SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अवैधमांसभक्षणदोषोपदर्शनम् • ४७३ इत्थं च- ‘इत्थं जन्मैव दोषोऽत्र न शास्त्राद् बाह्यभक्षणम्' । प्रतीत्यैष निषेधश्च न्याय्यो ण्येन तद्धर्मावच्छेदेन वा जायमानस्य प्रतिबन्धकत्वात् । तथापि 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिना तदा स्वर्गत्वसामानाधिकरण्येन यागादिकार्यताज्ञानमुपजायत एव तद्धर्मसामानाधिकरण्येन तत्प्रकारकबुद्धौ तद्धर्मावच्छेदेनैव जायमानस्य तदभावप्रकारकनिश्चयस्य प्रतिबन्धकत्वात् तस्य चात्रासत्त्वात् । न च गङ्गास्नानादिजन्यस्वर्गे स्वर्गत्वावच्छेदेनैव यागादिजन्यत्वाभावनिश्चयोऽस्माभिः कर्तुं शक्यते, गङ्गास्नानादिजन्यस्वर्गभिन्नस्वर्गस्यापि सत्त्वात् । ततश्च गङ्गास्नानादिजन्यस्वर्गे गङ्गास्नानादिजन्यता, तदितरस्वर्गे च अग्निहोत्रं जुहुयात् स्वर्गकामो, यमराज्यमग्निष्टोमेनाऽभियजति, सोमराज्यमुक्थेन, सूर्यराज्यं षोडशिना, स्वाराज्यमतिरात्रेण प्रजापत्यमासहस्रसंवत्सरान्तक्रतुना ← (मैत्रा. ६ / ३६ ) इति मैत्रायण्युपनिषदादिवचनतः अग्निहोत्रयागादिकार्यता निश्चीयत एव । तद्वत्प्रकृतेऽपि मांसभक्षणत्वावच्छेदेन निर्दोषताज्ञानस्य 'न मांसभक्षणे दोष' इत्यादितो जायमानस्य 'मां स भक्षयिता' इत्यादितः प्रतिबध्यत्वेऽपि मांसभक्षणत्वसामानाधिकरण्येन निर्दोषत्वप्रकारकज्ञानस्य तदप्रतिबध्यत्वात् । ततश्च स्वर्गत्वमुपलक्षणीकृत्य स्वर्गविशेषे यागादिकार्यतायास्तदितरस्वर्गविशेषे च गङ्गास्नानादिकार्यताया निश्चयवत् मांसभक्षणत्वमुपलक्षणीकृत्य वैधमांसभक्षणे निर्दोषताया वैधेतरमांसभक्षणे च जन्मलक्षणदोषवत्ताया निश्चयस्योपपत्तेः । यद्वा स्वर्गविशेषं बोधयित्वा तत्र यागादिजन्यता यथा विधिनैव बोध्यते तथा यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः ← (म.स्मृ. ५/३१ ) इति मनुस्मृतिवचनं वैधमांसभक्षणविशेषं बोधयति तदनन्तरं तत्र निर्दोषता ‘न मांसभक्षणे दोष' इत्यादिना बोध्यते इति नैवाऽसङ्गतिः काचिदिति पूर्वपक्षाभिप्रायः । इत्थञ्च = 'न मांसभक्षणे दोष' इत्यत्र मांसपदस्य वैधमांसपरत्वोपदर्शनरीत्या च । अस्य चाग्रे ‘पूर्वव्याख्यानमेवादृतमि’त्यनेनान्वयः कार्यः । अष्टककारिकामाह- ' इत्थं जन्मैवे 'ति । श्रीजिनेश्वरसूरिनिवारण भाटे खेवं मानवामां आवे छे } 'ज्योतिष्टोमेन यजेत' २॥ शास्त्रवयन द्वारा स्वर्गसामान्य = તમામ પ્રકારના સ્વર્ગ પ્રત્યે જ્યોતિષ્ટોમ યજ્ઞ કારણ નથી પણ અમુક પ્રકારના સ્વર્ગ પ્રત્યે જ તે यज्ञ अरा छे. खाम भूज शास्त्रमा 'स्वर्गकामः' आ रीते स्वर्ग सामान्यनो उल्लेख थवा छतां जाध દોષના નિવારણ માટે સ્વર્ગના એક દેશમાં = વિશેષ પ્રકારના સ્વર્ગમાં તે યજ્ઞની કાર્યતા સ્વીકારવામાં આવે છે. અર્થાત્ અમુક પ્રકારની વિશેષતાવાળા સ્વર્ગ પ્રત્યે યજ્ઞ કારણ છે અને અન્ય પ્રકારની વિશેષતાવાળા સ્વર્ગ પ્રત્યે દાનાદિ કારણ છે. આ રીતે માનવાથી ઉપરોક્ત બાધ દોષ આવતો નથી. આમ એકદેશમાં અન્વય = સામાનાધિકરણ્યથી અન્વય કરવો યોગ્ય છે, નહિ કે અવચ્છેદકઅવચ્છેદેન अन्वय ४ रीते 'मां स भक्षयिता' वयनथी के घोषनुं विधान थाय छे ते पहा मांसभक्षएा સામાન્યમાં = તમામ પ્રકારના માંસના ભક્ષણમાં નહિ પણ માંસત્વસામાનાધિકરણ્યથી = માંસભક્ષણના એક દેશમાં વિશેષ પ્રકારના માંસભક્ષણમાં અશાસ્ત્રીય માંસભક્ષણમાં થાય છે તેમ માનવું જરૂરી છે. પછી પૂર્વોક્ત બાધ દોષને કોઈ અવકાશ રહેતો નથી.) 'इत्थं ।' खा रीते शास्त्रीय मांसभक्षशमां निर्दोषता भने अशास्त्रीय मांसलक्षएामां १. हस्तादर्शे '... लक्षणं' इत्यशुद्धः पाठः । = • Jain Education International = For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy