________________
रेवतीकृत- कुर्कुटकमांसदानमीमांसा
४६२ द्वात्रिंशिका-७/७ मंसाई, खंडाई सोल्लगाणि य । खाविओमि समंसाइ, अग्गिवण्णाइंऽणेगसो ।। ← (उत्तरा . अ.१९, गा.६९) इति च उत्तराध्ययनवचनात् अमज्ज-मंसासी अमच्छरीआ अभिक्खणं निव्विगइं गया अ ← (दशवै. चू.२, गा.७) इति च प्रागुक्तात् (पृ. ४५५) दशवैकालिकसूत्रवचनादपि सुप्रसिद्धमेवेत्यवधेयम् ।
इत्थञ्च → 'सव्वणईणं जा हुज्ज वालुया सव्वउदहिणं जं उदयं । इत्तो य अनंतगुणो अत्थो इक्कस्स सुत्तस्स ।।' ← (सं.प्र.१०/५१) इति सम्बोधप्रकरणवचनात् ' प्रतिसूत्रमनन्तार्थोपदेशात्, मांसादेरत्यन्तं गर्हितत्वात्, → महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचेंदियवहेणं नेरइयाउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरइयाउय - कम्मासरीरे जाव पयोगबन्धे ← ( भग. सू. ८/९ / ३५१ सूत्र ) इति भगवतीसूत्रे → चउहिं ठाणेहिं जीवा णेरतियत्ताए कम्मं पकरेंति, णेरइत्ताए कम्मं पकरेत्ता णेरइएसु उववज्जन्ति, तं जहा- महारम्भताते, महापरिग्गहताते, पंचेंदियवहेणं, कुणिमाहारेणं ← ( औप. सू. ३४ / पृष्ठ- ८०, स्था. ४१/ सू.३७३) इति औपपातिकसूत्रे स्थानाङ्गसूत्रे च महारंभियाए महापरिग्गहाए कुणिमाहारेणं पंचिंदियवणं जीवा नरयं गच्छन्ति ← (समभव - ४ / यशोधरचरित्र ) इत्येवं समरादित्यकथायां च मांसाहारस्य नरककारणत्वेनोक्तत्वात्, अमज्जमंसासिणे ← (सूत्रकृ.अ. २) इति सूत्रकृताङ्गवचनात् मुनीनाममद्यमांसाऽशित्वात्, “अन्यार्थपरत्वसम्भवाच्च न तैस्तैस्सूत्रैर्मांसादेर्भक्ष्यता सिध्यति न वा निषिद्धस्य तद्भक्षणस्योत्सर्गतो दुष्टत्वमपयति ।
•
·
=
एतेन रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया । तेहिं नो अट्ठो। अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए । तमाहराहि । एएणं अट्ठो ← (भ.सू.श.१५/ सू.५५७/पृ.६८६) इति व्याख्याप्रज्ञप्तिवचनमपि व्याख्यातम् । अत्रापि 'दुवे कवोया' इत्यादेः श्रूयमाणमेवार्थं केचिन्मन्यन्ते । अन्ये त्वाहुः “कपोतकः = पक्षिविशेषः तद्वद् ये फले वर्णसाधर्म्यात्ते कपोते = कुष्माण्डे; कप कपोतके । ते च ते शरीरे वनस्पतिजीवदेहत्वात्कपोतकशरीरे । अथवा कपोतकशरीरे इव घूसरवर्णसाधर्म्यदेव कपोतकशरीरे कुष्माण्डफले एव" । ते उपसंस्कृते = संस्कृते । ' तेहिं नो अट्ठो’त्ति बहुपापत्वात् । 'परिआसिए 'त्ति परिवासितं ह्यस्तनमित्यर्थः । ' मज्जारकडए' इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते । अन्ये त्वाहुः “ मार्जारो वायुविशेषः, तदुपशमनाय कृतं = संस्कृतं = मार्जारकृतम्” । अपरे त्वाहुः “ मार्जारो विरालिकाभिधानो वनस्पतिविशेषः । तेन कृतं भावितं यत्तत्तथा । किं तत् ? इत्याह 'कुर्कुटकमांसकं = बीजपूरकं कटाहम्' । ' आहराहि 'त्ति निरवद्यत्वादिति ← (भ. १५/५५७ वृ.) श्रीअभयदेवसूरयो व्याख्यातवन्तः । अन्यमतमप्यत्र युक्तमेव, वैद्यकशब्दसिन्धो मार्जारपदस्य वायुविशेषवाचकत्वस्य प्रसिद्धत्वात् ( वै.श. सि. पृष्ठ ८८९ ) ।
मांसपदस्य यथाश्रुतार्थस्तु मांसभक्षणस्य गर्हणीयत्वात्, 'वीयरागो ण किंचि वि करेइ गरहणिज्जं तु' इति उपदेशपदवचनेन ( उप.प. ७३१) वीतरागे तदसम्भवाच्च नाऽभ्युपगन्तुमर्हति ।
(૩) મહત્ત્વની વાત એ છે માંસભક્ષણ અત્યંત દુષ્ટ હોવાથી જ અત્યંત અપવાદપદે પણ તેનો ભોગવટો બહારથી જ કરવાની વાત છે, નહિ કે ખાવા દ્વારા. આશય એ છે કે આધાકર્મદોષવાળા ભોજનાદિનો ઉત્સર્ગથી નિષેધ કરવામાં આવ્યા બાદ અપવાદપદે તેનું વિધાન કરવામાં આવેલ છે તેમાં આધાકર્મિક દોષવાળા ભોજનાદિના બાહ્ય પરિભોગ = વિલેપનાદિ જ અભિપ્રેત નથી, પણ આરોગવા
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org