SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ • समन्तभद्रादिपूजोपदर्शनम् • अन्ये त्वाहुस्त्रिधा योगसारा सा शुद्धिचित्तत: (वित्तशुद्धितः) । अतिचारोज्झिता विघ्नशमाऽभ्युदय - मोक्षदा ।। २५ ।। = अन्ये त्विति अन्ये तु आचार्याः आहुः प्राहुः 'सा = पूजा योगसारा त्रिधाकाययोगप्रधाना, वाग्योगप्रधाना मनोयोगप्रधाना च । शुद्धिचित्ततः ( वित्तशुद्धितः) कायादिदोषपरिहाराऽभिप्रायाद् अतिचारोज्झिता शुद्ध्यतिचारविकला यथाक्रमं विघ्नशमदा, अभ्युदयदा मोक्षदा स्तोत्रैरनेकधा । एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ।। (ग.गी. ७/१७) शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः । त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम् ।। (ग.गी. ८/२५) भक्तिश्चैवाऽऽदरश्चाऽत्र कारणं परमं मतम् । सर्वेषां विदुषां श्रेष्ठो ह्यकिञ्चिज्ज्ञोऽपि भक्तिमान् ।। ← (ग.गी. ९/७ ) इति गणेशगीतावचनमपि यथातन्त्रमनुयोज्यम् । एतेन यो देवं स्तौति स देवं पश्यति सोऽमृतत्वं गच्छति ← (रामोत्त. ४७ ) इति रामोत्तरतापिनीयोपनिषद्वचनमपि व्याख्यातम् । प्रकृते भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा । भावनामात्रमेवाऽत्र कारणं पद्मसम्भव !।। ← (यो. शि. ३ / २३) इति योगशिखोपनिषद्वचनमप्यवश्यमनुस्मर्तव्यम् । युष्माभिः संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ← (न.पु.४०/३० ) इत्युक्तं, यच्च राधोपनिषदि → लीलाकामशरीरी स्वविनोदार्थं भक्तैः सहोत्कण्ठितैः तत्र क्रीडति कृष्णः ← (राधो.४/८) इति निरूपितम्, यदपि च रामोत्तरतापिनीयोपनिषदि भवति ← (रामो. ४८) इत्युक्तं यच्चाऽपि नृसिंहपूर्वतापनीयोपनिषदि यत्तु नरसिंहपुराणे मन्त्रैः देवं स्तुवंस्ततो देवः प्रीतो देवं स्तुवते, ततो देवः प्रीतो भवति स्वात्मानं दर्शयति ← (नृसिं. पू. ४ / ३) इत्युक्तं तत्तु सरागदेवमाश्रित्य सङ्गच्छते तत्र च देवत्वबुद्धिर्मिथ्येति प्राक् ( द्वा.द्वा.५/१९ पृष्ठ-३३३) प्रदर्शितमेव । वीतरागदेवस्थले तु भक्तिभावादिगर्भतत्स्तुत्यादितः स्वात्मविशुद्ध्या समापत्तिद्वारा स्वात्मन एव परमात्मभावेन दर्शनमुपजायत इत्यादिकं यथातत्रमूहनीयमत्र । ।५ / २४ ।। अथान्यथा पूजाभेदत्रितयमाह - 'अन्य' इति । वित्तशुद्धितः = धनशुद्धिमाश्रित्य, कथमित्याह कायादिदोषपरिहाराऽभिप्रायात्, कायादिदोषपरिहारपूर्वकैकाग्रप्रवृत्त्युपार्जितधनत इत्यर्थः । तिसृणामप्येतासामन्वर्थनामभेदमाह - यथाक्रमं विघ्नशमदा इत्यादि । काययोगप्रधाना विघ्नोपशमनी, वाग्योगप्रधाना अभ्युदयसाधनी, मनोयोगसारा च निर्वाणसाधनीति भावः । एतासां यथाक्रमं 'समन्तभद्रा, सर्वमङ्गला, सर्वसिद्धिफला' इत्येतान्यप्यन्वर्थनामानि गीयन्ते । तदुक्तं पूजाविंशिकायां काय-वय-मणविसुद्धिसंभूओगरणपरिभेया ।। ३५५ गाथार्थ ::- અન્ય આચાર્યો કહે છે કે પૂજા ત્રણ પ્રકારની છે. ત્રણ યોગપ્રધાન અને શુદ્ધ ચિત્તના લીધે अतियाररहित जेवी भए। पूभ ( १ ) विघ्ननी शांति (२) अल्युध्य ( 3 ) भोक्षने आपनार छे. (4/24) ટીકાર્થ :- અન્ય આચાર્ય ભગવંતો એમ કહે છે કે પૂજા ત્રણ પ્રકારે છે. (૧) કાયયોગપ્રધાન (૨) વચનયોગપ્રધાન (૩) મનોયોગપ્રધાન. શુદ્ધ ચિત્તના (ધનશુદ્ધિના) લીધે કાયિક વગેરે દોષને છોડવાના અભિપ્રાયના કારણે પૂજાની શુદ્ધિમાં લાગતા અતિચારથી શૂન્ય એવી આ પૂજા અનુક્રમે વિઘ્નની શાંતિ १. हस्तादर्शे 'मोक्षदः' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy