________________
३५०
• पञ्चविधाभिगमाविष्करणम् • द्वात्रिंशिका-५/२२ सा च पञ्चोपचारा स्यात काचिदष्टोपचारिका । अपि सर्वोपचारा च निजसम्पद्विशेषतः ॥२२॥ ___सा चेति । (सा च) पञ्चोपचारा जानु-करद्वयोत्तमाऽजैरुपचारयुक्ता, आगमप्रसिद्धैः पञ्चभिर्विनयस्थानैर्वा, (काचित्) अष्टोपचारिका = अष्टभिरङ्गरुपचारो यस्यां भवति, तानि चामूनिवा काले नियतं शास्त्रोक्तविधिना पूजा क्रियते = विधीयते । तदुक्तं पूजाषोडशके → स्नान-विलेपन-सुसुगन्धिपुष्प-धूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ।। अनुपकृतपरहितरतः शिवदः त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामिति भक्त्या पूजनं पूजा ।।
6 (षो.९/२-३) इति ।।५/२१ ।। ___तामेव भेदेनाऽऽह- 'से'ति । पञ्चोपचारा जानुकरद्वयोत्तमाङ्गरुपचारयुक्ता । उपलक्षणाद् एकाद्युपचारग्रहणम् । तदुक्तं → एकाङ्गः शिरसो नामे स व्यङ्गः करयोर्द्वयोः । त्रयाणां नमने त्र्यङ्गः करयोः शिरसस्तथा ।। चतुर्णां करयोन्विोर्नमने चतुरङ्गकः । शिरसः करयोन्विोः पञ्चाङ्गः पञ्चके नते ।।
6 ( ) इति। कल्पान्तरमाह- आगमप्रसिद्धैः पञ्चभिः विनयस्थानः अभिगमरूपैः उपचारैर्युक्ता वा । व्याख्याप्रज्ञप्तौ → (१) सच्चित्ताणं दव्वाणं विउसरणयाए, (२) अचित्ताणं दव्वाणं अविउसरणयाए, (३) एगसाडिएणं उत्तरासंगकरणेणं, (४) चक्खुप्फासे अंजलिप्पगहेणं, (५) मणसो एगत्तीकरणेणं - (भ.सू.२/५/१०९) इत्येवं पञ्चविधविनयोपदर्शनं कृतम् । दर्शनशुद्धिप्रकरणे → दव्वाण सचित्ताणं विउसरणमचित्तदव्वपरिभोगो। मणएगत्तीकरणं अंजलिबंधो य दिट्ठिपहे ।। तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अन्नहा एस ।। अवहट्ट रायककुहाइं पंचवररायककुहरूवाइं । खग्गं छत्तोवाणह मउडं तह चामराउ य ।।
6 (द.शु.प्र.३१/३२/३३) इत्येवं पञ्चविधाभिगमः प्रकारद्वयेन प्रतिपादितः । उपदेशतरङ्गिण्यान्तु → पञ्चोपचार पूजा गन्धमाल्याधिवासगन्धमाल्यादिसंस्कारविशेषधूप-प्रदीपैः अथवा पुष्पाऽक्षत-गन्धधूप-दीपैर्वा भवति ( (उप.त.२/७/पृ.१७५) इत्युक्तम् ।
अष्टोपचारिका अष्टभिरङ्गैरिति । ‘सीसेति । गुरुगीतायां तु → दोर्ध्या पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा | मनसा वाचसा चेति प्रणामोऽष्टाङ्ग उच्यते ।। - (गु.गी.-८५) इत्युक्तम् । यथाऽस्माकमष्टाङ्गिकी देवपूजाऽभिमता तथा परेषां साष्टाङ्गनमस्कारो गुरुपूजारूपेणाऽभिमत इत्यवधेयम् । तदुक्तं गुरुगीतायां → साष्टाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् । भजनात् स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ।।
ગાથાર્થ સ્પષ્ટ હોવાને કારણે ટીકાકારે ઉપરના શ્લોકની ટીકા કરેલ નથી.
ગાથાર્થ - તે પૂજા પાંચ ઉપચારવાળી હોય, કોઈક પૂજા આઠ ઉપચારવાળી હોય તેમજ પોતાની વિશેષ સંપત્તિ મુજબ સર્વઉપચારવાની પણ પૂજા હોય. (૫/૨૨)
ટીકાર્થ:- બે હાથ, બે ઘૂંટણ, મસ્તક આ પાંચ અંગથી ભગવાનને નમસ્કાર કરવો. તે પંચોપચારપૂજા કહેવાય. અથવા તો આગમમાં પ્રસિદ્ધ પાંચ પ્રકારના વિનયસ્થાનથી યુક્ત પૂજા કરવી, તે પંચોપચાર કહેવાય. આઠ અંગ દ્વારા જે પૂજામાં ઉપચાર કરવામાં આવે તે અષ્ટોપચાર પૂજા કહેવાય. મસ્તક,
१. हस्तादर्श 'ष्टोचारि...' इति पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org