्विदं कुतोऽवसेयम् ? इत्याशङ्कायां योगविन्दुवृत्तिसंवादमाह - 'पूर्वमित्यादि । पूर्वं = अचरमावर्तकाले भव्यत्वेन स्वरूपयोग्यत्वेऽपि एकान्तेन फलानुपधानैकान्तेन योगायोग्यस्यैव = मुक्त्युपायभूतयोगयोगबीजोभयपरिणमनाऽयोग्यस्यैव देवादिपूजनमासीत् । 'चरमावर्ते तु' इत्यादि स्पष्टम् । यतो विशिष्टः कर्ताऽयं तदन्येभ्यो नियोगतः । तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ।। ← ( यो . विं. १६२ ) इति योगबिन्दुश्लोकस्य वृत्तौ साम्प्रतन्तु 'पूर्वं ह्येकान्तेन योगाऽयोग्यस्यैव देवादिपूजनमासीच्चरमावर्ते तु समुल्लसितयोगयोग्यभावस्येति चरमावर्तदेवादिपूजनस्यान्यावर्तदेवादिपूजनादन्यादृशत्वमिति (यो.बि. १६२
=
ગાથાર્થ :- પૂર્વે જીવમાં ખરેખર સામાન્ય યોગ્યતા જ પ્રવર્તતી હતી. જ્યારે ચરમાવર્ત કાળમાં તો તે યોગ્યતા સમુચિત થઈ છે. એ પ્રમાણે વિચારવું. (૧૩/૧૫)
* જીવમાં બે પ્રકારની યોગ્યતા
ટીકાર્થ :- મોક્ષના ઉપાયો માટે અપેક્ષિત સ્વરૂપ યોગ્યતા એટલે સામાન્યયોગ્યતા. જ્યારે સમુચિત યોગ્યતા તો મોક્ષના ઉપાયોના સહકારી કારણો મેળવવા માટેની યોગ્યતાસ્વરૂપ છે. આમ બન્ને યોગ્યતામાં તફાવત છે. પૂર્વે અચરમાવર્તકાળમાં ભવ્ય જીવ પણ મોક્ષના ઉપાયોના પરિણમન માટે એકાંતે અયોગ્ય જ હતો. તેથી અચરમાવર્ત કાળમાં ભવ્ય જીવે કરેલ દેવાદિપૂજન આદિ પૂર્વસેવા અયોગ્ય વ્યક્તિએ કરેલી હતી- એમ હકીકત સ્વીકારવી રહી. જ્યારે ચરમાવર્ત કાળમાં તો મુક્તિઉપાયોના પરિણમન માટે અપેક્ષિત સમુચિત યોગ્યતા પ્રગટ થાય છે. મોક્ષના ઉપાયોનું પરિણમન કરવામાં સહકારી બને એવા કાળપરિપાક, તથાભવ્યત્વપરિપાક વગેરે સહકારી કારણો મેળવવાની યોગ્યતા ચરમાવર્ત ફાળમાં ભવ્ય જીવ મેળવી શકે છે. તેથી તેવા ચરમાવર્ત કાળમાં થતી દેવાદિપૂજા વગેરે પૂર્વસેવા સમુચિત યોગ્યતાવાળા १. हस्तादर्शे 'समुदिता' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः । २ मुद्रितप्रतौ 'योग्यस्यैव' इत्यशुद्धः पाठः । हस्तप्रतौ ' अयोग्यस्यैव' इति पाठ: । योगविन्दुवृत्तौ
Jain Education International
'योगाऽयोग्यस्यैव' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org