________________
४५४ • मांसे निगोदोत्पत्तिवर्णनम् •
द्वात्रिंशिका-७/६ जीवसंसक्तिहेतुत्वात् तत् = मांसं बुधैः = बहुश्रुतैः गर्हितं = निषिद्धम् ।।५।। तथाहिपच्यमानाऽऽम-पक्वासु मांसपेशीषु सर्वथा। 'तन्त्रे निगोदजीवानामुत्पत्तिर्भणिता जिनैः।।६।।
पच्यमानेति । एतदर्थसंवादिनी चेयं गाथा
आमासु य पक्कासु य विपच्चमाणासु मंसपेसीसु ।
आयंतियमुववाओ भणिओ अ निगोअजीवाणं ।। (सम्बोधप्रकरण-७/५५) ।।६।। मिति दर्शयन्नाह- प्राण्यङ्गत्वादिति जीवसंसक्तिहेतुत्वात् = मांसस्वामिव्यतिरिक्तनानाप्राणिसमुत्पादहेतुत्वात् । तदुक्तं अष्टकप्रकरणे “प्राण्यङ्गत्वेन न च नोऽभक्षणीयन्त्विदं मतम् । किन्त्वन्यजीवभावेन तथा शास्त्रप्रसिद्धितः ।।" (अष्टक. १७/४) इति ।।७/५।। ____ मांसभक्षणस्य बहुश्रुतनिषिद्धत्वमेवोपदर्शयति- 'तथाही'ति । सर्वथा = ऐकान्तिकी आत्यन्तिकी च तन्त्रे = जिनागमे, शिष्टस्तु स्पष्टो गाथार्थः। सम्बोधप्रकरणसंवादमाह- ‘आमासु य' (सं.प्र.७/५५) इत्यादि । तदुक्तं सम्बोधसप्ततिकायामपि → आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ, भणिओ य निगोयजीवाणं ।। - (सं.स.६५) इति । अनेन श्लोकेन सौगतस्य परमताऽनभिज्ञताऽऽपादनतो 'मांसं भक्ष्यं प्राण्यङ्गत्वादि'त्यनुमानप्रयोगस्य प्रसङ्गसाधनताऽपि निराकृता । तदुक्तं श्रीहेमचन्द्रसूरिभिरपि योगशास्त्रे → ‘सद्यः सम्मूच्छिर्ताऽनन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात् पिशितं सुधीः ?।। - (यो.शा.३/३३) इति। कुन्दकुन्दाचार्येण अपि प्रवचनसारे → पक्केसु अ आमेसु अ विपच्चमाणासु मंसपेसीसु । संततियमुववादो तज्जादीणं णिगोदाणं ।। जो पक्कमपक्कं वा पेसी मंसस्स खादि फासदि वा । सो किल णिहणदि पिंडं जीवाणमणेगकोडीणं ।।
6 (प्र.सा.३/२९-३०-जयसेनवृत्तिगते इमे गाथे) इति । योगसारप्राभृते अमितगतिना → पक्वेऽपक्वे सदा मांसे पच्यमाने च सम्भवः। तज्जातीनां निगोदानां कथ्यते जिनपुङ्गवैः ।। मांसं पक्वमपक्वं वा स्पृश्यते येन भक्ष्यते । अनेकाः कोटयः तेन हन्यन्ते किल जन्मिनाम् ।।
6 (यो.सा.प्रा. ८/६०-६२) इत्युक्तम् । तदुक्तं पुरुषार्थसिद्ध्युपाये अपि → आमास्वपि पक्वास्वपि विपच्यमानासु मांसपेशीषु । सातत्येनोत्पादस्तज्जातीनां निगोतानाम् ।। आमां वा पक्वां वा खादति यः स्पृशति वा पिशितपेशीम् । स निहन्ति सततनिचितं पिण्डं बहुजीवकोटीनाम् ।। 6 (पु.सि.६७६८) इति । १२५ डोवाथी बहुश्रुतो मांसनो निषे५ २८ छे. (७/५) ते मारीत समj.
ગાથાર્થ :- પકાવવામાં આવતી, કાચી કે પાકી માંસપેશીઓમાં નિગોદના જીવોની ઐકાન્તિકી અને આત્મત્તિકી ઉત્પત્તિ શ્રી તીર્થકરોએ જિનશાસનમાં જણાવેલી છે. (૬)
ટીકાર્થ :- આ અર્થનું જ સમર્થન કરનારી ગાથા સંબોધપ્રકરણમાં આ રીતે જણાવેલ છે કે “કાચી, પાકી અને પકાવાતી માંસપેશીઓમાં નિગોદના જીવોની અત્યંત ઉત્પત્તિ જણાવેલ છે.” (૭૬)
'तमा२॥ (8नोना) ४ भागमभi vis 'भांस भक्ष्य छ' से संमपाय छे. माटे (भांस भभक्ष्य १. हस्तादर्श 'तन्त्रो' इत्यशुद्धः पाठः । २. आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु। आत्यन्तिकमुपपातो भणितो निगोदजीवानाम्।।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only