________________
तन्त्रान्तरेषु यशोवैभवविमर्शः •
८५५
दीनोद्धारः दीनोपकारयत्नः । कृतज्ञता परकृतोपकारपरिज्ञानम् । (जनापवादभीजनापवादान्मरणान्निर्विशिष्यमाणाद्भीरुत्वं = भीतभावः (= सदाचाराः प्रकीर्तिताः) । । १३ ।।
=
=
रुत्वं=)
रागो गुणिनि सर्वत्र निन्दात्यागस्तथाऽऽपदि । अदैन्यं, सत्प्रतिज्ञत्वं सम्पत्तावपि नम्रता । । १४ । ।
,
मस्सताए कम्मं पगरेंति । तं जहा - पगइभद्दयाए (१), पगतिविणीयाए (२), साणुक्कोसयाए ( ३ ), अमच्छरियाए (४) ← ( स्था. ४/४/४/३७३) इति । अत्र हि प्रकृतिभद्रकता परानुतापितया सानुक्रोशता च सदयतयोपदर्शिता तद्वृत्तौ श्रीअभयदेवसूरिभिः ।
दीनोपकारयत्नः
दीनाऽनाथाद्युपकारप्रयत्नः । अनेन दीनप्रतिपत्तिलक्षणो मार्गाऽनुसारितागुण उपदर्शितः । यः परार्थमुपसर्पति स सत्पुरुषः ← (चा. सू. २९९) इति चाणक्यसूत्रमपि प्रकृते योजयितुमर्हति । एवमेव गणेशगीतायां अपैशुन्यं दयाऽक्रोधोऽचापल्यं धृतिरार्जवम् । तेजोऽभयमहिंसा च क्षमा शौचममानिता ।। ← ( ग.गी. १० / ३ ) इत्येवं यानि दैवीप्रकृतिचिह्नान्युक्तानि तान्यपीह यथातन्त्रमनुयोज्यानि बहुश्रुतैः । 'कृतज्ञता' इत्यनेन अप्टाविंशतितमो मार्गानुसारितागुणो दर्शितः । वौद्धानामपीयमभिमता, कतुञ्ञता सप्पुरिसेहि वण्णिता ← (पे. व. १ । २१ । २६३ ) इति पेतवत्थुवचनात् । मरणाद् निर्विशिष्यमाणा = मृत्युतुल्यात् जनापवादाद् भीतभावः । तदुक्तं पद्मपुराणे अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ← ( प.पु. ४/५६/४४) इति । प्रकृते मृतः स एवाऽस्ति यशो न यस्य ← (च.सं.१/८ ) इति चतुर्वर्गसङ्ग्रहवचनं यश एव जन्मफलमात्मवताम् ← (च.भा.५/ ८९) इति चम्पूभारतवचनं, अथ मरणमवश्यमेव जन्तोः किमतिमुधा मलिनं यशः कुरुध्वे ? ← (वे.सं.३/६ ) इति वेणीसंहारवचनं, → अकीर्त्या तप्यते चेतः चेतस्तापोऽशुभास्रवः तत्तत्प्रसादाय सदा श्रेयसे कीर्तिमर्जयेत् ।। ← ( धर्मा. ११ / ८५ ) इति धर्मामृतवचनं, शरीरिणः ← (म.भा. वनपर्व - २००/२२ ) इति महाभारतवचनं, ४५/१३) इति वाल्मीकिरामायणवचनं नास्ति कीर्तिसमं धनम् ← (वृ.ना. २१ / ३२ ) इति बृहन्नारदीयपुराणवचनं च सर्वतन्त्राऽवस्थिताऽपुनर्वन्धकानामपयशोनिवारणपरतयोपयुज्यते इत्यवधेयम् । अनेन प्रसिद्धदेशाऽऽचारपालन- देशकालविरुद्धचर्यात्यागलक्षणी मार्गानुसारितागुणौ समुद्योतितौ । यदुक्तं सूत्रकृतागे → न विरुज्झेज्ज केणइ ← (सू. कृ. १/११/१२ ) इति । यथोक्तं योगबिन्दो लोकाऽपवादभीरुत्वं दीनाऽभ्युद्धरणाऽऽदरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्त्तितः । । ' ← (यो . विं. १२६ ) इति । । १२/१३।। काम-क्रोध-मद-मात्सर्य-पैशुन्यादीन् न कुर्यात् ← ( वा.सू.१/१०६) इति
अकीर्तिर्जीवितं हन्ति जीवतोऽपि अकीर्तिर्निन्द्यते देवैः ← ( वा.रा. ७/
तथा 'राग' इति ।
=
કહેવાય. ગરીબો દીન-હીન લોકો ઉપર ઉપકાર કરવાનો પ્રયત્ન એટલે દીનઉદ્ધાર. બીજાએ પોતાના ઉપર કરેલા ઉપકારોને યાદ રાખવા = કૃતજ્ઞતા. લોકમાં થતી પોતાની નિંદા મરણતુલ્ય લાગવાના લીધે તેનાથી ડર લાગે તે લોકનિંદાભીરુતા. આ બધા પૂર્વસેવાગત સદાચાર છે. (૧૨/૧૩)
गाथार्थ :- ( 9 ) गुणवान व्यक्ति उपर राग, (८) सर्वत्र निधात्याग तथा (८) आपत्तिमां દીનતાનો અભાવ, (૧૦) સપ્રતિજ્ઞતા તથા (૧૧) સંપત્તિ હોય તો પણ નમ્રતા આ પણ સદાચાર उवास छे. (१२/१४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org