________________
८५४
• गाम्भीर्य-धैर्य-दाक्षिण्यस्वरूपविमर्शः • द्वात्रिंशिका-१२/१३ सुदाक्षिण्यं दयालुत्वं दीनोद्धारः कृतज्ञता । जनाऽपवादभीरुत्वं सदाचाराः प्रकीर्तिताः ।।१३।।
'सुदाक्षिण्यमि'ति । सुदाक्षिण्यं = गम्भीर-धीरचेतसः प्रकृत्यैव परकृत्याऽभियोगपरता । दयालुत्वं = निरुपधिपरदुःखप्रहाणेच्छा ।
पूर्वसेवाघटकीभूतं सदाचारं निरूपयति 'सुदाक्षिण्यमिति । 'गम्भीर-धीरचेतसः' इति । ‘गाम्भीर्य परैरलब्धमध्यत्वं, धैर्यञ्च भयहेतूपनिपातेऽपि निर्भयत्वमिति (पो.४/४) योगदीपिकाकारः । अन्यत्र च 'यस्य प्रभावादाकाराः क्रोध-हर्प-भयादिपु । भावेपु नोपलभ्यन्ते तद् गाम्भीर्यमुदाहृतम् । ( ) इत्येवं गाम्भीर्यस्वरूपमावेदितम् । धैर्यलक्षणञ्च योगबिन्दुवृत्तिकृता 'धैर्यं = व्यसनाऽशनिसन्निपातेऽप्यविचलितप्रकृतिभावः' (यो.विं.५२) इत्येवमुक्तम् । कथारत्नकोशे देवभद्रसूरिणाऽपि → गरुयावयानिवाए वि दव्वनासे वि पणइविरहे वि । जम्माहप्पा ण मणो खुप्पइ तं विति धीरत्तं ।। - (पृ.२०१/ गा.२) इत्युक्तम् । → जेहिं काले परक्कंतं न पच्छा परितप्पए ते धीरा बंधणुम्मुक्का - (सू.कृ. १।३।४।१५) इति तु सूत्रकृताङ्गकृतः । उत्तराध्ययनसूत्रे तु → धीरस्स पस्स धीरत्तं सच्चधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिढे देवेसु उववज्जई ।। 6 (उत्त.७/२९) इत्युक्तम् । महाभारते तु → धैर्यं = इन्द्रियनिग्रहः - (म.भा.वनपर्व ३१३/९६) इत्युक्तम् । वयन्तु 'स्वाऽभीष्टप्राप्तौ स्वाऽनभिप्रेतवियोगे कार्यसमाप्तौ वा मोहोपशमेन सत्यधर्मनिष्ठतया कालविलम्बसहिष्णुत्वं धैर्यमिति ब्रूमः । → धिती तु मोहस्स उपसमे होति - (नि.भा.८५) इति निशीथभाष्यवचनं, → असिद्धार्था निवर्तन्ते न हि धीराः कृतोद्यमाः - (क.सा.५/३/१४) इति च कथासरित्सागरवचनमप्येतदर्थानुपाति ।।
प्रकृत्यैव = स्वभावत एव निर्मत्सरस्य परकृत्याऽभियोगपरता = परेषां कृत्येप्वपि उत्साहप्रगुणता । यथोक्तं षोडशके → दाक्षिण्यं परकृत्येप्वपि योगपरः शुभाऽऽशयो ज्ञेयः । गाम्भीर्य-धैर्यसचिवो मात्सर्यविघातकृत् परमः ।। - (पो.४/४) इति । अनेन धायादिविरहः परोपकृतिकर्मठत्वलक्षणो मार्गानुसारितागुणश्च सूचितः । दयालुत्वोक्त्यैकत्रिंशत्तमो मार्गानुसारितागुण आवेदितः। निरुपधिपरदुःखप्रहाणेच्छा इत्यनेन नरायुःकर्मवन्धयोग्यताऽपुनर्बन्धकस्य द्योतिता । तदुक्तं स्थानाङ्गे → चउहिं ठाणेहिं जीवा યમ વગેરે સમજવા. સાધુવેશ તરીકે ત્રિશૂળ, ભગવા કપડા, જટા, ભભૂતિ, રજોહરણ, મોરપીંછ વગેરેનું અહીં ગ્રહણ કરવું. બાવા, જોગી, સંન્યાસી પરિવ્રાજક વગેરે સંતો આદિધાર્મિક જીવની દષ્ટિએ સામાન્યથી દાનપાત્ર છે, દાનયોગ્ય છે. તથા કરણ-કરાવણ-અનુમોદના દ્વારા થતી હિંસાથી અટકેલા આચારચુસ્ત જૈન સાધુસાધ્વીજી આદિ-ધાર્મિકની દષ્ટિએ વિશેષરૂપે દાનપાત્ર-સુપાત્ર બને છે. અતિકંજુસાઈ વગેરે સ્વભાવથી સજ્જનોની દષ્ટિએ અત્યન્ત દયાપાત્ર-કરુણાપાત્ર જીવ કૃપણ કહેવાય છે. બાકીની બાબત ટીકાર્યમાં સ્પષ્ટ છે. (૧૨/૧૨)
છે બાકીના સદાચારોની ઓળખાણ હ. थार्थ :- (२) सुक्षिारय, (3) ध्यागुता, (४) हीनोद्धार, (५) इतशता, (E) मोउनिहाय -२सहायार उवायेद छे. (१२/१३)
ટીકાર્થ :- અત્યન્ત ગંભીર અને ધીર ચિત્તવાળા જીવ સ્વભાવથી જ બીજા જીવોના કામ કરવામાં તત્પરતા બતાવે તે સુદાક્ષિણ્ય કહેવાય. નિઃસ્વાર્થભાવે બીજાના દુઃખોને દૂર કરવાની ઈચ્છા દયાળુતા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org