________________
• अष्टकगतपूर्वव्याख्याऽऽदरः
द्वात्रिंशिका - ७/१२
आगमात् बाह्यभक्षणं
वाक्यान्तराद् गतेः ।।' (अष्टक. १८/४ ) इत्यत्र 'ने'त्यादौ पूर्वपक्षाभिप्रायेण ' नैवं, यतः शास्त्राद् बाह्यभक्षणं प्रतीत्यैष जन्मलक्षणो दोषो निषेधश्च निरुक्तबलप्रापितः' इति पूर्वव्याख्यानमेवाऽऽदृतम् । कृता तद्व्याख्या चैवम् इत्थम् = अनेन प्रकारेण, भक्षकस्य भक्षणीयत्वप्राप्तिलक्षणेन, यद् जन्म उत्पत्तिस्तद् एव, किमपरदोषगवेषणेन, दोषो दूषणं, अनर्थावाप्तिरित्यर्थः, अत्र = मांसभक्षणे, ततः कथ ( कि) मुक्तम्, “न मांसभक्षणे दोषः " ? इति हृदयम् । अत्र किल परः प्राहः न = नैव यद्भक्षकस्य भक्षणीयत्वप्राप्तेर्मांसभक्षणे दोष इति । कुत इत्याह यतः, शास्त्राद् बहिर्भूतमांसादनं प्रतीत्य आश्रित्य एषः = अनन्तरोक्तः इत्थंजन्मलक्षणो दोषः, न पुनः शास्त्रीयमांसभक्षणे, तथा निषेधश्च = मांसभक्षणप्रतिषेधोऽपि, "मां स भक्षयिता” इत्यादिनिरुक्तबलप्रापितः, शास्त्राद् बाह्यभक्षणमेव प्रतीत्य न्याय्यः = उपपन्नः । कथं वाक्यान्तरात् = "मांस भक्षयिता” इत्यादिवाक्यापेक्षया यदन्यद् वाक्यं तद्वाक्यान्तरं तस्मात् गतेः परिच्छित्तेः, मांसभक्षणस्येति गम्यम् । अथवा इत्थं जन्मैव दोषोऽत्र इत्येकं तावद्दूषणम् । तथा अपरम्, न = नैव 'शास्त्राद् बाह्यभक्षणं प्रतीत्य,' एषः = अनन्तरोक्तः “न मांसभक्षणे दोषः " इत्येवंलक्षणः, निषेधो = मांसभक्षणे दोषप्रतिषेधः, 'चशब्दो' दूषणान्तरसमुच्चयार्थः, न्याय्यः = सङ्गतः, वक्ष्यमाणप्रोक्षितादिविशेषणमांसादन एव दोषनिषेधो न्याय्यः शास्त्रोक्तत्वादेव, न पुनः सामान्येनेति भावः । कुत एतदिति चेदित्यत आह वाक्यान्तराद् गतेः इति, “न मांसभक्षणे दोषः” इत्येवंविधात् सामान्यत एव मांसादनदोषाऽभावप्रतिपादनपराद् वांक्याद् यदन्यत् “प्रोक्षितं भक्षयेत्” इत्यादि वक्ष्यमाणं वा वाक्यं तद् वाक्यान्तरं तस्मात्, गतेः परिच्छित्तेः, शास्त्रोक्तत्वेन मांसादनविशेषस्य निर्दोषतयाऽवगमादित्यर्थः ← ( अ.वृ. १८/४ ) इति । अत्र = दर्शितकारिकाव्याख्यायां 'ने'त्यादी अष्टककारिकाद्वितीयपादे 'न, शास्त्राद्' इत्यादिविवरणे पूर्वपक्षाभिप्रायेण याज्ञिकमतापेक्षया 'नैवं प्रोक्षितमांसभक्षकस्य भक्षणीयत्वप्राप्तिनिबन्धनजन्मान्तरार्जनलक्षणो दोषो नैव सम्भवति, यतः = यस्मात्कारणात् शास्त्राद् बाह्यभक्षणं = वेदाऽविहितमांसभक्षणं प्रतीत्यैष जन्मलक्षणः = पुनर्जन्मात्मको दोषः निषेधश्च मांसभक्षणप्रतिषेधोऽपि 'मां स भक्षयिता' इत्यादिनिरुक्तबलप्रापितः शास्त्राद् बाह्यमांसादनमेवाश्रित्य' इति श्रीजिनेश्वरसूरिकृतं पूर्वव्याख्यानमेव आदृतं अस्माभिः; न तु अथवा इत्थं 'जन्मैव दोषोऽत्र' इत्येकं तावद्दषणं तथाऽपरं જન્માન્તરઉપાર્જનરૂપ દોષ- આમ સામાનાધિકરણ્યથી ઉદ્દેશ્યએકદેશથી અન્વય કરવાનું પૂર્વપક્ષીનું જે તાત્પર્ય છે તેના લીધે અષ્ટકજીના ૧૮/૪ શ્લોકની વ્યાખ્યામાં વ્યાખ્યાકારશ્રીએ જે બે વ્યાખ્યા કરી છે તેમાંથી પ્રથમ પ્રકારની વ્યાખ્યાને જ અમે આદરેલ છે, બીજી વ્યાખ્યા નહિ.
=
=
તાત્પર્ય એ છે કે ૧૮ મા અષ્ટકજીના ચોથા શ્લોકની વ્યાખ્યામાં શ્રી જિનેશ્વરસૂરિજી મહારાજે પૂર્વપક્ષના અભિપ્રાયથી ‘’ ઈત્યાદિ દ્વારા જણાવેલ છે કે ‘શાસ્ત્રીય માંસભક્ષણથી જન્માન્તર પ્રાપ્તિસ્વરૂપ घोष नहि भावे, अर। } 'मां स भक्षयिता' वयन द्वारा सूचित थतो भवान्तरपार्थन३पी घोष तथा માંસની નિરુક્તિના = વ્યુત્પત્તિના બળથી પ્રાપ્ત થતો નિષેધ અશાસ્ત્રીય માંસભક્ષણને આશ્રયીને છે.........’ પૂર્વપક્ષીના અભિપ્રાયથી કરવામાં આવેલી આ પ્રથમ પ્રકારની વ્યાખ્યાનો જ અમે (ગ્રંથકારશ્રીએ) અહીં
Jain Education International
For Private & Personal Use Only
४७४
=
=
=
=
=
=
=
=
•
=
=
www.jainelibrary.org