________________
८८०
• बन्धस्यानुयोगि-प्रतियोगियोग्यताऽपेक्षत्वम् • द्वात्रिंशिका-१२/२८ __युक्तं चैतत्, बन्धस्य बध्यमानयोग्यताऽपेक्षत्वनियमाद्वस्त्रादीनां मजिष्ठादिरागरूपबन्धने तथादर्शनात्, तद्वैचित्र्येण फलभेदोपपत्तेः, तस्या अन्तरङ्गत्वात् ।
युक्तञ्चैतत् बन्धस्य बध्यमानयोग्यतापेक्षत्वनियमात् = 'यो यो बन्धः स स बध्यमानयोग्यतापेक्ष' इति व्याप्तेः, व्याप्तिग्राहकस्थलमाह- वस्त्रादीनां मञ्जिष्ठादिरागरूपबन्धने = मञ्जिष्ठा-लाक्षादिरञ्जनलक्षणबन्धने तथादर्शनात् = रागलक्षणबन्धाऽनुयोगिवस्त्रादिगतयोग्यताऽपेक्षोपलब्धेः, अन्यथा गगनादावपि मञ्जिष्ठादिना रागाऽऽपत्तेः । अनुयोगियोग्यतामिव प्रतियोगियोग्यतामपि बन्धोऽपेक्षते, यतो मञ्जिष्ठादिना वस्त्रादिकं रज्यते, न तु जलाऽनिलादिना । तद्वैचित्र्येण = मञ्जिष्ठा-नीलिमा-हरिद्रादि-सौत्रिकौर्णिकचिनांशुकादिगतयोग्यतावैविध्येन फलभेदोपपत्तेः = सर्वकालीन-दीर्घकालीनाल्पकालीनरागादिलक्षणबन्धविशेषसङ्गतेः । वस्त्रादीनां मञ्जिष्ठादिरागलक्षणो बन्धो जीवस्य च कर्मसंयोगविशेषलक्षणो बन्धः । तयोरवश्यं योग्यतामपेक्षते । प्रतियोगियोग्यताऽनपेक्षणे लोकस्थैः सर्वैरपि पुद्गलै वो बध्येत, अनुयोगियोग्यताऽनपेक्षणे च कर्मदलिकैर्गगनादिकमपि बध्येत । अतोऽन्वय-व्यतिरेकाभ्यां जीव-कर्मदलिकयोरुभयोरेव योग्यतां बन्धोऽपेक्षते, अन्यथा पुद्गलपरावर्ताऽऽनन्त्याऽनुपपत्तेः। यथोक्तं विंशिकायां → 'तह तग्गेज्झसहावा जह पुग्गलमो हवंति नियमेण । तह तग्गहणसहावो आया य तओ उ परियट्टा ।। एवं चरमोऽवेसो नीईए जुज्जइ इहरहा उ । तत्तस्सहावक्खयवज्जिओ इमो किं न सव्वो वि ?।।'
(विं.विं.४/४-५) इति ।
किञ्च यद्वैचित्र्येण यद्वैचित्र्यमुपपद्यते तत् तत्र नियामकमिति नियमात् मञ्जिष्ठा-नीलिमा-हरिद्रादिसौत्रिकौर्णिक-चिनांशुकादिवस्त्रनिष्ठयोग्यतावैचित्र्येण यावत्कालीन-दीर्घकालीन-स्वल्पकालीनरागरूपबन्धने तथादर्शनात् तद्वैचित्र्येण = कर्मदलिक-जीव-तदुभयगतयोग्यतावैचित्र्येण फलभेदोपपत्तेः = सप्ततिकोटाकोटीसागरोपमाऽन्तःकोटाकोटीसागरोपमादिकालिक-विजातीयसंयोगलक्षणफलविशेषसङ्गतेः उभयगतयोग्यतावैचित्र्यस्य बन्धवैचित्र्ये नियामकत्वमङ्गीकर्तव्यम्, तामन्तरेण तदनुपपत्तेः, तथैवाऽन्वय-व्यतिरेकोपलब्धेरित्यवधेयम् । कर्मदलिकगतयोग्यताया बहिरङ्गत्वेऽपि तस्याः = जीवगतभवभ्रमणकारणीभूत-निरुक्तकर्मबन्धयोग्यताया अनाद्यौपाधिकस्वभावत्वेन अन्तरङ्गत्वात् = उपादानकारणत्वात् । न चैवं पूर्वसेवादिवैय
આ વાત માનવી વ્યાજબી પણ છે. કારણ કે કર્મબંધ તો કર્મથી બંધાતા જીવની યોગ્યતા અનુસાર જ થાય - એવો નિયમ અહીં કામ કરે છે. આ નિયમ પ્રામાણિક પણ છે. કારણ કે વસ્ત્ર વગેરેમાં મજીઠ વગેરેનો રંગ કરવા સ્વરૂપ બંધનમાં તે પ્રમાણે નિયમ દેખાય છે. (વસ્ત્રમાં રંગાવાની યોગ્યતા હોવાના કારણે મજીઠ વગેરેથી તેને રંગી શકાય છે. વસ્ત્ર વગેરેમાં રંગાવાની યોગ્યતા ન હોવા છતાં પણ જો તેને મજીઠ રંગી શકતા હોય તો આકાશને પણ તે રંગી દેશે. પણ એવું થતું નથી. આકાશ વગેરે અરૂપી પદાર્થ ક્યારેય મજીઠ કે બીજા કલરથી (=રંગથી) રંગાતા જ નથી. કારણ કે તેમાં રંગાવાનીરજિત થવાની યોગ્યતા જ રહેતી નથી. રંગાઈ જવું તે વસ્ત્ર વગેરે માટે એક જાતનું અમુક ચોક્કસ અવસ્થામાં-નિયતવર્ણ સ્વરૂપે રહેવાનું બંધન જ છે. આ બંધન પ્રત્યે જેમ વસ્ત્રગત યોગ્યતા નિમિત્ત છે. તેમ આત્મામાં કર્મબંધ થવા પ્રત્યે આત્મગત કર્મબંધયોગ્યતા માનવી જરૂરી છે.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org