________________
८०८
• पुंसो व्यञ्जकत्वमीमांसा • द्वात्रिंशिका-११/२६ 'जनयन्ती अहङ्कार इत्युच्यताम् । सैव च प्रसुप्तस्वभावा साधिकारा प्रकृतिरिति व्यपदिश्यताम् । किमन्तर्गडुतत्त्वान्तरपरिकल्पनयेति ।।२५ ।। पुंसश्च व्यञ्जकत्वेऽपि कूटस्थत्वमयुक्तिमत् । अधिष्ठानत्वमेतच्चेत्तदेत्यादि निरर्थकम् ।।२६।।
'पुंसश्चेति । पुंसः = पुरुषस्य च व्यञ्जकत्वेऽपि अभ्युपगम्यमाने कूटस्थत्वं' अयुक्तिमद् ङ्कारव्यापारं कर्तृत्वादिकं जनयन्ती ‘अहङ्कार' इत्युच्यताम्, न तु बुद्धिव्यतिरिक्तोऽहङ्कार इत्याशयः । अहङ्कारव्यापाराः कर्तृत्वादयः कपिलदेवहूतिसंवादे → कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्त-घोर-विमूढत्वमिति वा स्यादहङ्कृतेः ।। - (क.दे.सं.२/२६) इत्येवं तल्लक्षणरूपेण दर्शिता इत्यवधेयम् । एवं सैव च = बुद्धिरेव च प्रसुप्तस्वभावा = अनभिव्यक्तव्यापारस्वभावा साधिकारा = तत्तद्व्यापारजननसमर्था सती 'प्रकृति'रिति व्यपदिश्यताम्। किं = सृतं अन्तर्गडुतत्त्वाऽन्तरकल्पनया = अजागलस्तनायमानफल्गु-स्वतन्त्राऽन्यतत्त्वस्वीकारेण । एतेन बुद्धौ सन्नेव पुरुषोपरागः कदाचिदाविर्भवतीति निरस्तम्, बुद्ध्युत्पत्तेः पूर्वं पुरुषस्याऽनुपरक्ततया मोक्षाऽऽपत्तेः प्रकृतेः साधारणत्वेनाऽनुपरजकत्वात् । 'पूर्वबुद्धिवासनानुवृत्तेः साधारण्येऽप्यसाधारणी प्रकृतिरिति चेत् ? न, 'बुद्धिनिवृत्तावपि तद्धर्मवासनाऽनुवृत्तिः' इत्यपदर्शनम् । ‘सौम्यान दोप'इति चेत् ? मुक्तावपि तत्प्रसङ्गः । 'निरधिकारित्वान्नैवमिति चेत् ? तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, किमन्तरा प्रकृत्यहङ्कार-मनःशब्दानामर्थान्तरकल्पनया । सैव हि तत्तद्व्यापारयोगात् तेन तेन शब्देन व्यपदिश्यते शरीरवायुवत् इत्यागमस्यापि न विरोधः (शा.वा.३/३० पृ.१११ स्या.क.) इति व्यक्तं स्याद्वादकल्पलतायाम् ।।११/२५।।।
दोषान्तरमाह- 'पुंस' इति । पुरुषस्य कारणत्वे कार्यत्वे वाऽभ्युपगम्यमाने तु स्पष्टं कूटस्थत्वमयुक्तिमदेव किन्तु तस्य व्यञ्जकत्वे = सत्त्वनिष्ठचिच्छक्तिव्यञ्जकत्वे अभ्युपगम्यमाने अपि कूटस्थत्वं असङ्गतम्, કરતી હોય ત્યારે તે બુદ્ધિને અહંકાર કહો. તથા તે જ બુદ્ધિ પ્રસુત સ્વભાવવાળી = નિષ્ક્રિય સ્વભાવવાળી હોવા છતાં તથાવિધ કાર્ય કરવાનું સામર્થ્ય ધરાવતી હોય ત્યારે તે બુદ્ધિને “પ્રકૃતિ' કહો. વચ્ચે નિરર્થક એવા અહંકાર, પ્રકૃતિ વગેરે સ્વતંત્ર પદાર્થોની કલ્પના કરવાની જરૂર શું ? અલગ-અલગ અવસ્થામાં બુદ્ધિ પોતે જ અહંકાર, પ્રકૃતિ વગેરેનો વ્યવહાર કરાવવામાં સમર્થ હોવાથી બુદ્ધિથી ભિન્ન એવા અહંકાર, પ્રકૃતિ વગેરે તત્ત્વોની કલ્પના કરવી તે પાતંજલ વિદ્વાનો માટે વ્યાજબી નથી. આ રીતે અહંકાર વગેરે तत्त्वनो ५९ ७७६ थशे. (११/२५)
પાતંજલ મતમાં અન્ય દોષને દર્શાવતા મહનીય ગ્રંથકારશ્રી જણાવે છે કે –
ગાથાર્થ:- પુરુષને અભિવ્યંજક માનવામાં આવે તો પણ ફૂટસ્થત્વ અયુક્ત = અસંગત ઠરશે. તથા અભિव्यं°४ता माविहान १३पे छोय तो 'तदा द्रष्टुः स्वरूपे अवस्थानम्' २॥ योगसूत्र निरर्थ: 25 ०४शे.(११/२६)
હ પુરુષમાં ફૂટસ્થનિત્યતા અસંગત છે ટીકાર્થ - (સોળમા શ્લોકમાં પાતંજલ વિદ્વાનોએ “સત્ત્વગત = સર્વપ્રધાન અંતઃકરણનિષ્ઠ ચિશક્તિ १. हस्तादर्श 'जयन्ती' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'पुंत' इत्यशुद्धः पाठः । ३. 'अपि' शब्दो मुद्रितप्रतौ नास्ति । ४. हस्तादर्श '...स्थलं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org