________________
• जातिस्मरणावधि-केवलज्ञानकारणविमर्शः •
७१५ अज्झवसाणेणं, लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह-मग्गण-गवेसणं करेमाणस्स सण्णिपुव्वे जाईसरणे समुप्पण्णे, पुव्वजाइं सम्मं समागच्छइ । (ज्ञाता.१/१३/३५) इत्येवं तथाविधयैव सामग्र्या दर्शिता । मृगापुत्रस्य जातिस्मरणप्रसङ्गे उत्तराध्ययने → साहुस्स दरिसणे तस्स अज्झवसाणम्मि सोहणे । मोहं गयस्स संतस्स जाईसरणं समुपन्नं ।। (उत्त.१९/७) 6 इत्युक्तं । श्रीशान्तिसूरिकृततवृत्तिलेशस्त्वेवम् → अध्यवसाने इति अन्तःकरणपरिणामे शोभने = प्रधाने क्षायोपशमिकभाववर्तिनीति यावत्, मोहं = 'क्वेदं मया दृष्टं क्वेदम् ?' इत्यतिचिन्तातः चित्तसङ्घट्टजमूर्छात्मकं गतस्य 6 (उत्त.१९/७ वृत्ति) इति ।
संज्ञितिरश्चामपि जातिस्मृतिलाभः औपपातिकसूत्रे → से जे इमे सण्णि-पञ्चिन्दिय-तिरिक्खजोणिया पज्जत्तया भवन्ति तं जहा-जलयरा, थलयरा, खहयरा । तेसि णं अत्थेगइयाणं सुभेणं परिणामेणं, पसत्थेहिं अज्झवसाणेहिं, लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहा-पूह-मग्गणगवेसणं करेमाणाणं सण्णीपुव्वजाइसरणे समुप्पज्जई 6 (औप.१५६) इत्येवं प्रकमेणोपदर्शितः । ___ आनन्दश्रावकस्यावधिज्ञानोपलब्धिरपि उपासकदशाङ्गसूत्रे → आणंदस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेण, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं, तयावरणिज्जाणं खओवसमेणं ओहिनाणे समुप्पन्ने - (उपा.१/६६) इत्येवं तादृशक्रमेणैवोपदर्शिता । ___महाशतकश्रावकस्याप्यवधिज्ञानसम्प्राप्तिः उपाशकदशाङ्गे → तए णं तस्स महासतगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं जाव खओवसमेणं ओहिनाणे समुप्पन्ने (उपा.८/ ३७) इत्येवं तादृशसामग्रीत एव सूचिता । अम्बडपरिव्राजकस्यावधिज्ञानाधिगमोऽपि औपपातिकसूत्रे → अम्मडस्स णं परिव्वायगस्स पगइभद्दयाए जाव विणीययाए छठें छट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्ल्ड वाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स, सुभेणं परिणामेणं, पसत्थेहिं अज्झवसाणेहिं, लेस्साहिं विसुज्झमाणीहिं, अन्नया कयाइं तदावरणिज्जाणं कम्माणं खओवसमेणं ईहापूहमग्गण-गवेसणं करेमाणस्स विरियलद्धीए वेउब्वियलद्धीए ओहीनाणलद्धी समुप्पण्णा 6 (औप.११९) इत्येवं ज्ञापितः ।
तेतलिपुत्रानगारस्य केवलज्ञानाविर्भावोऽपि ज्ञाताधर्मकथाङ्गे → तए णं तस्स तेयलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं, पसत्थेणं अज्झवसाणेणं, लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स केवलवरणाणदंसणे समुप्पण्णे - (ज्ञाता.१४/ ८३) इत्येवं शुभपरिणामादिक्रमेणैवाऽऽरभ्याऽऽवेदितः ।।
गजसुकुमालमुनेरपि सार्वज्यप्रकाशः अन्तकृद्दशाङ्गसूत्रे → तए णं तस्स गयसुकुमालस्स अणगारस्स तं उज्जलं जाव दुरहियासं वेयणं अहियासेमाणस्स सुभेणं परिणामेणं, पसत्थज्झवसाणेणं, तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं अणुप्पविट्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे - (अंत.३/८/९२) इत्येवं तादृशादेव कारणकलापादावेदितः । प्रकृते कदाचिद् देहलेश्याया अशुद्धत्वेऽपि आत्मलेश्याया विशुद्धिरवसेया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org