________________
• चिच्छक्तिद्वैविध्यम् .
७७९ 'नित्येति । नित्योदिता, तु = पुनः अभिव्यङ्ग्या । द्विविधा हि नः = अस्माकं चिच्छक्तिः । आद्या = नित्योदिता पुमान् = पुरुष एव । द्वितीया = अभिव्यङ्ग्या तु तत्सन्निधानतः = पुंसः सामीप्यात् सत्त्वे = सत्त्वनिष्ठा । यद् भोजः- “अत एवाऽस्मिन् दर्शने द्वे चिच्छक्ती नित्योदिता अभिव्यङ्ग्या च । नित्योदिता चिच्छक्तिः पुरुषः, तत्सन्निधानाऽभिव्यक्त्या अभिव्यङ्यचैतन्यं सत्त्वं = अभिव्यङ्ग्या चिच्छक्तिरिति” (रा.मा.४/२३) ।।१६।। इत्थं च भोगोपपत्तिमप्याहसत्त्वे पुंस्थितचिच्छायासमाऽन्या' तदुपस्थितिः । प्रतिबिम्बात्मको भोगः पुंसि 'भेदाग्रहादयम् ।।१७।।
सत्त्व इति । सत्त्वे = बुद्धेः सात्त्विकपरिणामे पुंस्थिता या चिच्छाया तत्समा (=पुंस्थितचिच्छायासमा) या अन्या सा 'स्वकीयचिच्छाया (तदुपस्थितिः=) तस्या उपस्थितिः = अभिव्यक्तिः ___अस्माकं = पातञ्जलानाम् । आद्या नित्योदिता पुरुष एव, चित्तस्य भोग्यत्वाद् भोक्ताऽन्यः स्वीकर्तव्यः, स नित्योदिता चिच्छक्तिः इत्युच्यत इति मणिप्रभाकृत् । तत्सन्निधानाऽभिव्यक्त्या = पुरुपसन्निधानाऽभिव्यक्त्या। प्रकृते साम्प्रतं राजमार्तण्डे → तत्सन्निधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वमभिव्यङ्ग्या चिच्छक्तिः - (रा.मा. ४/२३) इत्येवं पाठ उपलभ्यते इति ध्येयम् ।।११/१६।।
इत्थञ्च द्विविधां चिच्छक्तिमभिधायाधुना पुरुपे भोगोपपत्तिं = सुखादिभोगसङ्गतिं अप्याह- ‘सत्त्वे' इति । सत्त्वे = सत्त्वाऽभिधाने बुद्धेः सात्त्विकपरिणाम = न्यग्भूतरजस्तमःपरिणामतयोद्रिक्तसत्त्वपरिणाम पुंस्थिता या चित्तसत्त्वाऽभिव्यङ्ग्या चित्प्रतिबिम्बरूपा चिच्छाया तत्समा याऽन्या सा स्वकीयचिच्छाया अभिव्यय वित्शति. भावे. (११/१६)
હું બે પ્રકારની ચિત્ શક્તિનું નિરૂપણ છે ટીકાર્થ :- અમારા (પાતંજલ વિદ્વાનોના મતે બે પ્રકારની ચિત્ શક્તિ છે. (૧) નિત્ય ઉદિત ચિત્ શક્તિ અને (૨) અભિવ્યંગ્ય ચિત્ શક્તિ. નિત્ય ઉદિત ચિત્ શક્તિ પુરુષ જ છે. તથા પુરુષના સાન્નિધ્યથી સત્ત્વગુણપ્રધાન ચિત્તમાં બીજી અભિવ્યંગ્ય ચિત્ શક્તિ પ્રગટ થાય છે. યોગસૂત્રની રાજમાર્તડ ટીકામાં ભોજરાજર્ષિએ જણાવેલ છે કે – “આ પાતંજલ યોગદર્શનમાં બે ચિત્ શક્તિ છે. નિત્ય ઉદિત અને અભિવ્યંગ્ય. નિત્ય ઉદિત ચિત્ શક્તિ એટલે પુરુષ. તથા તે પુરુષના સન્નિપાનથી અભિવ્યક્ત થયેલ अभिव्यंय यैतन्यथी युति सत्यप्रधान मंत:४२५५ मेटले. अभिव्यंग्य यित् शति.' -- (११/१६)
આ રીતે ભોગ પદાર્થની પણ સંગતિને જણાવતા પાતંજલ વિદ્વાનો કહે છે કે -
ગાથાર્થઃ- સત્ત્વમાં પુરુષનિષ્ઠ ચિતૂછાયા સમાન જે બીજી સ્વકીય-છાયાની ઉપસ્થિતિ તે પ્રતિબિંબસ્વરૂપ भोग छे. पुरुषमा भेशान न थवाथी मा भोग थाय छे. (११/१७)
હ પુરુષમાં ભોગવિયાર છે ટીકાર્થ - બુદ્ધિનો સાત્ત્વિક પરિણામ એ સત્ત્વ કહેવાય છે. અર્થાત્ સત્ત્વગુણપ્રધાન એવું અંતઃકરણ અહીં “સત્ત્વ' પદથી અભિપ્રેત છે. પુરુષમાં જે ચિતૂછાયા રહેલી છે. તેના જેવી જ બીજી ચિત્રછાયા १. मुद्रितप्रतौ 'चिच्चती' इत्यशुद्धः पाठः । २. ....भिवंग चैतन्यमि'त्यशुद्धः पाठो मुद्रितप्रतो । ३. हस्तादर्श सामान्य इत्यशुद्धः पाठः । ४. हस्तादर्श '...त्मगो' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भदाग्रहोदयां' इत्यशुद्धः पाट. । ६. हस्तादर्णे 'स्वकीकय...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org