SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ४६० • अपवादतोऽपि पलाऽदनविधाननिषेधः • द्वात्रिंशिका-७/७ नास्ति कश्चिद् विरोधः । अग्रेऽपि तत्रैव चतुर्थोद्देशेऽपवादतः सङ्खडिगमनप्रकरणे → से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं पेहाए अंतरा से मग्गा अप्पपाणा अप्पबीया अप्पहरिया अप्पओसा अप्पउदया अप्पउत्तिंग-पणग-दग-मट्टीय-मक्कडासंताणया, नो जत्थ बहवे समणमाहण-अतिहि-किवण-वणीमगा उवागया उवागच्छंति उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए, पन्नस्स वायण-पुच्छण-परियट्टणाऽणुप्पेह-धम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए अभिसंधारेज्ज गमणाए - (आचा.श्रु.२/चू.१/अ.१/उ.४/सू.२२) इति यदुक्तं तदपि न मांसादिग्रहणापेक्षया किन्तु अध्वानक्षीणस्य वा ग्लानोत्थितस्य वा तपश्चरणकर्षितस्य वाऽवमौदर्यबाधितस्य वा मांसभिन्नदुर्लभद्रव्यविशेषार्थिनो वा मांसादिदोषपरिहरणसमर्थस्य, निष्क्रमण-प्रवेशदोषपरिहरणे प्राज्ञस्य वाचना-प्रच्छना-परिवर्तनानुप्रेक्षा-धर्मानुयोगचिन्तायै च कुशलस्य तत्राऽगमने वाचनादियोगाऽनिर्वाहे मांसादिपरिहारेण मांसादिभिन्नपिण्डग्रहणापेक्षयैव युज्यते, तथैव तद्व्याख्याऽवलोकनात् । तदुक्तं तवृत्तौ ‘तदेवमल्पदोषां संखडिं ज्ञात्वा मांसादिदोषपरिहरणसमर्थः सति कारणे तत्प्रतिज्ञयाऽभिसन्धारयेद् गमनाये'ति (आचा.२/१/१/४/२२ वृत्ति) । __उत्तराध्ययनसूत्रे → भुंजमाणे सुरं मंसं सेअमेअं ति मन्नइ 6 (उत्त.५/९) इति यदुक्तं तत्तु नास्तिको यत्करोति तदपेक्षयाऽवगन्तव्यम्, न तु विधिवादरूपेण । यदपि निशीथसूत्रे नवमोद्देशके → मंसखायाणं वा मच्छखायाणं वा छविखायाणं वा बहिया निग्गयाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ - (निशीथ उ.९ सू.१०) इत्युक्तं, यच्चैकादशोद्देशके तत्रैव → मंसाइयं वा मच्छाइयं वा मंस-खलं वा मच्छखलं वा आहेणं वा पहेणं वा सम्मेलं वा हिंगोलं वा अन्नयरं वा तहप्पगारं विरूव-रूवं हीरमाणं पेहाए ताए आसाए ताए पिवासाए तं रयणिं अन्नत्थ उवाइणावेइ + (निशीथ उ.११ सू.८०) इत्युक्तं तदपि तादृशप्रवृत्ती प्रायश्चित्तदर्शकं, न तु मांसादिविधानपरमिति ध्येयम् । → वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं आरुग्गाणं बलियसरीराणं इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहारित्तए - तं जहा १ खीरं, २ दहि,३ नवणीयं, ४ सप्पिं, ५ तिल्लं, ६ गुडं, ७ महुं, ८ मज्जं, ९ मंसं - (कल्प.९/१७) इति कल्पसूत्रवचनमपि आगाढाऽऽपवादिकमांसादिग्रहणं 'प्रसक्तं प्रतिषिध्यते' इति न्यायेन चतुर्मास्यां सर्वथा निषिद्ध જ માંસગ્રહણ પ્રયોજન છે વિશેષાર્થ :- ઉત્સર્ગથી માંસભક્ષણનો નિષેધ કરી ઉત્સર્ગથી જ માંસના ગ્રહણ-ભક્ષણ વગેરેનું વિધાન કરવામાં આવે તો તે બાબત વિરોધગ્રસ્ત કહેવાય. અથવા એક પ્રયોજનને ઉદેશીને “માંસ અભક્ષ્ય છે એવું ઉત્સર્ગમાર્ગે જણાવીને અન્ય પ્રયોજનને ઉદેશીને “માંસ ભક્ષ્ય છે એવું અપવાદમાર્ગે જણાવવામાં આવે તો તે બન્ને વચ્ચે વિરોધ કહેવાય. કારણ કે ઔત્સર્ગિક વિધિ-નિષેધના પ્રયોજન સિવાયના અલગ પ્રયોજનને उशीन ते ४ वस्तु संबंधी मापा निषेध-विधान 25 शतुं नथी. भावात 'नोत्सृष्टमन्यार्थमपोद्यते ઘ' આવું કહેવા દ્વારા કલિકાલ સર્વજ્ઞ શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજે અન્યયોગવ્યવચ્છેદ ત્રિશિકામાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy