________________
• क्रोधफलमीमांसा •
८४५ ननु सर्वेऽपि न मुक्तिप्रदायिन इति कथमविशेषेण नमस्करणीयाः ? इत्यत आह- (वा.रा.सुन्दरकाण्ड-५५/४) इति वाल्मीकिरामायणवचनात्, → अपकारिणि कोपश्चेत् ? कोपे कोपः कथं न ते ? (या.उप.२३) इति याज्ञवल्क्योपनिषद्वचनात्, → क्रुद्धो हि संमूढः सन् गुरुं आक्रोशति - (भ.गी.२/६३ शां.भा.) इति भगवद्गीताशाङ्करभाष्यवचनतः, → क्षान्त्या शुध्यन्ति विद्वांसः - (म.स्मृ.५/१०६) इति मनुस्मृतिवचनात्, → यो यजेदपरिश्रान्तो मासि मासि शतं समाः । न क्रुध्येद् यश्च सर्वस्य, तयोरक्रोधनोऽधिकः ।। - (म.भा.आदिपर्व-७९/६) इति महाभारतप्रभृतिवचनाच्च जितक्रोधाः सम्पद्यन्ते ।
बौद्धतन्त्रस्थिताश्चाऽपुनर्वन्धकाः → कोपंतरो दोसगरु स वेरं पटिमुञ्चति - (सं.नि.१।१।३५) इति संयुत्तनिकायवचनात्, → आति-मित्ता सुहज्जा च परिवज्जन्ति कोधनं ८ (अंगु.७।६।११) → कोधनो दुब्बण्णो होति - (अंगु.७ ।६।१२) इति च अंगुत्तरनिकायवचनात्, → न हि वेरेण वेराणि सम्मन्तीध कदाचनं । अवेरेण च सम्मन्ती एस धम्मो सनातनो ।। - (ध.प.१/५) इति धम्मपदवचनात्, → यो उप्पतितं विनेति कोधं विसठं सप्पविसं व ओसधेहि । सो भिक्खु जहाति ओरपारं उरगो जिण्णमिव तचं पुराणं ।। - (सु.नि.१।११) इति सुत्तनिपातवचनात्, → अग्गी व तिणकट्ठस्मिं कोधो यस्स पवड्ढति । निहीयति तस्स यसो कालपक्खे व चन्दिमा ।। ८ (जा.१०/ ४४३/६०) इति जातकवचनात्, → कुद्धं अप्पटिकुझंतो सङ्गामं जेति दुज्जयं ।। (वि.म.९/ १५) इति विसुद्धिमग्गवचनात्, → कोधो वुच्चति धूमो - (चू.नि.पा.२/३/१७) इति चुल्लनिद्देसपालिवचनाच्च जितक्रोधाः सम्पद्यन्ते ।
जैनदर्शनस्थास्त्वपुनर्बन्धकाः → कोहो पीइं पणासेइ - (द.वै.८/६८) इति दशवैकालिकवचनात्, → अहे वयइ कोहेणं 6 (उत्त.९/५४) इति उत्तराध्ययनसूत्रवचनात्, → संसारस्स उ मूलं कम्म तस्स वि हुंति य कसाया - (आचा.नि.१८९) इति आचाराङ्गनियुक्तिवचनात्, → सामन्नमनुचरन्तस्स कसाया जस्स उक्कडा होति । मन्नामि उच्छुफुल्लं व निप्फलं तस्स सामन्नं ।। - (दश.नि.३०१) इति दशवैकालिकनियुक्तिवचनात्, → कसायसहिओ न संजओ होइ - (बृ.क.भा.२७१२) इति बृहत्कल्पभाष्यवचनात् → जं अज्जियं चरित्तं देसूणाए वि पुव्वकोडीए । तं पि कसाइयमेत्तो नासेइ नरो मुहुत्तेण ।। - (नि.भा.२७९३, वृ.क.भा.२७१५, ती.प्र.१२०१) इति निशीथभाष्य-बृहत्कल्पभाष्यतीर्थोद्गालीप्रकीर्णकवचनाच्च जितक्रोधाः सम्पद्यन्ते । शिष्टं स्पप्टम् ।।१२/८ ।।
ननु लोके देवत्वेन व्यवह्रियमाणाः सर्वेऽपि देवा न मुक्तिप्रदायिनः = मुक्तिपथप्रस्थितानामनुकू
વિશેષાર્થ :- સાતમા શ્લોકમાં જણાવ્યા મુજબ શ્રદ્ધાવિશેષ અનુસાર અમુક ચોક્કસ પ્રકારના દેવની ઉપાસના કરવા છતાં સર્વ દેવોને ભગવાન સ્વરૂપે તો તે સ્વીકારે જ છે. સર્વ દેવોને અવસરોચિત નમસ્કાર ५९॥ ७३ छे. तेमना विषय-उपाय भंह होय छे. तेथी तेव। वो न२७॥भी जनता नथी. (१२/८)
અહીં એક શંકા થઈ શકે છે કે – બધા ય દેવ-દેવીઓ કાંઈ મોક્ષદાતા નથી. તો શા માટે સમાનરૂપે તેઓ નમસ્કાર્ય બની શકે ? ૯ પરંતુ આ શંકાનું નિરાકરણ કરવા ગ્રંથકારશ્રી જણાવે છે કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org