________________
प्रणिधानादिशून्यक्रियायाः प्रत्यपायफलकता •
७०३
सिद्ध्युत्तरं कार्यं तद् अन्वयसम्पत्त्या = अविच्छेदसिद्धया अवन्ध्यफलं अव्यभिचारिफलं मतम्, स्वपरोपकारबुद्धिलक्षणस्याऽनेकजन्मान्तरसन्ततोद्बोधेन प्रकृष्टधर्मस्थानाऽवाप्तिहेतुत्वात् ।।१५।। एतैराशययोगैस्तु विना धर्माय न क्रिया । प्रत्युत प्रत्यपायाय लोभ - क्रोधक्रिया यथा ।। १६ ।। एतैरिति । एतैः प्रणिधानादिभिः आशययोगैस्तु विना धर्माय न क्रिया बाह्यकायव्यानामा आशयविशेषः । स च सिद्ध्युत्तरं = सिद्ध्युत्तरकालभावि कार्यं ज्ञेयम् । विनियोगे सम्पन्ने सति तत् धर्मयोजनं कदाचिद् व्यवहारतो भग्नमपि सत् सर्वथा फलानपगमेन अविच्छेदसिद्ध्या पुनर्घटननिष्पत्त्या अव्यभिचारिफलं अमोघफलं मतम् । अत्र हेतुमाह- स्व- परोपकारबुद्धिलक्षणस्य= स्वात्मतुल्यफलोत्पादनलक्षणपरोपकारबुद्धिरूपस्य विनियोगस्य अनेकजन्मान्तरसन्ततोद्बोधेन = नानाजन्मान्तरसन्तानक्रमेण भूयो झटिति तत्संस्काराभिव्यक्त्या प्रकृष्टधर्मस्थानावाप्तिहेतुत्वात् शैलेशीलक्षणोत्कृष्टधर्मस्थानोपलब्धिकारणत्वात्, परोपकारगर्भशक्त्या च तीर्थकरविभूतिपर्यन्तसुन्दरविपाकार्पकम् । अयं विनियोगफलोपदेशः ।
विनियोगलक्षणन्तु स्वात्मतुल्यपरफलकर्तृत्वमित्यवसेयमिति योगदीपिकाकारः (षो. ३/११ वृत्ति) । योगविंशिकावृत्तावपि स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि सम्पादकत्वं = विनियोगः । अयञ्चानेकजन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्तेरवन्ध्यो हेतुः ← (यो. विं.वृ.१/पृ.३) इत्युक्तम् । षोडशकेऽपि सिद्धेश्चोत्तरकार्यं विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसम्पत्त्या सुन्दरमिति तत्परं यावत् ।। ← ( षो. ३/११) इत्युक्तम् । अधिकन्तु कल्याणकन्दलीतो विज्ञेयम् ||१०/१५ ।।
एवमेतान् प्रणिधानादीनुक्त्वा तद्विरहव्याकोपमावेदयति- 'एतैरिति । धर्माय = भावधर्मनिष्पादनाय न क्रिया प्रतिलेखनादिका बाह्यकायव्यापाररूपा प्रभवति, अप्रधानद्रव्यक्रियात्वात् । तदुक्तं षोडशके आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ।। ← (पो.३/१२) इति । अत एव चैत्यवन्दनस्य समाप्तौ शुभप्रार्थनागर्भप्रणिधानादेः कर्तव्यताऽभिहिता । સિદ્ધિ પછીનું કાર્ય વિનિયોગ છે.
વિનિયોગનું ફળ અવ્યભિચારી અમોઘ મનાયેલ છે. કેમ કે અધિકૃત ધર્મસ્થાનનો અંશ સર્વથા નાશ પામતો નથી. પોતાના ઉપર અને બીજા ઉપર આધ્યાત્મિક ઉપકાર કરવાની બુદ્ધિ સ્વરૂપ વિનિયોગની અનેક જન્માન્તરની પરંપરાએ ઝડપથી અભિવ્યક્તિ થવા દ્વારા તે વિનિયોગ પ્રકૃષ્ટ ધર્મસ્થાનની પ્રાપ્તિનું કારણ છે. (મતલબ કે તથાવિધ કષાયના ઉદયથી અધિકૃત ધર્મસ્થાનનો વ્યવહારથી નાશ થવા છતાં તેના સંસ્કાર ભવાંતરમાં પ્રગટ થવાથી ફરીથી પ્રકૃષ્ટ ધર્મસ્થાનની પ્રાપ્તિ થાય છે. આ વાત ૨૩/૨૪ શ્લોકમાં આ જ બત્રીસીમાં સ્પષ્ટ થઈ જશે.) (૧૦/૧૫)
=
=
•
=
=
=
ગાથાર્થ :- પ્રણિધાન આદિ આશયરૂપ યોગ વિના ક્રિયા કદાપિ ધર્મ માટે થતી નથી. ઊલટું લોભક્રિયા કે ક્રોધક્રિયાની જેમ નુકશાન માટે થાય છે. (૧૦/૧૬)
ટીકાર્થ :- પ્રણિધાન વગેરે પરિણામસ્વરૂપ યોગ વિના બાહ્ય કાયિકપ્રવૃત્તિ વગેરે સ્વરૂપ પડિલેહણ વગેરે ધર્મક્રિયા ખરેખર ધર્મ માટે = ભાવધર્મ માટે થતી નથી. ઊલટું અંતઃકરણમાં તીવ્ર કષાય પરિણતિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org