________________
७९१
• मोक्षस्य बन्धसापेक्षता • तत् = तस्माद् अदः = वक्ष्यमाणं भवद्ग्रन्थोक्तं वृथा कण्ठशोषमात्रफलम् ।।२१।। पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः। जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ।।२२।। __पञ्चविंशतीति । अत्र हि पञ्चविंशतितत्त्वज्ञानात् पुरुषस्यैव मुक्तिरुक्ता सा च न सम्भमुक्तिं प्रति कारणत्वात्, घटध्वंसं प्रति घटस्येव । तदुक्तं रामगीतायां अपि → वन्धस्य प्रतियोगित्वात् सापेक्षो मोक्ष इप्यते - (रा.गी. ३/२७) इति ।।
किञ्च मैत्रायण्युपनिषदि → सो ‘ममेदमि'त्येवं मन्यमानो निबध्नात्यात्मनात्मानम् - (मैत्रा.३/ २) इत्येवमात्मनो बन्धकर्तृत्वं कण्ठत उक्तं तदप्यस्य सर्वथाऽबन्धस्वभावोपगमेऽनुपपन्नं स्यात् । न च तस्यौपचारिकत्वं युज्यते, श्रुतौ लक्षणाया जघन्यवृत्तित्वेनाऽनभ्युपगमात् । तथा → पुरुपश्चेता प्रधानान्तःस्थः स एव भोक्ता प्राकृतमन्नं भुङ्क्ते - (मैत्रा.७/१०) इति मैत्रायण्युपनिषद्वचनादेवाऽऽत्मनो भोक्तृत्वमप्यनाविलमेव सिध्यति । ततश्च आत्मनः कर्मवन्धाद्यनभ्युपगमे संसारित्वस्याऽप्यनुपपत्तिरेव । तदुक्तं पञ्चलिङ्गिप्रकरणे → मिच्छत्ताइनिमित्तो बंधो इहरा कहं तु संसारो । न य लोगे वि अवद्धो मुच्चइ पयर्ड जओ हंदि ।। वज्झइ पयडी नेव य मुच्चइ य जीवो अइप्पसंगाओ ।
6 (पं.लिं.९३,९५) इति । अधिकन्तु तवृत्तितो विज्ञेयम् । तस्मात् = पुरुपस्य मुक्त्यसम्भवात् अनुपदमेव वक्ष्यमाणं भवद्ग्रन्थोक्तं कण्ठशोषमात्रफलं = निरर्थकं स्यात् ।।११/२१।। __तदेवाह- ‘पञ्चेति । जटी = प्रथमे ब्रह्मचर्याऽऽश्रमे रतः, शिखी = शिखाधारी द्वितीये गृहस्थाऽऽश्रमेऽवस्थितः, मुण्डी = मुण्डितशिराः चतुर्थे संन्यासाऽऽश्रमे संस्थितः । अवशिष्टो गाथार्थोऽतिरोहितार्थ एव । 'यत्र तत्राश्रमे रतः' इत्यत्र 'यत्र तत्राश्रमे वसेत्' (गौ.भा.१/१) इति गौडपादभाष्ये पाठः । अत्र = प्रकृतकारिकायां हि पञ्चविंशतितत्त्वज्ञानात् = पुरुप-प्रकृति-महत्तत्त्वाऽहङ्कार-पञ्चतन्मात्र-पञ्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रिय-मनः-पृथिव्यादिपञ्चमहाभूतलक्षणपञ्चविंशतितत्त्वगोचरपरिपक्वज्ञानात् पुरुषस्यैव છુટકારો થવો. પુરુષ બંધાયો જ નથી તો તેનો છુટકારો શું કરવાનો હોય? માટે પાતંજલ યોગદર્શનકારોના પૂર્વજોએ જણાવેલ (ગ્લો. ૨૨માં કહેવાશે તે) વાત વૃથા સાબિત થશે. અર્થાત્ તેવું બોલવાથી માત્ર ગળું સૂકાવા સિવાય બીજું કશું ફળ નહિ મળે. (૧૧/૨૧).
પ્રકૃતિનો મોક્ષ થાય પણ પુરુષનો મોક્ષ ન થાય' આવું જો પાતંજલ વિદ્વાનો કહે તો તેમના મહર્ષિઓએ જણાવેલી જે વાત અસંગત બને છે તે વાતને ગ્રંથકારશ્રી જણાવે છે કે –
હ પુરુષમુક્તિ સૂચક શાસ્ત્રવચનની અસંગતિ હા ગાથાર્થ - પચીશ તત્ત્વને જાણનાર બ્રહ્મચર્યાશ્રમ-ગૃહસ્થાશ્રમ વગેરે કોઈ પણ આશ્રમમાં રત હોય, તે જટી-મુંડી કે શિખાધારી હોય તો પણ મુક્ત થાય છે - એમાં કોઈ સંશય નથી. (૧૧/૨૨)
टार्थ :- पुरुष, प्रकृति, भडत् तत्त्व, म२, ५iय भन्द्रिय, पांयशानेन्द्रिय, पांय तन्मात्र, મન, પંચ મહાભૂત - આમ પચીશ તત્ત્વને જાણનાર પુરુષ જટી = જટા ધારી = પહેલા બ્રહ્મચર્યાશ્રમમાં રહેલો હોય કે શિખી = ચોટીધારી = બીજા ગૃહસ્થાશ્રમમાં રહેલો હોય કે મુંડી = મુંડન કરેલ =
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org