SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ४५९ • अत्यन्तापवादिकपलोपभोगप्रतिपादनम् • तथा 'से भिक्खू वा 'भिक्खुणी वा जाव समाणे से जं पुण जाणिज्जा मंसं वा मच्छं वा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिज्जमाणं पेहाए नो खद्धं खद्धं उवसंकमित्तु ओभासिज्जा नन्नत्थ गिलाणणीसाए' (आ.२-१-१-९-५१) इत्यत्र नाऽन्यत्र ग्लानादिकार्यादि'त्यनेनाऽत्यन्ताऽपवाद एवच्छेदसमसूत्रविषय इति न कश्चिद्विरोधः श्रुतपरिष्कृतचेतसां प्रतिभाति ।।७।। एतेन → से भिक्खू वा भिक्खुणि वा सिया णं परे बहुअट्ठिएण मंसेण वा बहुकंटएण मच्छेण वा उपनिमंतिज्जा-'आउसंतो समणा ! अभिकंखसि बहुअट्ठियं मंसं बहुकंटअं मछं वा पडिगाहित्तए?' एयप्पगारं निग्घोसं सुच्चा निसम्म से पुव्वामेव आलोइज्जा ‘आउसोत्ति वा नो खलु मे कप्पइ बहुअट्ठियं मंसं० पडिगाहित्तए। अभिकंखसि मे दाउं जावइयं तावइयं पुग्गलं दलयाहि, मा य अट्ठियाई'। से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहु परिभाइत्ता निहट्ट दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफासुयं नो पडिग्गाहिज्जा । से आहच्च- परिगाहिए सिया तं नो हित्ति वइज्जा, नो अणिहित्ति वइज्जा, से तमायाय एगंतमवक्कमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भुच्चा अट्ठियाई कंटए गहाय से तमायाय एगंतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव पमज्जिय पमज्जिय परिठ्ठविज्जा - (आचा. श्रु.२,चू.१,अ.१,उ.१०,सू.५८) इत्यपि आचाराङ्गसूत्रवचनं व्याख्यातम् । प्रकृते एवाचाराङ्गीयं सूत्रान्तरमपवादविषयतया दर्शयति- तथा 'से' इत्यादि स्पष्टार्थम् । यदपि आचाराङ्गसूत्रे → से भिक्खू वा जाव समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं व मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउत्तिंग-पणग-दगमट्टीय-मक्कडासंताणया बहवे तत्थ समण-माहण-अतिहि-किवण-वणीमगा उवागया उवागमिस्संति (उवागच्छंति) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमण-पविसाए, नो पन्नस्स वायण-पुच्छण-परियट्टणाऽणुप्पेह-धम्माणुओगचिंताए। से एवं नच्चा तहप्पगारं पुरे संखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए 6 (आचा.श्रु.२,चू.१,अ.१, उ.४,सू. २२) इत्युक्तं तदपि मांसप्रचुरसङ्खडिस्थले बहुप्राणि-बीज-हरिताऽवश्यायादिविराधनाबहुलमार्गे तादृशश्रमणाद्याकीर्णवृत्तौ वा प्राज्ञस्याऽपि साधोः गमनप्रतिषेधकमेवोत्सर्गत इति તેમ જ “તે સાધુ કે સાધ્વી જાણે કે ગૃહસ્થના ઘરે મહેમાન માટે માંસ, મત્સ્ય કે તેલપ્રચુર પૂડલો રંધાય છે, તૈયાર થાય છે, તો તેવું જોઈને જલ્દી જલ્દી ત્યાં જઈને એ માંગવું નહિ. સિવાય કે એવું અત્યંત ગંભીર રોગ વગેરેનું કારણ હોય.” આ છેદસૂત્ર જેવા સૂત્રનો વિષય પણ અત્યંત આગાઢ અપવાદ જ છે. કારણ કે “ગ્લાનના કાર્ય સિવાય તે માંગવું નહિ.' - આવું તેમાં જણાવેલ છે. માટે શાસથી જેનું અન્તઃકરણ ફળદ્રુપ અને સંસ્કારિત થયેલ છે તેવા બહુશ્રુત પુરુષોને ઉપરોક્ત અપવાદસૂત્રો 3 'भांस समक्ष्य छ' मा वातनो 5 विरोध तो नथी. (७/७) १. हस्ताद” 'भिक्खुणी' पदं नास्ति । २. मुद्रितप्रतौ 'संकमित्तओ' इति पाठः । ३. मुद्रितप्रतौ 'चान्यत्र' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'ग्लानादिकार्था...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy