________________
७१४
द्वात्रिंशिका-१०/२२
(ज्ञा.ध.क.१/१९०) इत्येवं ज्ञाताधर्मकथाङ्गे दर्शिता ।
जितशत्रुप्रभृतीनां षण्णां राज्ञां पूर्वजातिस्मरणोपलम्भोऽपि ज्ञाताधर्मकथायां तए णं तेसिं जियसत्तुपामोक्खाणं छण्हं रा ( या ) ईणं मल्लीए विदेहसयवरकन्नए अंतिए एवमट्ठे सोच्चा निसम्मा सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह जाव सणिपुब्वे जाईसरणे समुप्पन्ने ← (ज्ञाता. ८/१८१) इत्येवं शुभपरिणामादितो दर्शितः । हारिभद्रीयायां आवश्यकवृत्तौ अङ्गर्षिजातिस्मरणोदयप्रसङ्गे वणसंडे चिंतेइ - सुहज्झवसाणेण जाती सरिया ← ( आ.हा.वृ. भाग-२/पृ.१४३) इत्येवं वृद्धविवरणसंवादः प्रदर्शितः ।
•
जितशत्रु - शिवराजर्षिप्रभृतीनां जातिस्मरणादिकारणविमर्शः
•
किञ्च सुदर्शनजातिस्मृतिलाभोऽपि भगवत्यां तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एवमट्ठे सोच्चा णिसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहाऽपोह-मग्गण - गवेसणं करेमाणस्स सण्णीपुव्वे जाई - सरणे समुप्पन्ने ← (भग. ११/११/१७१ ) इत्येवं तेनैव कारणकलापेनोपदर्शितः ।
शिवराजर्षिप्रसङ्गे भगवत्यां तए णं तस्स सिवस्स रायरिसिस्स छटुं छट्ठेणं अणिक्खित्तेणं दिसाचक्कवालेणं जाव आयावेमाणस्स पगइभद्दयाए पगइउवसंतयाए, पगइपयणुकोह - माण- माया-लोभयाए, मिउ-मद्दव-संपण्णाए, अल्लीणयाए, विणीययाए अण्णया कया वि सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोह - मग्गण-गवेसणं करेमाणस्स विब्भंगे णामं नाणे समुप्पन्ने ← (भग. ११/९/७१ ) इत्युक्तम् । पुद्गलपरिव्राजकस्य विभङ्गज्ञानोत्पादेऽपि तए णं तस्स पोग्गलस्स छट्ठ छट्टेणं जाव आयावेमाणस्स, पगइभद्दयाए जहा सिवस्स जाव विब्भंगे णामं नाणे समुप्पन्ने ← ( भग. ११/१२/१७४) इत्येवं भगवत्यां निरूपितम् ।
अश्रुत्वा विभङ्गलाभप्रदर्शनावसरेऽपि भगवत्यां पगतिभद्दयाए, पगतिउवसंतयाए, पगइपयणुकोह-माण-माया-लोभयाए मिउ-मद्दवसंपण्णाए, अल्लीणयाए, विणीययाए, अन्नया कयाइ सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं-विसुज्झमाणीहिं तयावरणीज्जाणं कम्माणं खओवसमेणं ईहापोह - मग्गण - गवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पज्जइ ← (भग. सू. ९/४/३६६) इत्येवमुक्तम् । एवं श्रुत्वाऽवधिप्राप्तिप्रदर्शनावसरेऽपि भगवत्यां पगतिभक्ष्याए, पगइउवसंतयाए, पगइपयणुकोह-माण-माया-लोभयाए, मिउ-मद्दवसंपण्णाए, अल्लीणयाए, विणीययाए, अण्णया कयावि सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं-विसुज्झमाणीहिं तयावरणीज्जाणं कम्माणं खओवसमेणं ईहापोह-मग्गण-गवेसणं करेमाणस्स ओहिनाणे समुप्पज्जइ ← (भ.सू. ९/४ / ३७०) इत्येवं
.9
तत्कारणता समर्थिता ।
नन्दमणिकारजीवदर्दुरस्य जातिस्मरणलब्धिरपि ज्ञाताधर्मकथाङ्गसूत्रे
तए णं तस्स दद्दुरस्स तं
अभिक्खणं अभिक्खणं बहुजणस्स अंतिए एयमट्ठे सोच्चा निसम्म इमेयारूवे अज्झत्थिए चिंतए मणोगए संकप्पे समुप्पज्जित्था- कहिं मन्ने मए इमेयारूवे सद्दे निसंतपुव्वेत्ति कट्टु सुभेणं परिणामेणं, पसत्थेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org