________________
नैश्चयिकयोगप्रदर्शनप्रयोजनम्
७३५
यदपि योगचूडामण्युपनिषदि
द्रव्यादेः स्यादभेदेऽपि शुद्धभेदनयादिना । इत्थं व्युत्पादनं युक्तं नयसारा हि देशना ।। ३१ ।। द्रव्यादेरिति । द्रव्यादेः परिणामेभ्यः स्यात् = कथञ्चिद् अभेदेऽपि शुद्धः सः केवलो यो भेदनयतदुक्तं सङ्क्षेपशारीरके अपि अविद्याप्रत्युपस्थापितत्वात् कर्तृत्व-भोक्तृत्वयोः ← (सं.शा.२/३/४०) इति । → सुख्यहं दुःख्यहं चेति जीव एवाऽभिमन्यते । निर्लेपोऽपि परंज्योतिर्मोहितः शम्भुमायया । । ← (शि.गी. २ / ३५) इति शिवगीतावचनमप्यत्र यथातन्त्रमनुयोज्यं स्व- परतन्त्रविशारदैः । इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते । ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः ।। ← (यो. चू. ८४) इत्येवं बन्धाऽबन्धोपपादनं कृतं यदपि च स्कन्दोपनिषदि तुषेण बद्धो व्रीहिः स्यात् तुषाभावेन तण्डुलः । एवं बद्धस्तथा जीवः (स्कं. ६-७) इत्येवं जीव- शिवभेदोपपादनं कृतं यच्चाऽपि महोपनिषदि सन्निधिमात्रतः ← (महो. ४/१४) इत्येवं पुरुषेऽकर्तृत्व-कर्तृत्वसमर्थनं कृतं तदपि यथातन्त्रमवधेयं निश्चयव्यवहारनयमर्मवेदिभिः । अत्र च सर्वत्र परदर्शनसंवादेषु मत्स्य - कण्टकन्यायोऽनुयोज्यः । यथा मत्स्यार्थी सकण्टकान् सशल्यान् मत्स्यानाहरति, नान्तरीयकत्वात् । स यावदादेयं तावदादाय कण्टकादीन्युत्सृजति तथाऽत्राऽवसेयम् ।।१०/३० ।।
कर्मनाशे सदाशिवः ।। ← निरिच्छत्वादकर्ताऽसौ कर्ता
ननु संयोगजन्यपरिणामानामेकान्तेन द्रव्यभिन्नत्वोपगमेऽपसिद्धान्ताऽऽपातात्कथञ्चिदभेदोपगमे त्वात्मनि तन्मिथ्यात्वोक्तिर्न सङ्गच्छते ववहारणयो भासदि जीवो देहो य हवदि खलु इक्को । दु णिच्छयस्स जीवो देहो य कदापि एकट्ठो ।। ← ( स. सा. २७) इति समयसारवचनप्रामाण्यादित्याशङ्कायामाह- ‘द्रव्यादे रिति । द्रव्यादेः = आत्मद्रव्यादेः परिणामेभ्यः विभावपरिणामेभ्यो जीवस्थानगुणस्थान-मार्गणास्थानादिलक्षणेभ्यः कथञ्चिद् व्यवहारनयेन रुमाक्षिप्तकाष्ठलवणभवनन्यायतोऽभेदोऽस्त्येव । एतादृशे अभेदे सति अपि स्वत्वेन स्वं परमपि परत्वेन जानन् समन्तात्, स द्रव्येभ्यो विरमणमितः चिन्मयत्वं प्रपन्नः । स्वात्मन्येवाभिरतिमुपयन् स्वात्मशीली स्वदर्शीत्येवं कर्ता कथमपि भवेत् कर्मणो नैष जीवः ।। ← ( अ. विं.१ / २६ ) इति अध्यात्मबिन्दुदर्शितं अहमिक्को खलु सुद्धो निम्ममओ नाण-दंसणसमग्गो । तम्मि ठिओ तच्चित्तो सव्वे खयं नेति ।। ← ( स.सा. ७३ ) इति समयसारप्रदर्शितं, → नाऽहं बाह्यप्रपञ्चस्य कर्ता कारयिता न च । अन्तरदृष्ट्या विलीयेत बाह्यवस्तु च नान्यथा । । ← ( आ.द.गी. १०) इति आत्मदर्शनगीतानिरूपितम्, सुद्धं तु वियाणंतो सुद्धं चेवप्पयं लहइ जीवो । जाणतो दु असुद्धं असुद्धमेवप्पयं लहइ ।। ← ( सं . सा. १८६ ) इति समयसारप्रज्ञापितं प्रयोजनं चेतसिकृत्य प्रकृते केवलो अभेदाननुगृहीतो यो भेदनयः = भेदग्राहकनयः तदादिना अभेदाननु♦ નયપ્રધાન દેશના
ગાથાર્થ :- જો કે દ્રવ્ય વગેરેનો પરિણામથી કથંચિત્ અભેદ છે. તેમ છતાં શુદ્ધભેદનય વગેરે દ્વારા આત્મા અને પરિણામ વચ્ચે ભેદનું વ્યુત્પાદન કરવું એ યુક્ત છે. કારણ કે દેશના નયપ્રધાન હોય છે. (૧૦/૩૧)
ટીકાર્થ :- પરિણામોથી દ્રવ્ય વગેરેનો કથંચિત્ અભેદ હોવા છતાં પણ કેવલભેદગ્રાહી નય વગેરેની દૃષ્ટિએ ૩૦ મા શ્લોકમાં જણાવ્યા મુજબ આત્મા અને જીવસ્થાન આદિ પરિણામો વચ્ચે પરસ્પર ભેદનું
=
•
·
१. मुद्रितप्रतौ 'स' इति पदं नास्ति । हस्तादर्शान्तरे च ' से' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
=
www.jainelibrary.org