________________
४४७
• अन्योन्याश्रयपरिहारः •
॥ अथ धर्मव्यवस्थाद्वात्रिंशिका ।।७।। साधुसामग्र्यं धर्मव्यवस्थया निर्वाह्यत इतीयमत्राऽभिधीयतेभक्ष्याऽभक्ष्यविवेकाच्च गम्याऽगम्यविवेकतः। तपो-दयाविशेषाच्च स धर्मो व्यवतिष्ठते ।।१।।
भक्ष्येति । स्पष्टः ।।१।। भक्ष्यं मांसमपि प्राह कश्चित्प्राण्यङ्गभावतः । ओदनादिवदित्येवमनुमानपुरःसरम् ।।२।।
नयलता यत्सामग्र्येण संसारबीजं दग्ध्वा परं महः । लभ्यते तन्निमित्तेयं धर्मविभक्तिरुच्यते ।।१।।
षष्ठद्वात्रिंशिकायां व्यावर्णितं साधुसामग्यं धर्मव्यवस्थया = भक्ष्याऽभक्ष्यादिविवेकलक्षणधर्मव्यवस्थया निर्वाह्यते । न च कुवलयमालायां → गम्मागम्मं जाणइ भक्खाऽभक्खं च वच्चमऽवच्चं । जाणइ य जेण भावे तं नाणं होइ पुरिसस्स ।। - (कु.मा.पृ.१४३) इत्येवं उद्योतनसूरिदर्शितरीत्या भक्ष्याऽभक्ष्यादिविवेकस्य साधुसामग्यघटकीभूतसज्ज्ञानाऽधीनत्वादन्योऽन्याश्रयस्याऽपरिहार्यत्वमेव स्यादिति वाच्यम्, यतो निश्चयतो भक्ष्याऽभक्ष्यादिविवेकस्य सज्ज्ञानाऽधीनत्वेऽपि तत्त्वसंवेदनज्ञान-सर्वसम्पत्करभिक्षाज्ञानगर्भवैराग्यसमनुवेधलक्षणसाधुसामग्यनिर्वाहकत्वं व्यवहारतोऽनाविलमेवति न कश्चिद्दोष इति हेतोः इयं = धर्मव्यवस्था अत्र = सप्तमद्वात्रिंशिकायां अभिधीयते = प्रतिपादनविषयीक्रियते- 'भक्ष्ये'ति । स धर्मः = 'त्रिधा शुद्धयाऽऽचरन् धर्ममि'त्यनेन (द्वा.द्वा.६/३२, पृ.४४३) साधुसामग्र्यद्वात्रिंशिकाचरमकारिकोक्तो धर्मः । प्रकृतद्वात्रिंशिकाविषयनिर्देशककारिकायामस्यां शिष्टं स्पष्टम् ।।७/१।।
'न हि एकाकिनी प्रतिज्ञा प्रतिज्ञातं साधयेदिति न्यायेन मांसभक्ष्यतासाधनाय बौद्धो हेतुमाहप्राण्यङ्गत्वादिति । तदुक्तं न्यायवार्तिके अपि → न च प्रतिज्ञा प्रतिज्ञां साधयति (न्या.वा.पृष्ठ.
હ ધર્મવ્યવસ્થા દ્વાચિંશિક પ્રકાશ જ ધર્માધર્મની વ્યવસ્થા દ્વારા સાધુપણાની સંપૂર્ણતાનો નિર્વાહ થાય છે. માટે ધર્માધર્મની વ્યવસ્થા આ સાતમી બત્રીસીમાં કહેવાય છે.
ગાથાર્થ - ભક્ષ્ય અને અભક્ષ્યના વિવેકથી, ગમ્ય-અગમ્યના વિવેકથી તથા વિશિષ્ટ તપ અને ध्याथ. धर्म व्यवस्थित २ छे. (७/१)
टार्थ :- थार्थ स्पष्ट होवाथी 21511२ श्री तेनी व्याध्या ७३८. नथी. (७/१)
વિશેષાર્થ - પ્રસ્તુત બત્રીસીમાં ૨ થી ૧૭ શ્લોક દ્વારા ભક્ષ્યાભર્યાની વ્યવસ્થા, ૧૮ થી ૨૪ શ્લોક દ્વારા ગમ્યાગમ્યની વ્યવસ્થા, ૨૫-૨૬ શ્લોક દ્વારા તપધર્મ અને ૨૭ થી ૩૧ શ્લોક દ્વારા વિશેષ પ્રકારની દયા દર્શાવેલ છે તથા તે સંબંધી અન્યદર્શનીઓના અપ્રામાણિક મન્તવ્યનું નિરાકરણ કરેલ છે. (૭૧)
* भांस भक्ष्य छ - नौद्ध. ગાથાર્થ :- “માંસ ભક્ષ્ય છે. કેમ કે તે પ્રાણીનું અંગ છે, જેમ કે ભાત વગેરે’ - આવા અનુમાન प्रयोगपूर्व 153 Hiसने ५९ मा दाय 53 . (७/२) १. मुद्रितप्रतौ 'व्यक्त' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org