SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ३५६ • त्रिविधपूजामीमांसा च' (= विघ्नशमाऽभ्युदय - मोक्षदा) । तदुक्तं षोडशके ‘कायादियोगसारा त्रिविधा तच्छुद्ध्युपात्तवित्तेन' । या तदतिचाररहिता सा परमाऽन्ये तु समयविदः ।। विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चाऽन्या । निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभि: ।। ' ( षो. ९ / ९-१० ) ।। २५ ।। सव्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा । कायकिरियप्पहाणा समंतभद्दा पढमपूया ।। बीया उ सव्वमंगलनामा वायकिरियापहाणेसा । पुव्वुत्तविसयवत्थुसु ओचित्ताऽऽणयणभेण ।। तइया परतत्तगया सव्युत्तमवत्थु - माणसणिओगा । सुद्धमणजोगसारा विन्नेया सव्वसिद्धिफला ।। ← ( पू.विं.८/२-३-४-५) इति । तत्रेह प्रथमा प्रथमाऽवञ्चकयोगात् सम्यग्दृष्टेर्भवति, द्वितीया तु द्वितीयाऽवञ्चकयोगादुत्तरगुणधारिणः तृतीया च तृतीयाऽवञ्चकयोगात् परमश्रावकस्यैव । प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्ममात्रफलैवेयं सद्योगादिभावाद् अनुबन्धाऽसिद्धेश्चेत्यधिकमस्मत्कृतकल्याणकन्दल्याम् । अधिकृतसमस्तार्थप्रतिपादनपरा वैराग्यकल्पलताकारिकासंहतिः इत्थं वर्तते उक्ता विशुद्धा त्रिविधा, क्रमात् सा प्रकृष्टमध्याधिकविघ्नहर्त्री । व्यापारसारा निजकाय-वाणी-मनोविशुद्धैरुपचारभेदैः । । समन्तभद्रा प्रथमाऽत्र पूजा, प्रोक्ता द्वितीया खलु सर्वभद्रा । मरोर्भवस्याध्वनि सर्वसिद्धिफला तृतीयाऽमृतदीर्घिकाभा । । तत्रादिमा सर्वगुणाधिकेषु, जिनेषु सर्वोत्तमवस्तुजातैः । कर्पूरपुष्पागुरुचन्दनाद्यैः स्वयं वितीर्णैः परितोषमूला ।। तेषां जनैरानयनेन वाचामाचारसञ्चारपवित्रितेन । भवेद् द्वितीयाऽधिकतोषहेतुः स्वशक्तिविस्फारितभूरिभक्तिः ।। अनन्तसन्तोषकरी तृतीया स्वशक्तिसिद्धाऽर्चनसंविधाने । भवत्यविश्रम्य सुरादिसाध्य-विधौ विधित्साप्रसरोऽपि यस्याम् ।। आद्याऽऽदिमाऽवञ्चकयोगतः स्यात्, सम्यग्दृशामुत्तरसद्गुणौघम् । युज्येत पूजा दधतां द्वितीया, द्वितीयतद्योगपवित्रितानाम् ।। तथा तृतीयाऽतिशयात् तृतीयात् सञ्जायतेऽवञ्चकयोगरूपात् । श्राद्धस्य शुद्धस्य निजोचितस्य, श्रुतोदिताचारपरायणस्य । । योगा इहोक्तास्त्रिविधाश्च योग-क्रिया- फलावञ्चकभेदभाजः । सत्साधुसङ्गात्परिणामभाग्भ्यां क्रियाफलाभ्यां च तदाश्रयाभ्याम् ।। सम्यक्त्वभाजां त्रिविधाऽपि सेय - मेकातपत्रप्रभुता विधात्री । मिथ्यात्वभाजामपि विघ्नहर्त्री, धर्माप्तिकृद् ग्रन्थिसमीपगानाम्।। भवस्थितेर्भङ्गकरीयमिष्टा विशोधनी मोक्षमहापथस्य । जीवायसञ्चाक्षयभावराग - रसायनात् काञ्चनभावकर्त्री ।। ← (वै.क.स्त. १/८२-९१ ) इत्यवधेयमनेकग्रन्थसन्दर्भविभावनपरायणैः ।।५/२५।। કરનાર છે. (૨) અભ્યુદયને સાધનાર છે અને (૩) મોક્ષને આપનાર છે. ષોડશક ગ્રંથમાં હરિભદ્રસૂરિ મહારાજે જણાવેલ છે કે “(૧) કાયાદિક યોગપ્રધાન અતિચારરહિત જે પૂજા છે તે કાયાદિની શુદ્ધિથી પ્રાપ્ત થયેલ ધન વગેરે દ્વારા અતિચારરહિત બને તે શ્રેષ્ઠ પૂજા છે. કાયયોગપ્રધાન પૂજા વિઘ્નઉપશમની છે. (૨) વચનયોગ પ્રધાન પૂજા અભ્યુદયપ્રસાધની છે. (૩) અને મનોયોગપ્રધાન ત્રીજી પૂજા નિર્વાણસાધની छे. पोत-पोतानी यथार्थ संज्ञाथी प्रत्येक पूल इसहाय छे.” (५/२५) १. हस्तप्रतौ चित्तेन' इत्यशुद्धः पाठः 1 २. मुद्रितप्रतौ 'परमान्येति' इत्यशुद्धः पाठः 1 Jain Education International For Private & Personal Use Only द्वात्रिंशिका-५/२५ " www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy