________________
• निश्चयनयसंमतदयोपदर्शनम् •
द्वात्रिंशिका- ७/२८
निश्चयात्' = निश्चयनयात् त्तु निर्विकल्पो = विकल्पपवननिवृत्त्या स्तिमितोदधिदशास्थानीयो यः स्वस्य भावप्राणः तदवनं तद्रक्षणं (= निर्विकल्पस्वभावप्राणाऽवनं) सा दया, परप्राणरक्षणाऽवसरेऽपि तदविनाभाविना शुभसङ्कल्पेनाऽशुभसङ्कल्पादुदधौ निमज्जतो विषमतरण्डलाभेनेव स्वभावप्राणत्रानयमवलम्ब्य तु विकल्पपवननिवृत्त्या विकल्पस्थानीयपवनव्यावृत्त्या स्तिमितोदधिदशास्थानीयः निस्तरङ्गसागरावस्थातुल्यः यः निर्विकल्पः स्वस्य भावप्राणः सम्यग्दर्शन- ज्ञान - चारित्रलक्षणः तस्य व्याधकुलसंवर्धितराजकुमारप्रतिबोधन्यायेन स्मृतौ रुचौ परिणतौ वा सत्यां तद्रक्षणं = स्वाभाविकनिर्विकल्पदशानिमज्जनं सा दया । तदुपायस्तु शुद्धविकल्पः । तदुक्तं धर्मपरीक्षायां → अण्णे पुग्गलभावा अण्णो एगो य णाणमित्तोऽहं । सुद्धो एस वियप्पो अविअप्पसमाहिसंजणओ ।। ← ( ध.प.गा. ९९ ) इति । निर्विकल्पस्वभावप्राणरक्षणायैव बौद्धमतेऽन्यापोहकल्पना प्रसिद्धा । अन्याऽपोहवाच्यत्वकल्पनाप्रयोजनमपि बौद्धमते परम्परया सविकल्पसन्ततिपरिक्षयात्मकस्य विसभागक्षयस्याऽऽदानमेव । तदुक्तं न्यायखण्डखाद्ये → अपोहवाच्यत्वे वस्तुमात्रे शब्दयोजनाया अनिष्टत्वप्रतिसन्धानात् तद्रहितात्मस्वलक्षणनिर्विकल्पधारायामेव मनोविश्रान्तेः भवति विसभागपरिक्षयः समाधिफलमिति ← ( न्या.खं. खा. श्लो. २२/पृ. २५० ) । विसभागपरिक्षयस्तु सदृष्टिद्वात्रिंशिकायां (द्वाद्वा.२४/२२, भा.६, पृ. १६७२) दर्शयिष्यते ।
ननु ज्ञातृभेदेन ज्ञेयपरिचयलक्षणो यो विकल्पः तन्निवृत्त्या स्वकीयसम्यग्दर्शनादिलक्षणभावप्राणरक्षस्य निश्चयतो दयात्वेऽभ्युपगम्यमाने तु परप्राणसंरक्षणकाले नैश्चयिकी दया लब्धात्मलाभा न स्यात्, “एतस्य दुःखिनो दुःखमपाकरोमीत्येवं स्वभेदेन परपरिचयलक्षणस्य विकल्पस्य सत्त्वात् । ततश्च व्यवहारतो दयापालने निश्चयतो दयापालनं न स्यादित्याशङ्कायामाह - परप्राणरक्षणावसरेऽपि = परकीयद्रव्यप्राणसंरक्षणसमयेऽपि तदविनाभाविना परप्राणसंरक्षणानुकूलस्वकीयव्यापारनियतेन यद्वा यतनाव्याप्तेन यद्वा तथाविधपरप्राणरक्षणव्यापकेन शुभसङ्कल्पेन = प्रशस्तविकल्पेन अशुभसङ्कल्पात् = हिंसाद्यप्रशस्तविकल्पवशात् उदधौ संसारसागरे निमज्जतः स्वस्य दर्शनादिभावप्राणरक्षणं सम्भवत्येव । एतेन वत्युं पडुच्च जं पुण अज्झवसाणं तु होइ जीवाणं । ण य वत्थुदो दु बंधो अज्झवसाणेण बंधोत्थि ।। ← ( स.सा. २६५ ) इति समयसारवचनमपि व्याख्यातम् ।
=
अयमाशयो हिंसा - मृषावादाद्यशुभसङ्कल्पवशाद् भवसागरे निमज्जतो जीवस्य विकल्पविमुक्तः शुद्ध
५२६
=
=
=
પવનની લહેરીઓ અટકી જવાથી જેમ સાગર સ્થિર થઈ જાય છે, મોજાઓ શાંત થઈ જાય છે. તેમ વિકલ્પરૂપી પવન નિવૃત્ત થવાથી આત્મા પણ સ્થિર સમુદ્ર જેવી દશાને પામે છે. આવી શાંતદશાસ્વરૂપ જે નિર્વિકલ્પ સ્વભાવ તે આત્માનો ભાવપ્રાણ કહેવાય છે. તેનું રક્ષણ કરવું, તેવો નિર્વિકલ્પ સ્વભાવ ટકાવી રાખવો તે ભાવદયા છે. આમ નિશ્ચય નય કહે છે. વ્યવહારમાં બીજા જીવના પ્રાણનું રક્ષણ કરવાના અવસરે પણ નિશ્ચયનય તો એમ કહે છે કે તથાવિધ પરપ્રાણરક્ષણની સાથે અવશ્ય હાજર રહેનારા પોતાના શુભ સંકલ્પ દ્વારા, અશુભ સંકલ્પના લીધે ભવસાગરમાં ડૂબતા એવા પોતાના ભાવપ્રાણનું રક્ષણ કરવાના લીધે જ ત્યાં દયા કહેવાય છે. જેમ સાગરમાં ડૂબતો માણસ તરાપો મળવાથી પોતાના પ્રાણની રક્ષા કરે છે તેમ હિંસા વગેરે સંબંધી અશુભ સંકલ્પથી ભવસાગરમાં ડૂબતા પ્રાણીને જયણા વગેરે સ્વરૂપ શુભ સંકલ્પની પ્રાપ્તિ એ વિષમ તરાપાની પ્રાપ્તિરૂપ છે. તેના દ્વારા પોતાના ભાવપ્રાણનું સંરક્ષણ થાય છે. આ રીતે પરપ્રાણરક્ષણ પ્રસંગે પણ નિશ્ચયનય તો પોતાના ભાવપ્રાણની રક્ષા કરવા १. मुद्रितप्रतौ 'निश्चयात्' पदं नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org