________________
८१०
• विन्ध्यवास्युक्त्यपाकरणम् •
द्वात्रिंशिका-११/२६ ____ काल्पनिकत्वे चैतद्विषयस्य घटादिव्यवहारविषयस्याऽपि तथात्वाऽऽपत्तौ 'तदे'त्यस्य व्यवच्छेद्याऽभावात्, वृत्तिनिरोधपूर्वकालस्य व्यवच्छेद्यत्वाऽसम्भवात्, यतः तत्सूत्रेण ‘यदा चित्तस्य शान्त-घोर-मूढानां सर्वासां वृत्तीनां निरोधस्तदा द्रष्टुः पुरुषस्य स्वाभाविक रूपेऽवस्थानमि'त्यर्थोऽभिहितः । न चायं युज्यते, चित्तवृत्तिकाले तन्निरोधकाले चाऽविशेषरूपेण पुरुषस्यैकरूपताया भवतामभिप्रेतत्वात् । अतः ‘सदा द्रष्टुः स्वरूपावस्थानमित्येवं सूत्रेण परमार्थतो भवितव्यम् ।
अथ 'तदा' इत्यस्य पारमार्थिकविषयविरहेऽपि काल्पनिकविषयकत्वमङ्गीकृत्य तथा सूत्रप्रणयने नास्ति दोपलेशोऽपि, स्फटिके जपाकुसुमसन्निधाने रक्तिमावत् पुरुपे चित्तवृत्तिसन्निधाने तत्सारूप्यस्य वक्तुं शक्यत्वादिति चेत् ? मैवम्, स्फटिकेऽपि जपाकुसुमसंसर्गेण पारमार्थिकप्रतिबिम्बोत्पत्तेः, प्रतिबिम्बस्य पौद्गलिकत्वात्, तल्लक्षणोपपत्तेः, तदुक्तं उत्तराध्ययनसूत्रे नवतत्त्वप्रकरणे च “सबंधयारउज्जोअ पभा छायाऽऽतवेहि अ। वण्ण-गंध-रसा फासा पुग्गलाणं तु लक्खणं ।।” (उत्तरा.२८/१२, न.त.११) इति ।
एतेन → स्फटिकदृष्टान्तो न सर्वांशे, बुद्धेः स्वार्थाऽऽकारपरिणामस्यैव स्वप्नाऽनुरोधेनेष्टत्वात् स्फटिके च प्रतिबिम्बमात्रस्य स्वीकारात् । किन्तु तत्तद्वस्तुसन्निकर्षेण तत्तद्रूपतया प्रतीयमानतामात्रांऽशे स्फटिकस्य दृष्टान्तः - (यो.सू.वा. ४/२२) इति योगवार्तिककृद्विज्ञानभिक्षुक्तिरपि पराकृता, अतीताऽनागतयोर्विनष्टाऽनुत्पन्नत्वेन कैवल्ये तथा वक्तुमशक्यत्वात्, स्फटिके परिणामविशेषविरहेऽपि रक्तिमोपगमे चान्धाश्मनोऽपि तदापत्तेः । यथोक्तं योगबिन्दौ ‘स्फटिकस्य तथानामभावे तदुपधेस्तथा । विकारो नाऽन्यथाऽसौ स्यादन्धाऽश्मन इव स्फुटम् ।।' (यो.बि. ४५१) इति ।
एतेन 'पुरुषोऽविकृतात्मैव स्वनि समचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ।।(वि.वा.) विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ।।' (वि.वा.) इति विन्ध्यवास्युक्ती प्रत्याख्याते, स्फटिकादौ लौहित्यादेर्जपाकुसुमादिजन्यपरिणामविशेषरूपत्वात् । एतेन स्फटिकादौ परम्परासम्बन्धेन लौहित्यकल्पनाऽपि निरस्ता, यथोक्तं स्याद्वादकल्पलतायां → साक्षात्सम्बन्धेन तत्प्रतीतौ परम्परासम्वन्धस्याऽतिप्रसक्तत्वात् । स्फटिकादिनिष्ठतया लोहिताश्रयसंसर्गस्य साक्षात्सम्बन्धेन भ्रमजनकत्वे, तत्र विशेषदर्शनस्योत्तेजकत्वे, परम्परासम्बन्धेन लौहित्यप्रमानियामकत्वादिकल्पने चाऽतिगौरवात् लौहित्यमात्रजनकत्वकल्पनाया एव न्याय्यत्वात्, अभिभूताऽनभिभूतरूपयोः समावेशस्याऽनुभवसिद्धत्वेनाऽविरुद्धत्वात्, नियतारम्भनिरासाच्चे'ति - (शा.वा.स. ३/३०/वृ.पृ.१०९) । ___सर्वथैव चैतद्विषयस्य 'तदे'त्यादिसूत्रगोचरस्य काल्पनिकत्वे = तुच्छत्वे घटादिव्यवहारविषयस्यापि सहा में. ४ १३५वाणो छ तो 'तदा' २०४थी धनी ला 25 शती नथी. चित्तवृत्तिनिरो५२१३५ योगसिद्धिन। पूर्वम ५९ पुरुष ४ ४ १३५वाणो छ तो पछी 'तदा' श६ निरर्थ छ. माम 'तदा' ५४थी व्यवछेउसनो मामा डोपाथी 'तदा' ५४थी घटित योगसूत्र निरर्थ सालित थाय छे.
જ પાતંજલોનો શૂન્યવાદમાં પ્રવેશ ૩ हो पात°४८ विद्वानो मेम ४३ 3 → 'तदा' २०४थी लेनी 460450 50. .५ तेवो ओई समय नडोपाथी. 'तदा' शथी घटित ७५रोत योगसूत्रनो विषय ते अंशमा पनि सम४वो. तो पछी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org