SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३२३ • व्यक्तिप्रतिष्ठास्वरूपमीमांसा • 'व्यक्त्याख्या खल्वेका क्षेत्राऽऽख्या 'चाऽपरा महाऽऽख्या च । यस्तीर्थकृद्यदा किल तस्य तदाऽऽद्येति समयविदः ।। ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ।।' (षो.८/२-३) ।।१७।। प्रतिष्ठाऽपि व्यक्तिप्रतिष्ठेवावगन्तव्या; वक्ष्यमाणभेदद्वयेऽनन्तर्भावात्, सम्बोधप्रकरण-चैत्यवन्दनमहाभाष्यजीवानुशासनादौ (सं.प्र.१/१८०/चै.म.भा.३५/जीवा.४७) एकत्वस्यैवैतल्लक्षणे प्राधान्येन निर्देशाच्चेति ध्येयम् । ___ एवमेवातीताऽनागत-वर्तमानचतुर्विंशतित्रितयरूपस्य द्वासप्ततिजिनस्य द्विपञ्चाशज्जिनस्य चतुरशीतिजिनस्याष्टोत्तरशतजिनस्यापि च प्रतिष्ठा क्षेत्रप्रतिष्ठेवावसेया, प्रथम-चरमयोरनन्तर्भावात्, मध्यमपरिमाणत्वस्यैव क्षेत्रप्रतिष्ठालक्षणे प्राधान्येनाऽभिमतत्वात् ।। एतेन तीर्थकृतां पञ्चकस्य सप्तकस्य नवकादेर्वाऽपि प्रतिष्ठा व्याख्याता, पारिशेषन्यायेन मध्यमप्रतिष्ठायामेवाऽन्तर्भावसम्भवात् । चतुर्विंशत्यधिकसहस्रजिनकूटप्रतिष्ठाया अपि यथार्थाभिधानायां महाप्रतिष्ठायामन्तर्भावः पारिशेषन्यायेनावगन्तव्यः । ____ यद्वा प्रकृतविभागत्रैविध्यमन्यप्रकारोपलक्षकं, न तु व्यवच्छेदकारि, द्विपञ्चाशद्-द्वासप्तति-चतुरशीत्यष्टोत्तरशतप्रतिमादिप्रतिष्ठाश्रवणात् । इदमेवाभिप्रेत्य चैत्यवन्दनमहाभाष्ये → भन्नइ तिविह पइट्ठा उवलक्खणमेव तत्थ तं भणियं । अवधारणविरहाओ, ओसरणाइपइट्ठाओ।। - (चै.वं.म.भा.३६) इत्युक्तम् । तत्रैव च → जह · एगं जिणबिंबं तिन्नि व पंच व तहा चउव्वीसं । सत्तरसयं पि केई कारेंति विचित्तपणिहाणा ।। 6 (चै.वं.म.भा.२६) इत्येवं नानाविधप्रतिष्ठा आवेदिता । षोडशकेऽपि → सा च त्रिविधा समासेन ( (षो.८/१) इत्युक्तम् । ततश्च व्यासतोऽनेकभेदा अर्थत आपद्यन्त इत्यवधेयम् । त्रिविधप्रतिष्ठायां कारिकायुगलेन षोडशकसंवादमाह- 'व्यक्त्याख्येति 'ऋषभेति च ।।५/१७।। ___ अथ किमियं प्रतिष्ठा नाम ? किं मुख्यस्य देवताविशेषस्य मुक्तिगतस्य सन्निधानं यदुताऽन्यस्य तदनुजीविनः संसारस्थस्य वा? नाऽऽद्योऽनवद्यः; मुक्तिगतस्य मन्त्रादिसंस्कारविशेषैरानयनाऽसम्भवात् । પ્રતિષ્ઠા ક્ષેત્રપ્રતિષ્ઠા કહેવાય. તથા ભરત, ઐરાવત અને મહાવિદેહ એમ સર્વ ક્ષેત્રની અપેક્ષાએ સર્વ તીર્થકરોની પ્રતિષ્ઠા કરવી તે મહાપ્રતિષ્ઠા કહેવાય. ષોડશક પ્રકરણમાં જણાવેલ છે કે – એક વ્યક્તિ નામની, બીજી ક્ષેત્ર નામની અને ત્રીજી મહા નામની પ્રતિષ્ઠા જાણવી. જે તીર્થકર જ્યારે હોય (જે ભગવાનનું શાસન ચાલતું હોય) ત્યારે તેની પ્રતિષ્ઠા વ્યક્તિપ્રતિષ્ઠા કહેવાય- તેમ આગમના જાણકારો કહે છે. ઋષભદેવ આદિ ચોવીશ તીર્થકર ભગવાનની પ્રતિષ્ઠા તે ક્ષેત્રપ્રતિષ્ઠા જાણવી. તથા ૧૭૦ तीर्थ७२नी प्रतिष्ठा मह मप्रति वी. 6 (५/१७) વિશેષાર્થ - અત્યારે મહાવીરસ્વામી ભગવાનની અંજનશલાકા થતી હોય તે વ્યક્તિ પ્રતિષ્ઠા કહેવાય. ઉપલક્ષણથી શ્રી શાંતિનાથ ભગવાન વગેરે એક એક તીર્થંકરની પ્રતિષ્ઠા પણ વ્યક્તિ પ્રતિષ્ઠા કહેવાય. જીવાનુશાસન, ચૈત્યવંદન મહાભાષ્ય, સંબોધપ્રકરણ અને કથારત્નકોશ વગેરે ગ્રંથના આધારે આ વાતની સ્પષ્ટતા ષોડશક ગ્રંથની કલ્યાણકંદલી વ્યાખ્યામાં અમે કરેલી છે. (પ/૧૭) १. मुद्रितप्रतौ च परा' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy