________________
• भावानुवेधे क्रियासाधुत्वम् •
७१७ तस्यैव योगतश्चरमावर्ते क्रियाया अपि मोक्षे मुख्यहेतुत्वं, अतस्तस्या अपि योगत्वमिति भावः ।।२२।। रसाऽनुवेधात्ताम्रस्य हेमत्वं जायते यथा । क्रियाया अपि सम्यक्त्वं तथा भावाऽनुवेधतः ।।२३।। __रसानुवेधादिति । ताम्रस्य रसाऽनुवेधात् = सिद्धरससम्पर्कात् यथा हेमत्वं जायते । तथा क्रियाया अपि भावानुवेधतः सम्यक्त्वं = मोक्षसम्पादनशक्तिरूपम् ।।२३।।। उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममट्टविहं ।। - (आ.नि.२८२) इति आचाराङ्गनियुक्तिवचनमप्यनुसन्धेयम् । एतेन → भाव एवात्र सूक्ष्माऽतिसूक्ष्मतत्त्वं निगद्यते । भावात् सूक्ष्मतरं किञ्चित् तत्त्वं न परिलक्ष्यते ।। भावाऽतीतमपि ब्रह्म ज्ञायते योगिभिः सदा । साहाय्येनैव भावस्य प्रथमं तत्त्ववेदिभिः ।। ___(सं.गी.१/६२-६३) इति संन्यासगीतावचनं → भावः स्वर्गाय मोक्षाय नरकायापि स स्मृतः - (वृ.परा.१२/३५०) इति च बृहत्पराशरस्मृतिवचनं व्याख्यातम् । पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (भाग२ पृ.५३३) दर्शितं परिणामप्रमाणत्वमत्र प्रकारान्तरेण सिंहावलोकनन्यायतः स्मारितमित्यवधेयम् ।
न चैवं क्रियाया मोक्षहेतुत्वं व्याहन्येतेति शङ्कनीयम्, यतः तस्यैव = भावस्यैव योगतः = अनुवेधात् चरमावर्ते क्रियाया अपि मोक्षे मुख्यहेतुत्वं अनपलपनीयम् । अतः कारणात् तस्याः = भावानुविद्धक्रियाया अपि योगत्वं = योगपदप्रवृत्तिनिमित्तशालित्वं इति । तदुक्तं योगबिन्दौ अपि → सत्क्षयोपशमात्सर्वमनुष्ठानं शुभं मतम् -- (यो.वि.३५०) इति । अनेन 'ज्ञान-क्रियाभ्यां मोक्ष' (वि.आ.भा.गा.३ वृ.) इत्यपि विशेषावश्यकभाष्यमलधारवृत्तिदर्शितः प्रवादः समाहितः । यथा चैतत् तथा क्लेशहानोपायद्वात्रिंशिकायां(भा.६ पृ.१७००)वक्ष्यते ।।१०/२२ ।।
निदर्शनद्वारा क्रियाया योगत्वं समर्थयति- 'रसे'ति । क्रियाया अपि देवपूजनादिरूपायाः → सुताणं धम्माणं ओगिण्हताते उवधारणयाते अभुद्वैतव्वं भवति ८ (स्था.८/८/६४९) इति स्थानाङ्गसूत्रोक्तरीत्या श्रुतधर्मावगमाऽऽचरणपरायणतया भावानुवेधतः = प्रणिधानादिभावयोगात् सुदृढश्रद्धादिद्वारा मोक्षसम्पा
તેમજ ચરમાવર્ત કાળમાં તે જ ભાવના સંબંધથી ક્રિયા પણ મોક્ષ પ્રત્યે મુખ્ય હેતુ બને છે. भाटे भावयुक्त या ५९। योग छ - मेम नही थाय छे. (१०/२२)
વિશેષાર્થ :- યોગજિજ્ઞાસા દ્વારા કર્મનિર્જરા થાય છે - એવું ૨૧મી ગાથામાં જણાવ્યું. તેનાથી સિદ્ધ થાય છે કે ભાવ મોક્ષનું મુખ્ય કારણ છે. મોક્ષકારણભૂત ભાવથી સંપન્ન એવી ધર્મક્રિયા તે ભાવના પ્રભાવે મોક્ષના મુખ્ય હેતુરૂપ બને છે. પરંતુ ચાલકબળ ભાવમાં રહેલું છે એ વાત ભૂલાવી ન જોઈએ ભાવયુક્ત બનવાથી ધર્મક્રિયા કઈ રીતે મોક્ષનો મુખ્ય હેતુ બની શકે ? તે હવે કહેવાશે. (૧૦/૨૨)
હું ક્રિયા પણ મોક્ષનો મુખ્ય હેતુ છે ગાથાર્થ :- સિદ્ધરસના વેધથી જેમ તાંબુ સોનું થઈ જાય છે તેમ ભાવના અનુવંધથી ક્રિયા પણ सभ्य बनी य छे. (१०/२७)
ટીકાર્ય :- જેમ સિદ્ધરસના વિશેષ પ્રકારના સંયોગથી તાંબુ સોનું બને છે. તેમ પ્રણિધાનાદિ ભાવનો વિશેષ પ્રકારનો સંબંધ થવાથી ક્રિયા પણ મોસંપાદક શક્તિવાળી બને છે. (૧)/૨ ૩) १. मुद्रितप्रती 'भाव:' पदं नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org