________________
४७०
• मांसपदनिरुक्तिप्रदर्शनम् • द्वात्रिंशिका-७/१२ मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥११॥
मामिति । अत्र हि भक्षकस्य भक्षितेन भक्षणीयत्वप्राप्तिनिबन्धनजन्मान्तराऽर्जनादेव व्यक्तं मांसभक्षणस्य दुष्टत्वं प्रतीयत, इति तददुष्टत्वप्रतिपादकं वचनमनेनैव विरुध्यते ।।११।। निषेधः शास्त्रबाह्येऽस्तु विधिः शास्त्रीयगोचरः। दोषो विशेषतात्पर्यान्नन्वेवं न यतः स्मृतम् ।।१२।।
मनुस्मृतिकारिकामेवोपदर्शयति- 'मामिति । इयं कारिका ब्रह्माण्डपुराणे (ब्र.पु.२/३/६३/२४) अपि वर्तते । तदुक्तं महाभारते आपि → ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् । भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः।। 6 (म.भा.अनुशा.११६/२४) इति । भक्षकस्य = मांसभक्षकस्य भक्षितेन = भक्षितमांसस्वामिजीवेन भक्षणीयत्वं भक्षकस्य पुनर्जन्म विना न सम्भवतीति तस्य तेन भक्षणीयत्वप्राप्तिनिबन्धनजन्मान्तरार्जनादेव = भक्ष्यत्वप्राप्तौ कारणीभूतस्यान्यभवीयदेहस्य तद्धेतुदुरितस्य चोपार्जनाद् व्यक्तं मांसभक्षणस्य दुष्टत्वं प्रतीयते इति हेतोः तददुष्टत्वप्रतिपादकं 'न मांसभक्षणे दोषः' (५/५६) इति मनुस्मृतिवचनं अनेनैव = 'मां स भक्षयिता' (५/५५) इति मनुस्मृतिवचनेनैव विरुध्यते = विरोधमापद्यते। अत्र च दण्डापूपिकान्यायेन मांसस्याऽभक्ष्यत्वसिद्धिर्द्रष्टव्या। अर्थापत्तिपरोऽयं न्यायः। तदुक्तं साहित्यकौमुद्यां → दण्डापूपिकयाऽन्यार्थाऽऽगमोऽर्थापत्तिरिष्यते - (सा.को.६/८) इति । 'मूषिकेण दण्डो भक्षितश्चेद् ? इहस्थः पूपोऽपि तेन भक्षित इति न्यायो दण्डापूपिका' (सा.कौ.११/८) इति व्यक्तमेव साहित्यकौमुद्याम् ।।७/११।।
ननु मन्वर्थमुक्तावल्यामेतत्कारिकाव्याख्यानावसरे कुल्लूकभट्टेन → इह लोके यस्य मांसमहमश्नामि परलोके मां स भक्षयिष्यतीति एतन्मांसशब्दस्य निरुक्तं पण्डिताः प्रवदन्ति । इति मांसशब्दस्य निर्वचनमवैधमांसभक्षणपापफलकथनार्थम् +(म.स्मृ.५/५५ व्या.) इत्येवमुक्तत्वाद् वैधेतरमांसभक्षणमेव निषिध्यत इत्याशयेन कारिकायुगलेन पूर्वपक्षी 'मारणाय गृहीतोऽङ्गच्छेदं स्वीकरोति' इति न्यायेन शङ्कते- 'निषेध' इति ।
ननु 'पूर्वात् परस्य बलीयस्त्वमिति न्यायेन ‘स्पर्द्ध परमि'ति न्यायेन वा मनुस्मृतौ पूर्वमुक्तस्य
ગાથાર્થ :- “મને તે પરલોકમાં ખાશે જેનું માંસ હું અહીં ખાઉં છું.” આ માસમાં રહેલ માંસત્વ छ - सेभ पंडितो ७३ छ. (७/११)
. 'भांस' शहनी व्याण्या . दार्थ :- 'मां' = भने 'स' = ते ७५ ५२८ मा भानु मांस ९ मा 416छु.- भावी मांसपहनी વ્યુત્પત્તિ હોવાથી જણાય છે કે માંસભક્ષક મૃત્યુ પછી મોક્ષમાં નહિ જાય પણ પરભવમાં ડુક્કર, હરણ વગેરેના અવતાર ધારણ કરશે. કારણ કે તો જ માંસભક્ષક જીવને, તેના દ્વારા જેનું માંસ આ લોકમાં ખવાયેલ છે તે પાડા, ઘેટા, બકરા વગેરેના જીવો ભવાંતરમાં ખાઈ શકે. આમ ભવાન્તરનું ઉપાર્જન કરાવવા દ્વારા માંસભક્ષણ દુષ્ટ જ છે – એમ જણાય છે. તેથી “માંસભક્ષણમાં કોઈ દોષ નથી.” આવું વચન પ્રસ્તુત મનુસ્મૃતિના વચન દ્વારા વિરોધગ્રસ્ત બને છે. (૧૧) ઉપરોક્ત વિરોધના પરિહાર માટે પૂર્વપક્ષી જણાવે છે કે –
ગાથાર્થ - શાસ્ત્રબાહ્ય માંસભક્ષણમાં નિષેધ રહો અને શાસ્ત્રીય માંસભક્ષણનું વિધાન થાવ. આ રીતે વિશેષ પ્રકારના તાત્પર્યનો આશ્રય લેવાથી વિરોધ દોષ નહિ આવે. કારણ કે મનુસ્મૃતિમાં જણાવેલ છે 3 [ पात. १30 शोभi वाशे ] (७/१२) १. मुद्रितप्रतौ 'शास्त्रबाह्योऽस्तु' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org