SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ५५२ • गुरुलाघवपर्यालोचनेन वादः कार्यः • द्वात्रिंशिका-८/६ तदपेक्षया = तदाश्रयणेन (=देशाद्यपेक्षया) गुरुलाघवं = दोष-गुणयोरल्पबहुत्वं विज्ञाय अन्योऽपि 'वादः कार्यः ।।६।। ४/२०-पृष्ठ-१५३) इति चरकसंहितावचनं, → ज्ञात्वा देशं च कालं च वयः सामर्थ्यमेव च । कर्तव्योऽनुग्रहः सद्भिर्मुनिभिः परिकीर्तितः ।। (बृ.परा.८/९३) इति बृहत्पराशरस्मृतिवचनमप्यत्र न विस्मर्तव्यम् । तदुक्तं नेमिचन्द्राचार्येण प्रवचनसारोद्धारे गुरुगुणषट्त्रिंशिकोपदर्शनावसरे → सत्तीं पुरिसं खित्तं वत्थु नाउं पउंजए वायं 6 (प्र.सारो.५४४) इति । एतद्वृत्तौ सिद्धसेनसूरिभिः → शक्तिज्ञानं = ‘वादादिव्यापारकाले किममुं वावदूकं वादिनं जेतुं मम शक्तिरस्ति न वे'त्यात्मीयस्वरूपपर्यालोचनम्। पुरुषज्ञानं = किमयं प्रतिवादी पुरुषः सौगतः साङ्ख्यो वैशेषिकोऽन्यो वा, तथा प्रतिभादिमानितरो वेत्यादिपरिभावनम् । क्षेत्रज्ञानं = किमिदं क्षेत्रं मायाबहुलमन्यथा वा, तथा साधुभिर्भावितमभावितं वेत्यादिविमर्शणम् । वस्तुज्ञानं = किमिदं राजामात्यादि सभासदादि वा वस्तु दारुणमदारुणं वा भद्रकमभद्रकं वेत्यादिनिरूपणम् 6 (प्र.सारो.पृ.३७४) इत्येवं व्याख्यातम् । किन्त्वन्यविधवादकरणाऽवसरे सत्यपि दीर्घसूत्रतामवलम्ब्य कालक्षेपस्तु नैव कर्तव्यो वादिना । एतेन → कालातिक्रमो हि प्रत्यग्रं कार्यरसं पिबति (य.वे.उव्व.३/ २९) इति यजुर्वेदोव्वटभाष्यवचनमपि व्याख्यातम् । दोष-गुणयोरल्पबहुत्वं = 'एवम्विधेषु देशादिषु विद्याचूर्ण-योगादिबलेन शुष्कवाद-विवादाऽन्यतरवादे विधीयमाने प्रवचनस्याऽऽत्मनो वा स्वल्पदोषाऽविनाभावी बहुतरगुणलाभो भविष्यति' इत्येवं उत्सर्गाऽपवादपरिशीलितविवेकदृष्ट्या विज्ञाय अन्योऽपि = धर्मवादान्यः शुष्कवादादिः अपि वादः कार्यः। एतावतेदमपि सूचितं यदुत - कदाचित् सम्यक्साधनवादिनोऽपि प्रतिभाक्षयाऽतिश्रमादितः सत्समाधानं न स्फुरति तदा ‘अत्यन्तपराजयाद् वरं संशयोऽपि' इतिन्यायेन समाधानाऽऽभासेनाऽपि प्रत्यवस्थेयमेवाऽपवादतः । एतेन → तत्त्वाध्यवसायसंरक्षणार्थं जल्प-वितण्डे, बीजप्ररोह-संरक्षणार्थं कण्टकशाखावरणवत् (न्या.सू.४/२/५०) ताभ्यां विगृह्य कथनम् + (न्या.सू.४/ २/५१) इति न्यायसूत्रयुगलमपि व्याख्यातम् । प्रत्यन्तरे प्रकृते ‘विवाद' इत्यशुद्धः पाठः । क्रमशो गुण-दोषयोरल्प-बहुत्वज्ञाने तु वादः कश्चिदपि नैव कार्यः इत्यपि बोध्यम् ।।८/६।। વિશેષાર્થ :- જે ગામ-નગર-રાજ્ય વગેરેમાં વિધર્મીઓ પુષ્કળ હોય અને જૈનોની નિંદા-ટીકા થતી હોય, જૈન સાધુઓ પ્રત્યે ઓછો સદ્ભાવ ધરાવતા લોકો પાસેથી જૈન સાધુ-સાધ્વીજી ભગવંતોને દુષ્કાળના લીધે ગોચરી વગેરે મળતી ન હોય, રાજા જૈન ધર્મનો અનુરાગી અથવા તત્ત્વપ્રેમી હોય, વાદસભાના સભ્યો પણ મધ્યસ્થ અને તત્ત્વવેત્તા હોય, પ્રતિવાદી મારણ-ઉચ્ચાટન વગેરે મલિન પ્રયોગ કરવા-કરાવવાનું અધિક સામર્થ્ય ધરાવતો ન હોય, પોતે વાદમાં વિજય મેળવવાનું અમોઘ સામર્થ્ય ધરાવતા હોય તેવા સંયોગમાં અલ્પ નુકશાન વેઠવાના ભોગે વિશિષ્ટ બળવાન શાસનપ્રભાવનાદિ લાભ ચોક્કસપણે દેખાતા હોય તો તેવા સંયોગમાં આપવાદિક રીતે શુષ્કવાદ કે વિવાદ કરવાની પણ છૂટ શાસ્ત્રમાં જણાવેલ છે. પરંતુ વિના કારણે જીભની ખણજ પોષવા માટે કે અભિમાન મજબૂત કરવા માટે ડગલે ને પગલે વાદ-વિવાદ વિતંડાવાદ-શુષ્કચર્ચા વગેરે કરવાની તો મનાઈ જ છે. સાધ્વીજી ભગવંતો જોડે વાદ કરવાની નિશીથભાષ્યમાં મનાઈ કરેલ છે - આ વાત પણ પ્રસ્તુતમાં ધ્યાનમાં લેવા લાયક છે. (૮૬) १. 'विवाद' इति मुद्रितप्रतावशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy