________________
• व्यवहारनयसम्मतदया दर्शनम्
५२५
व्यवहारादिति । यतनावतः = सूत्रोक्तयतनाशालिनः ' परेषां प्राणानां रक्षणं ( = परप्राणरक्षणं) व्यवहारात् अहिंसा, लोकसम्मताऽर्थग्राहित्वात् व्यवहारनयस्य, निश्चयतः परप्राणिसाध्यपरप्राणरक्षणे स्वसाध्यत्वशुभसङ्कल्पाऽनुविद्धत्वाच्च ।
तत्र निश्चय-व्यवहारयोर्दयायां किं मतम् ? इत्याशङ्कायामाह - 'व्यवहारादिति । यतनाया व्यवहारनयसम्म - तदयाधिकारसम्पादकत्वात्तन्मुखेन कर्तृनिर्देशमाह- सूत्रोक्तयतनाशालिनः = रागद्दोसविउत्तो जोगो असढस होइ जयणाओ ← (नि.भा. ६६९६ ) इति निशीथभाष्योपदर्शितया, जीए बहुतरासप्पवित्तिविणिवत्तिलक्खणं वत्युं । सिज्झइ चेट्ठाइ जओ सा जयणाऽऽणाइ विवईम्मि ।। ← (उप. ७७१ ) इत्येवं उपदेशपददर्शितया सा पुण बहुतरासप्पवित्तिविणिवित्तिसाहणी चेट्ठा | आणासुद्धा णेयाऽऽवइंमि नाणाइगुणबीअं।। ← (उप.रह. १२७) इत्येवं उपदेशरहस्यप्रदर्शितया वा यतनया युक्तस्य जीवस्य परेषां स्वव्यतिरिक्तानां जीवानां ये इन्द्रियादयो द्रव्यप्राणाः तेषां प्राणानां रक्षणं अनिष्टनिवृत्त्यनुकूल
=
·
व्यापारः व्यवहारात् = व्यवहारनयमवलम्ब्य ' लाङ्गलं जीवनमिति न्यायेन साध्य-साधनयोरभेदोपचारतः अहिंसा उच्यते, व्यवहारनयस्य लोकसम्मतार्थग्राहित्वात्, 'लोकव्यवहारौपयिकोऽध्यवसायविशेषो व्यवहारः’ (न.रह. पृ.१२५) इति नयरहस्योक्तेः । लोके हि परप्राणसंरक्षणमेव दया उच्यते, तदुक्तं परे वा बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा । आत्मवद्वर्त्तितव्यं हि दयैषा परिकीर्त्तिता ।।' ← ( ) इति ।
=
न च तत्त्वतः परप्राणरक्षणं तथाविधाऽऽयुष्ककर्मानुभवनादिना परप्राणिभिरेव साध्यमिति कथं स्वस्मिन् परप्राणरक्षणलक्षणाऽहिंसोच्यते इति शङ्कनीयम्, निश्चयतः = परमार्थमवलम्ब्य परप्राणिसाध्यपरप्राणरक्षणे स्वसाध्यत्वशुभसङ्कल्पानुविद्धत्वात् = स्वगतकृतिसाध्यत्वप्रकारकशुभज्ञानेच्छाप्रयत्नसंवलितत्वात् स्वस्मिन् व्यवहारतः परप्राणरक्षकत्वलक्षणमहिंसकत्वमनाविलम् ।
लोके हि परप्राणरक्षणपरिणामोऽपि दयात्वेन व्यवहियत एव । तत्त्वतः परप्राणिसाध्ये परप्राणरक्षणे साक्षात्सम्बन्धेन स्वसाध्यत्वस्याऽसत्त्वेऽपि परप्राणरक्षणविशेष्यकस्वसाध्यत्वप्रकारकज्ञानीयविषयतासम्बन्धेन तत्र स्वसाध्यत्वस्याऽक्षततया दयाव्यवहारो युज्यत एवेति प्रकृते तात्पर्यम् ।
इदानीमवसरप्राप्तं नैश्चयिकदयालक्षणमाह- निश्चयात्
= च
वस्तुलक्षितनिश्चयટીકાર્થ :- જિનાગમમાં બતાવેલી જયણાવાળો સાધક બીજા જીવોના પ્રાણનું રક્ષણ કરે તે વ્યવહાર નયથી જીવદયા છે. કારણ કે વ્યવહારનય તો લોકસંમત અર્થને - પદાર્થને માન્ય કરે છે. બીજા જીવોને બચાવવા એ જ તો લોકમાં દયા તરીકે ઓળખાય છે. જો કે નિશ્ચયનયથી બીજાના પ્રાણનું રક્ષણ બીજા પ્રાણી દ્વારા જ સાધ્ય છે. અર્થાત્ દરેક જીવ પોતાના પ્રાણનું રક્ષણ સ્વયં જ કરે છે. પોતાના પ્રાણનું રક્ષણ બીજા કરતા નથી. બીજાના પ્રાણનું રક્ષણ પોતે કરતો નથી. તેમ છતાં ‘બીજા જીવના પ્રાણને હું બચાવું’ આવા શુભ સંકલ્પથી સંકળાયેલ હોવાથી તથાવિધ પરપ્રાણરક્ષણ વ્યવહારથી દયા કહેવાય છે.
Jain Education International
For Private & Personal Use Only
પ્રસ્તુત શુભ સંકલ્પ પરપ્રાણરક્ષણવિશેષ્યક સ્વસાધ્યત્વપ્રકારક છે. અર્થાત્ ‘હું શાસ્ત્રોક્ત જયણાથી બીજાના પ્રાણનું રક્ષણ કરું' આવો પ્રશસ્ત પરિણામ હોવાથી વ્યવહાર નયના અભિપ્રાયે તે દયા કહેવાય છે. બીજા જીવને બચાવવાના પરિણામને પણ લોકો જીવદયા કહે છે.
१. हस्तादर्शे 'शालि परे...' इत्यशुद्धः पाठः ।
=
www.jainelibrary.org