________________
स्फटिकोदाहरणतात्पर्यधोतनम्
द्वात्रिंशिका - ११/१६
=
7
च्छायाग्रहणसमर्थं, न पुनरशुद्धत्वाद्रजस्तमसी । ततो न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादाऽऽमोक्षप्राप्तेरवतिष्ठते । यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति, एवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याऽभिव्यङ्ग्यमभिव्यज्यते चैतन्यमिति ।। १५ ।। इत्थं च द्विविधा चिच्छक्तिरित्याह नित्योदिता त्वभिव्यङ्ग्या चिच्छक्तिर्द्विविधा हि नः । आद्या पुमान् द्वितीया तु सत्त्वे तत्सन्निधानतः । । १६ । । सङ्कीर्णेति यावत् । यथा गुणा अङ्गाङ्गिभावलक्षणे परिणामेऽङ्गिनं गुणं सङ्क्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते, यथा वाऽऽलोकपरमाणवः प्रसरन्तो विपयमारूपयन्ति नैवं चितिशक्तिः, तस्याः सर्वदैकरूपतया स्वप्रतिष्ठितत्वेन व्यवस्थितत्वात् । अतस्तत्सन्निधाने यदा वुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते बुद्धिवृत्तिप्रतिसङ्क्रान्ता च यदा चिच्छक्तिर्बुद्धिवृत्तिविशिष्टतया संवेद्यते तदा बुद्धेः स्वस्य = आत्मनो वेदनं भवतीत्यर्थः ( रा. मा. ४ / २२ ) । द्रष्टा = पुरुषः, तेनोपरक्तं = तत्सन्निधानेन तद्रूपतामिव प्राप्तं, दृश्योपरक्तं विपयोपरक्तं = गृहीतविपयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थं भवति । यथा निर्मलं स्फटिकदर्पणाद्येव प्रतिविम्वग्रहणसमर्थम्, एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणसमर्थं भवति न पुनरशुद्धत्वाद् रजस्तमसी । तद् न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादामोक्षप्राप्तेरवतिठतं । यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति एवं चिद्रूपपुरुपसन्निधाने सत्त्वस्याऽभिव्यङ्ग्यमभिव्यज्यते चैतन्यम् ← ( रा.मा. ४ / २३ ) इत्येवं द्रष्टव्यः ।
अत्र च स्फटिकदृष्टान्तो न सर्वांशे, बुद्धेः स्वार्थाऽऽकारपरिणामस्यैव स्वप्नाऽनुरोधेनेप्टत्वात् स्फटिके प्रतिविम्वमात्रस्य स्वीकारात् । किन्तु तत्तद्वस्तुसन्निकर्षेण तत्तद्रूपतया प्रतीयमानतामात्रांशे स्फटिकस्य दृष्टान्तः (यो.सू. वा. ४ / २२ ) इति योगवार्तिके विज्ञानभिक्षुः । सत्त्वप्रधाना पुरुपप्रतिविम्वोपसङ्गक्रमा प्रकृतिर्हि मायेति भण्यते वैदिकैः । तदुक्तं रामगीतायां शुद्धसत्त्वप्रधानायां मायायां विम्वितो ह्यजः । सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते । । ← ( रा.गी. ७ / ३९) इति । निश्चलप्रदीपशिखाकारमिति । प्रकृते → त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थितदीपवदचलसम्पूर्णभावाऽभावविहीनकैवल्यज्योतिर्भवति ← (मं.प्रा.२ / ३) इति मण्डलब्राह्मणोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।।११/१५।।
७७८
=
•
•
છે તેવું અવયવીસ્વરૂપ અંતઃકરણ નિશ્ચલ હોવાથી સ્થિર દીવાની શિખાની = જ્યોતની જેમ કાયમ એક રૂપે જ પરિણમતું પુરુષપ્રતિબિંબને ગ્રહણ કરવાના સામર્થ્યથી મોક્ષપ્રાપ્તિ પર્યંત સ્થિર રહે છે. (મોક્ષપ્રાપ્તિ પછી સત્ત્વપ્રધાન અંતઃકરણનો તે પુરુષ સાથેનો સંબંધ છૂટી જાય છે.) જેમ લોહચુંબકની પાસે લોખંડ આપમેળે ખેંચાવા લાગે છે, લોહચુંબકની નજીક ચાલવા લાગે છે તેમ ચિતિશક્તિસ્વરૂપ એવા પુરુષના સાન્નિધ્યમાં સત્ત્વપ્રધાન અંતઃકરણનું અભિવ્યંગ્ય એવું ચૈતન્ય અભિવ્યક્ત થાય છે.(૧૧/૧૫) આ રીતે બે પ્રકારની ચિત્રશક્તિ છે આવું જણાવતા પાતંજલ વિદ્વાનો કહે છે કે - गाथार्थ ::- अमारा भते जे अारनी चित्शक्ति छे. (१) नित्य उहित (२) अभिव्यंग्य चित्शक्ति. નિત્ય ઉદિત ચિત્ શક્તિ એટલે પુરુષ અને એવા પુરુષના સન્નિધાનથી સત્ત્વપ્રધાન ચિત્તમાં બીજી =
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org