________________
३५२
• सर्वोचारपूजाविधानम् .
द्वात्रिंशिका-५/२३ ____ सर्वोपचारापि च (स्याद्) देवेन्द्रन्यायेन' निजसम्पद्विशेषतः = सर्वबलविभूत्यादिना ।।२२।। इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता । विशुद्धोज्ज्वलवस्त्रेण शुचिना संय(?)तात्मना ।।२३।।
इयमिति । इयं = पूजा न्यायोत्थवित्तेन = भावविशेषात्परिशोधितद्रव्येण भक्तिमता सता धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः । प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् ।। इति दिव्योपचारैश्च सम्पूज्य परमं शिवम् । जपेद् ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ।।
- (शिवो.२५-२८) इति शिवोपनिषद्वचनान्यपि यथातन्त्रमनुयोज्यानि भावभक्तिस्वरूपवेदिभिः । सरागे देवत्वबुद्धिमादधतामपि केषाञ्चित् परेषामुपदर्शितरीत्या प्रवर्ततामेकान्ताऽभिनिवेशे विगलिते सति मणिप्रभा-मणिमतिन्यायेन मुक्तिः सम्भवतीति ध्येयम् ।।
तृतीयां पूजामाह- सर्वोपचारापि च देवेन्द्रन्यायेन = दशार्णभद्रप्रतिबोधकदेवेन्द्ररीत्या निजसम्पद्विशेषतः = स्वकीयविभवविशेषमाश्रित्य सर्वबल-विभूत्यादिना ‘सविड्ढिए, सव्वजुत्तीए, सव्वबलेणं, सव्व-समुदएणं, सव्वादरेणं, सव्वविभूईए, सव्वविभूसाए, सव्वसंभमेणं, सव्वपुप्फ-गंध-वास-मल्लालंकारेणं, सव्वतुडिअसद्दनिनाएणं... ' (औप.३१) इत्यादिना औपपातिकसूत्रदर्शितप्रकारेण । सम्बोधप्रकरणे च → सव्वोवयारपूया न्हवण-च्चण-भूसण-वत्थाईहिं । फल-बलि-दीवाइ-नट्ट-गीय-आरत्तियाईहिं।। - (सं. प्र.१८८) इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु → । सव्वोवयारजुत्ता प्रहाण-ऽच्चण-नट्ट-गीयमाईहिं । पव्वाइएसु कीरइ निच्चं वा इड्ढिमंतेहिं ।। घय-दुद्ध-दहि य गंधोदयाइण्हाणं पभावणाजणगं । सइ गीय-वाइयाइसंजोगे कुणइ पव्वेसु ।।
6 (चै.म.२१२/२०२) इत्याहुः । बाह्यसामग्रीविरहे जपकरणेनाऽपि सा सम्भवति । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → पूजा सर्वोपचाराऽत्र यथाशक्त्युपपादनात् । पुष्पादेस्तदभावे तु जपशुद्धा परा मता ।। 6 (ब्र.सि.स. २५०) इति भावनीयं द्रव्य-भावशक्तिवेदिभिः ।।५/२२ ।।।
इयञ्च यथा येन कार्या तथाऽऽह- 'इयमि'ति । साधनशुद्धिमाह- न्यायोत्थवित्तेनेति । 'यन्मात्रं
તથા દશાર્ણભદ્રના પ્રતિબોધક ઈન્દ્રના દૃષ્ટાંતથી પોતાની વિશિષ્ટ સંપત્તિ મુજબ સર્વબલ, સર્વવિભૂતિ, સર્વસામગ્રી દ્વારા થતી પૂજા સર્વોપચાર પૂજા કહેવાય. (૫/૨૨)
વિશેષાર્થ :- ભગવતીસૂત્રમાં પાંચ પ્રકારના અભિગમરૂપ વિનયથી થતી પૂજા આ પ્રકારે જણાવેલ छे. (१) सथित्त द्रव्यनो त्या (२) पूल योग्य मायित्त द्रव्यन ड (3) साl2s उत्तरासंग(अस) 5२वो. (४) भगवान हेमाय 3 रास२ हेपाय त्यारे हाय 341, (५) मननी माता ४२वी. આ પાંચ પ્રકારના અભિગમરૂપ ઉપચારથી થતી પૂજા તે પંચોપચાર પૂજા જાણવી. પૂજાપ્રકરણમાં ઉમાસ્વાતિ महा। मष्टो५या२ पू. मा प्रभारी बतावी छे. वासक्षे५, धूप, योगा, सनी भाणा, होवो, पति, પાણી અને ફળ સ્વરૂપ ઉત્તમ દ્રવ્યોથી ભગવાનની અષ્ટપ્રકારી પૂજા કરવી.(૫/૨૨)
ગાથાર્થ:- ન્યાયોપાર્જિત ધન દ્વારા ભક્તિયુક્ત શ્રાવકે વિશુદ્ધ અને ઉજ્જવળ વસ્ત્રો પહેરી પવિત્ર थई अंगोपांगने संडीयी ॥ ४२वी. (५/२3)
ટીકાર્થ :- પૂર્વે (૫/૧૪) જણાવ્યા મુજબ વિશેષ પ્રકારના ભાવથી શુદ્ધ કરવામાં આવેલ १. मुद्रितप्रतौ ...न्द्रयायेन' इति त्रुटितोऽशुद्धश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org