________________
• मैथुनस्य देहस्थितिनिर्वाहकत्वाऽनियमः •
उक्ताऽर्थे मानमाह
वेदं ह्यधीत्य स्नायाद्यत्तत्रैवाऽधीत्यसङ्गतः । व्याख्यातस्तदसावर्थो ब्रूते हीनां गृहस्थताम् ।।२१।। वेदं हीति । यद् = यस्माद् 'वेदं ऋगादिकं हिशब्दो वाक्यालङ्कारार्थो अधीत्य पठित्वा स्नायात् = कलत्रसङ्ग्रहाय स्नानं कुर्यादित्यत्र = वेदवाक्ये वेदव्याख्यातृभिः एव अध्याहृत एवकारः अधीत्यसङ्गतः = अधीत्यपदसमभिव्याहृतो व्याख्यातः, ''वेदमधीत्यैव स्नायान्न त्वनधीत्ये 'त्यवधारणात् ।
एतेन
=
ઉપરોક્ત વાતનું સમર્થન કરવા ગ્રંથકારશ્રી કહે છે કે →
Jain Education International
=
यथाऽऽहारोऽजीर्णादिदोषं जनयन्नपि प्रतिदिनं शरीरस्थितये सेव्यते तथा कामोऽपि, अन्यथा रागोद्रेकादुन्मादादिदोषेण न शरीरस्थितिः ← (का.सू.२ ।४६ ज.मं.) इति जयमङ्गलाकृत यशोधरस्य वचनं निरस्तम्, तदुक्तं समरादित्यकथायां सरीरट्ठिइहेउभावेण आहारसधम्माणो कामा, परिहरियव्वा य एत्थ दोसत्ति मोहदोसेण भणन्ति मन्दबुद्धिणो, तं पि न हु बुहजणमणोहरं, जओ विणा वि एहिं मुणियतत्ताणं, पेच्छमाणाणं जहाभावमेव, बोंदिविरत्ताणं तीए सुद्धज्झाणाणं रिसीण दीसइ सरीरठिई; सेवमाणाण वि य ते तज्जणियपावमोहेण अच्चन्तसेवणपराणं खयादिरोगभावओ विणासो ति । ता कहं ते सरीरट्ठिइहेयवो, कहं वा आहारसधम्माणो त्ति । न य एयसंगया दोसा अपरिचत्तेहिं एएहिं अभिन्ननिबन्धणत्तेण तीरन्ति परिहरि ं । न खलु मोत्तूण मोहं कामाणं अणुवसमाईणं य अन्नं निमित्तं ति ← (सम. क. भव- ९ / पृ. ८७१ ) इति ।
एतेन बोद्धव्यं तु दोषेष्विव न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते न हि मृगाः सन्तीति यवा नोप्यन्ते इति वात्स्यायनः ← (का. सू. १/२/४८) इति कामसूत्रोक्तिः निरस्ता, बुधानामुपहासप्रायत्वादित्यधिकं समरादित्यकथायाम् (स. क. भव. ९ / पृ. ८७१ ) 11 ७ /२० ।।
'कलत्रसङ्ग्रहाय स्नानं कुर्यादिति, गुरुणानुज्ञात इत्यध्याहार्यम् । तदुक्तं मनुस्मृतौ गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ।। ← (मनु.३/ ४) इति । अधीत्यपदसमभिव्याहृतः अधीत्यपदाऽव्यवहितोत्तरं न तु स्नायात्पदोत्तरं व्याख्यातः ।
५०१
=
* 'वेदं अधीत्य स्नायात्' वाऽयवियार
ગાથાર્થ :- કારણ કે વેદ ભણીને પત્નીસંગ્રહનિમિત્તક સ્નાન કરવું' આ વેદવચનમાં ‘ભણીને’ પદ પછી ‘જ' કારની વ્યાખ્યા કરેલી છે. આ હકીકત ગૃહસ્થપણાની હીનતાને જણાવે છે. (૭/૨૧)
=
टीडअर्थ :- ‘वेदं हि अधीत्य स्नायात्' मा वाज्यमा 'हि' शब्द वाड्यानी शोला भाटे छे. वेह એટલે કે ઋગ્વેદ વગેરે ભણીને પત્ની સ્વીકાર માટે સ્નાન કરવું. આ એ વાક્યનો અર્થ છે. ઉપરોક્ત વેદવાક્યમાં વેદની વ્યાખ્યા કરનારા વિદ્વાનોએ ‘અધીત્ય’ પદ પછી એવકારનો જકારનો અધ્યાહાર उरेसो छे, ‘स्नायात्' ५६ पछी नहि. मतलज } उपरोक्त वेहवाऽयनो मेवो अर्थ निश्चित ऽरवामां આવેલ છે કે ‘વેદોને ભણીને જ પત્ની સ્વીકાર માટે સ્નાન કરવું, ભણ્યા વિના નહિ.’ ‘વેદોને ભણીને પત્ની સ્વીકાર કરવા સ્નાન કરવું જ' આવો ‘જ’ કાર પ્રયોગ વેદની વ્યાખ્યા કરનારા વિદ્વાનોએ કરેલ १. हस्तादर्शे '...षो' इत्यशुद्धः पाठः । हस्तादर्शान्तरे 'एवोध्या' इति पाठः । २. मुद्रितप्रतौ ' वेदान...' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org