________________
५२० • तपःसाफल्यपरामर्शः
द्वात्रिंशिका-७/२७ दयापि 'लौकिकी नेष्टा षट्कायाऽनवबोधतः । ऐकान्तिकी च नाऽज्ञानान्निश्चय-व्यवहारयोः ।।२७।।
तदुक्तं पञ्चवस्तुके श्रीहरिभद्रसूरिभिः → नो अणसणाइविरहा पाएण चयइ संपयं देहो । चिअमंससोणिअत्तं तम्हा एअंपि कायव्वं ।। चिअमंससोणिअस्स उ असुहपवित्तीए कारणं परमं । संजायइ मोहुदओ सहकारिविसेसजोएणं ।। सइ तम्मि विवेगीवि हु सोहेइ ण निअमओ नि कज्ज । किं पुण तेण विहुणे अदीहदरिसी अतस्सेवी ।। तम्हा उ अणसणाइवि पीडाजणगंपि ईसि देहस्स। बंभव भो सेविअव्वं तवोवहाणं सया जइणा ।। सिअ णो सुहासयाओ सुओवउत्तस्स मुणिअतत्तस्स । बंभंमि होइ पीडा संवेगाओ अ भिक्खुस्स ।। तुल्लमिअमणसणाओ न य तं सुहझाणबाहगंपि इहं । कायव्वंति जिणाणा किंतु ससत्तीए जइअव्वं ।। ता जह न देहपीडा ण यावि चिअमंससोणिअत्तं तु । जह धम्मझाणवुड्ढी तहा इमं होइ कायव्वं ।। पडिवज्जइ अ इमं खलु आणाआराहणेण भव्वस्स । सुहभावहेउभावं कम्मखयउवसमभावेण ।। एअं अणुभवसिद्धं जइमाईणं विसुद्धभावाणं । भावेण अण्णेसिपि अ रायाणिद्देसकारीणं ।। एएण जंपि केई नाणसणाई दुहंपि (ति) मोक्खंगं । कम्मविवागत्तणओ भणंति एअंपि पडिसिद्धं ।। जं इय इमं न दुक्खं कम्मविवागोऽवि सव्वहा णेवं । खाओवसमिअभावे एअंपि जिणागमे भणिअं।। खंताइ साहुधम्मे तवगहणं सो खओवसमिअम्मि । भावम्मि विनिद्दिवो दुक्खं चोदइअगे सव्वं ।। ण य कम्मविवागोऽवि हु सव्वोऽवि हु सव्वहा ण मोक्खंगं । सुहसंबंधी जम्हा इच्छिज्जइ एस समयम्मि ।। जे केइ महापुरिसा धम्माराहणसहा इहं लोए । कुसला|बंधिकम्मोदयाइओ ते विनिद्दिट्ठा ।। न कयाइ खुद्दसत्ता किलिट्ठकम्मोदयाओ संभूआ । विसकंटगाइतुल्ला धम्मम्मि दढं पयर्टेति ।। कुसलासयहेउओ विसिट्ठसुहहेउओ अ णिअमेणं । सुद्धं पुनफलं चिअ जीवं पावा णिअत्तेइ ।। अलमित्थ पसंगेणं बझंपि तवोवहाणमो एवं । कायव्वं बुद्धिमया कम्मक्खयमिच्छमाणेणं ।।
6 (पं.व.८४७-८६३) इति ।
प्रकृते → अप्पाहारस्स न इंदियाईं विसएसु संपवत्तंति । नेव किलम्मइ तवसा रसिएसु न सज्जए यावि ।। - (बृ.क.भा. १३३१) इति बृहत्कल्पभाष्यवचनं, → गर्धस्य दूरीकरणं तपोऽस्ति प्राप्त रहस्यं तपसोऽत्र सर्वम् । धन्या रमन्तेऽत्र विवेकदीपप्रोद्भासितात्मोन्नतिहेतुमार्गाः ।। - (अ.तत्त्वा. २/३५) इति च अध्यात्मतत्त्वालोकवचनं स्मर्तव्यम् । देहवर्ण-बलोपचयाद्यर्थं यथेच्छं दुग्धादिविकृतिपरिभोगे तून्मार्गगामित्वमेव स्यात् → णाणादिसंधणट्ठा वि सेविता णेति उप्पहं विगती । किं पुण जो पडिसेवति विगती वण्णादीणं कज्जे ।। - (नि.भा.२२८४) इति निशीथभाष्यवचनादिति विभावनीयम् । टीकागतमवशिष्टं स्पष्टम् । अन्यास्तु प्राचीना युक्तयः → तवसा उ निज्जरा इह हंदि पसिद्धा उ सव्ववाईणं - (पं.लिं.९२) इति पञ्चलिङ्गिप्रकरणश्लोकस्य वृत्तितो विज्ञेयाः ।।७/२६ ।।
હ જ્ઞાનરહિત દયા સફળ નથી જ ગાથાર્થ :- ષડૂજીવનિકાયનો બોધ ન હોવાથી લૌકિક દયા પણ ઈષ્ટ નથી. નિશ્ચય અને વ્યવહારનો १. हस्तादर्श 'देया लौकिर्के' इत्यशुद्धः पाठः । २. हस्तादर्श 'ऐकौतिकी' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org