________________
• मांसास्थि-मज्जादीनां तरावपि सद्भावः •
४६५ कुक्कुट: शिखी ।। - (भा.प्र.नि.शा.व.पृ.६७४) इति । तदुक्तं द्रव्यगुणकोशे धन्वन्तरिनिघण्टौ चाऽपि → कुक्कुटः शितिवारः मुर्गा इति लोके, कुक्कुटचूडावत् पुष्पव्यूहत्वात् + (द्र.गु.पृ.४३, ध.नि.१/ १५५) इति । तद्गुणास्तु भावप्रकाशनिघण्टौ → सुनिषण्णो हिमो ग्राही मोहदोषत्रयापहः । अविदाही लघुः स्वादुः कषायो रूक्षदीपनः ।। वृष्यो रुच्यो ज्वर-श्वास-मेह-कुष्ठ-भ्रमप्रणुत् - (भा.प्र.नि.शाकवर्ग ३१) इत्येवमुपदर्शिता भावमिश्रेण । अन्यत्र निघण्टौ अपि → सुनिषण्णो लघुर्णाही वृष्योऽग्निकृत् त्रिदोषहा । मेधारुचिप्रदो दाहज्वरहरो रसायनः ।। (निघ.) इत्युक्तम् । कल्पद्रुमकोशेऽपि वनौषधिकाण्डे → मेधाकृद् ग्राहकः सूचिः कुक्कुटः सुनिषण्णकः - (क.दू.को.वनो.२६९) इत्युक्तम् । पारावतपद्यपराभिधानायाः काकजङ्घायाः कार्यं तु → काकजङ्घा हिमा तिक्ता कषाया कफपित्तजित् । निहन्ति ज्वरपित्तान्त्रव्रण-कण्डू-विष-कृमीन् ।। - (भा.प्र.नि.पृ.४४१) इत्येवं भावप्रकाशनिघण्टौ दर्शितमित्यप्यत्रानुसन्धेयम् । काकजङ्घायाः पारावतपदीपर्यायशब्दत्वं तु → काकजङ्घा ध्वाङ्क्षजङ्घा काकपदा तु लोमशा । पारावतपदी दासी नदीकान्ता प्रचीबला ।। - (ध.नि.४/२० पृ.१८६) इति धन्वन्तरिनिघण्टौ प्रसिद्धम् ।
किञ्च चर्म-रुधिर-मांसास्थ्यादिकं प्राणिष्विव वनस्पतावप्यङ्गीक्रियते । तदुक्तं बृहदारण्यकोपनिषदि → यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि, त्वगस्योत्पाटिका बहिः ।। त्वच एवाऽस्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तृणात् तदा प्रेति रसो वृक्षादिवाऽऽहतात् ।। मांसान्यस्य शकराणि किनाटं स्राव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ।। 6 (बृहदा.३/९/२८) इति । सुश्रुतसंहितायामपि → चूतफले परिपक्वे केशरमांसास्थिमज्जानः पृथक पृथक् दृश्यन्ते कालप्रकर्षात् । तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति (सु.सं.शा.अ.३ श्लो.३२) इत्युक्तम् । → पेशी मांस्यसिकोशयोः । मण्डभेदे पलपिण्डे सुपक्ककणिकेऽपि च (अने.२ १५३८-५३९) इति अनेकार्थसङ्ग्रहवचनमप्यत्र स्मर्तव्यम् ।
___ मत्स्यण्डीपदस्य वनस्पतिजन्यगर्भवाचकत्वं आप्टेशब्दकोशे (Dictionary By Apte) प्रसिद्धमेव । नागजिह्वापदस्य पणशीलाभिधानफलवाचकत्वं बृहनिघण्टौ सुप्रतीतम् । मांसपदस्य वनस्पतिफलगर्भवाचकत्वं ओगिल्वीशब्दकोशे (Dictionary By Ogilvee J. Page.292) व्यक्तम् । अष्टाङ्गसङ्ग्रहे → કરવાની સંભાવના સૂત્રમાં જણાવેલ છે તે જ પુરવાર કરે છે કે માંસભક્ષણ અત્યંત દુષ્ટ છે.
(૫) “છેદસૂત્રના અભિપ્રાયથી માંસગ્રહણની વ્યાખ્યા કરવી આ પ્રમાણે ટીકાર્યમાં જે જણાવેલ છે તેની સ્પષ્ટતા આ પ્રમાણે સમજવી. નિશીથસૂત્રની ચૂર્ણિમાં જણાવેલ છે કે કે માંસ વગેરેનું ગ્રહણ આગાઢ માંદગીમાં ગ્લાનના કારણે હોય છે. તેવા ગ્લાન માટે માંસાદિ ગ્રહણ કરતી વખતે પણ સાધુ એમ વિચારે કે “અહો ! આ અકાર્ય છે. આ રીતે માંસને ગ્રહણ કરવું ન જોઈએ. પણ શું કરીએ? આ સિવાય માંદા સાધુ સાજા થઈ શકે એમ જ નથી.” તથા ગ્લાન પૂરતું જરૂરી હોય તેટલું પરિમિત માંસ વગેરે જ ગ્રહણ કરે, અપરિમિત નહિ. આના લીધે દાતાને વિશ્વાસ બેસે કે “ગ્લાન માટે જ मा महात्मा ॥ ४२ , मारसंशाथी २सलोलुपताथी नह.' (नि.मा...3१७० यू)
વળી, (૬) ગ્લાનાદિ કારણે કે અનાભોગ વગેરેના લીધે કાંટાયુક્ત કે હાડકા સાથે માંસાદિનું ગ્રહણ થયેલ હોય તો હાડકા-કાંટા વગેરે પરઠવી દેવા. આમ ઉપરોક્ત સૂત્ર પરઠવવાનું વિધાન કરે છે નહિ કે તેના ભક્ષણનું. જેમ કે “શ્રાવકે પાણી ગાળીને પીવું.” આ શાસ્ત્રવચન કાચા પાણી પીવાનું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org