________________
७०२ • अभव्यलब्धिविचारः .
द्वात्रिंशिका-१०/१५ हीनादिषु क्रमात् कृपोपकारविनयाऽन्विता = हीने कृपान्विता, मध्यमे उपकारान्विता, अधिके च विनययुताः ।।१४।। अन्यस्य योजनं धर्मे विनियोगस्तदुत्तरम् । कार्यमन्वयसम्पत्त्या तदवन्ध्यफलं मतम् ।।१५।।
अन्यस्येति । अन्यस्य स्वव्यतिरिक्तस्य योजनं धर्मे अहिंसादौ विनियोगः । तदुत्तरं = रिजुमइ-विउल-क्खीरमहु-अक्खीणे विउव्वि-चरणे य । विज्जाहर-अरहंता चक्की बल-वासु वीस इमा।। जिण-बल-चक्की-केसव-संभिन्ने जंघचरण-पुव्वे य । भवियाए इत्थीए एयाओ न सत्त लद्धीओ ।। रिजुमइ-विउलमईओं सत्त य एयाओ पुव्वभणियाओ । लद्धीओ अभव्वाणं होंति नराणं पि न कयाइ ।।
6 (विशेषावश्यकभाष्य-८०३ मलधारवृत्त्युद्धृत) इति । तद्वदेव द्रव्यलिङ्गदशायां नवमग्रैवेयकगामिनोऽभव्यस्य सन्निधौ हिंस्राणां वैरत्यागोऽपि न निषेद्बुमर्हति परं प्रकृतसिद्ध्याख्याशयात्मकयोगमध्ये तद्गणना न कार्या । न ह्यभव्यस्याऽऽत्मनाऽऽत्मसंवित्तिः सम्यग्ज्ञान-दर्शन-चारित्रैकसंवलिता समस्तीत्याशयोऽस्माकम् । तत्त्वं तु बहुश्रुतावसेयम् ।
हीने = स्वापेक्षया हीनगुणे निर्गुणे वा कृपान्विता = दया-दान-दुःखोद्धाराद्यभिलाषयुक्ता, मध्यमे = मध्यमगुणे स्वापेक्षया तुल्यगुणे वा उपकारान्विता = अनुग्रह-साहाय्यादिफलवती, अधिके च = सूत्रार्थोभयनिष्णाते तीर्थकल्पे गुर्वादौ विनययुता = विनय-वैयावृत्त्य-बहुमानादिसमन्विता । तदुक्तं योगविंशिकावृत्ती → अतिचाररहिताधिकगुणे गुर्वादौ विनय-वैयावृत्त्य-बहुमानाद्यन्विता हीनगुणे निर्गुणे वा दया-दान-व्यसनपतितदुःखापहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृतधर्मस्थानस्याऽहिंसादेः प्राप्तिः सिद्धिः - (यो.विं.वृ.१/पृ.३) इति । षोडशकेऽपि → सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया । अधिके विनयादियुता हीने च दयादिगुणसारा ।। - (षो.३/११) इत्युक्तम् ।
यद्यपि सिद्धिवतां योगिनामेव हीनादिषु यथाक्रमं कृपाद्यन्वितत्वं तथापि हीनकृपादेः सिद्धिप्रयुक्तत्वात् स्वनिष्ठप्रयोज्यतानिरूपितप्रयोजकतासम्बन्धेन सिद्धौ हीनकृपादिवैशिष्ट्यमत्राऽऽवेदितमिति दृढतरमवधेयम् । अधिकं तु कल्याणकन्दलीतोऽवसेयम् ।।१०/१४ ।।
विनियोगं लक्षयति- ‘अन्यस्येति । स्वव्यतिरिक्तस्य अहिंसादौ योजनं = सम्पादकत्वं विनियोग
આ સિદ્ધિની નિશાની એ છે કે તે યોગી પુરુષ હીન જીવો ઉપર કરુણાવાળા હોય છે. મધ્યમ કક્ષાના જીવો ઉપર ઉપકાર કરનારા હોય છે. તેમજ ઉત્તમ-અધિક ગુણવાન યોગીઓ પ્રત્યે વિનયવાળા હોય છે. સિદ્ધિ નામની ભૂમિકાએ પહોંચેલા યોગી પુરુષની આ ત્રણ વિશેષતા સિદ્ધિ યોગને આભારી હોવાથી તે सिद्धिहीन प्रत्ये ४२५॥ वगेरे. असोथी युति. छ. -अम. 215151२. महर्षी ४५॥वे छे. (१०/१४) સિદ્ધિનું નિરૂપણ કર્યા બાદ હવે વિનિયોગનું નિરૂપણ કરતા ગ્રંથકારશ્રી ફરમાવે છે કે –
# વિનિયોગનું વિવેચન છે ગાથાર્થ :- બીજાને ધર્મમાં જોડવા તે વિનિયોગ કહેવાય. તે સિદ્ધિ પછીનું કાર્ય છે. અવિચ્છેદ सिद्ध थवाथी विनियो। मध्यवाणो भनायेर छे. (१०/१५) ।
ટીકાર્થ :- પોતાનાથી ભિન્ન એવા જીવોને અહિંસા વગેરે ધર્મમાં જોડવા તે વિનિયોગ કહેવાય. १. 'विनययुक्ता' इति मुद्रितप्रतौ पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org