________________
४३५
• मार्गव्याख्याविद्योतनम् • वाही जीवपरिणामस्तदननुसारिणी (=मार्गाननुसारिणी) न न्याय्या । यदाहभावशुद्धिरपि ज्ञेया यैषा मार्गाऽनुसारिणी । प्रज्ञापनाप्रियात्यर्थं न पुनः स्वाग्रहात्मिका ।। रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो हन्तोत्कर्षोऽस्य तत्त्वतः ।। = उपाधिशून्योऽकृत्रिमो जीवपरिणामः, तस्मिन् सति मोक्षमार्गगामिन एवात्मपरिणामाः प्रादुर्भवन्ति । यथोक्तं उपदेशपदे → गुणठाणपरिणामे संते जीवाण सयलकल्लाणा । इय मग्गगामिभावा परिणामसुहावहा होति ।। 6 (उ.प.६०१) इति । किन्त्वियन्तु तदननुसारिणी = स्वभूमिकोचितमोक्षमार्गाननुसारिणी । अत एव सा न = नैव न्याय्या = आगमनीतिसम्मता, ऊषरवृष्टिन्यायेनाऽर्थक्रियाकारित्वविरहात् । गलमत्स्य-भवविमोचक-विषान्नभोज्यादिपरिणामवत् प्रत्यपायफलैव । तदुक्तं उपदेशपदे → गलमच्छ-भवविमोयग-विसन्नभोईण जारिसो एसो । मोहा सुहो वि असुहो तप्फलओ एवमेसो वि ।। जो मंदराग-दोसो परिणामो सुद्धओ तओ होति । मोहम्मि य पबलम्मी ण मंदया हंदि एएसि ।।
6 (उप.पद.१८८-१८९) इति। मार्गानुसारिणी भावशुद्धिरन्तःशौचमुच्यते । एतेन → मनःशुद्धिः अन्तःशौचम् (बौ.ध.५/८/१/२) इति बौधायनधर्मसूत्रवचनमपि व्याख्यातम् ।।
प्रकृते कारिकात्रितयेन ग्रन्थकृद् अष्टकप्रकरणसंवादमाह- 'भावशुद्धि'रिति, 'राग' इति, 'तथे'ति च । तवृत्तिस्त्वेवम् → भावशुद्धिः मनसोऽसंक्लिश्यमानता या परैर्विरुद्धदानादौ धर्मव्याघातपरिहारनिबन्धनतया कल्पिता सापि, न केवलं धर्मव्याघात एव ज्ञेय इति अपिशब्दार्थः, ज्ञेया = ज्ञातव्या या एषा वक्ष्यमाणस्वरूपा, नान्या। तामेवाह, मागं जिनोक्तज्ञानादिकं मोक्षपथमनुसरत्यनुगच्छतीत्येवंशीला = मार्गानुसारिणी। अथ परो ब्रूयात्, सैषा ममेत्यत्राह, प्रज्ञापना = आगमार्थोपदेशनं सा प्रिया = वल्लभा यस्यां भावशुद्धौ सा प्रज्ञापनाप्रिया अत्यर्थं = अतिशयेन। उक्तस्यैवार्थस्य व्यतिरेकमाह न = नैव पुनःशब्दः पूर्वोक्तार्थापेक्षया प्रकृतार्थविलक्षणताप्रतिपादनार्थः, स्वः = स्वकीयो न तु शास्त्रीयः, स चासावाग्रहश्चार्थाभिनिवेशः = स्वाग्रहः स एवात्मा स्वभावो यस्याः सा स्वाग्रहात्मिकेति । रागः अभिष्वङ्गलक्षणः, द्वेषः अप्रीतिरूपः, मोहश्च अज्ञानलक्षणश्च, 'चशब्दौ समुच्चयार्थी', एते त्रयोऽपि भावमालिन्यहेतवः आत्मपरिणामाऽशुद्धिनिबन्धनानि स्वाग्रहादिभावकारणानीति गर्भः। एतेषां रागादीनां उत्कर्षः = उपचय ન હોય તેવા જીવો અપ્રજ્ઞાપનીય કહેવાય. આવા અપ્રજ્ઞાપનીય અને અજ્ઞાની જીવની ઉપરોક્ત ભાવશુદ્ધિ આગમમાન્ય ન હોવાનું કારણ એ છે કે તેવી ભાવશુદ્ધિ કદાગ્રહસ્વરૂપ છે. શાસ્ત્ર પ્રત્યેની શ્રદ્ધા કરતાં પોતાની માન્યતાની પક્કડ વધી જવી એનું નામ પોતાનો આગ્રહ-કદાગ્રહ. તેમની ભાવશુદ્ધિ આવા કદાગ્રહરૂપ હોવાના લીધે જ તે ભાવશુદ્ધિ મોક્ષમાર્ગને અનુસરનારી નથી. મોક્ષમાર્ગનો અર્થ છે વિશિષ્ટ પ્રકારના ઉપલા ગુણસ્થાનકની પ્રાપ્તિ કરાવવામાં નિપુણ અને સ્વરસવાહી એવો નિર્મળ જીવપરિણામ. કદાગ્રહ હોય એટલે આવા નિર્મળ પરિણામરૂપ મોક્ષમાર્ગને તે ભાવશુદ્ધિ અનુસરી ન શકે. મોક્ષમાર્ગને અનુસરવા માટે, મોક્ષમાર્ગે આગળ વધવા માટે જે ભાવશુદ્ધિ સમર્થ ન હોય તે ભાવશુદ્ધિ કઈ રીતે તાત્ત્વિક ભાવશુદ્ધિરૂપે આગમમાન્ય બની શકે ? માટે અષ્ટકજીમાં જણાવેલ છે કે “જે મોક્ષમાર્ગને અનુસરનારી હોય, જેમાં શાસ્ત્રોપદેશ અત્યંત પ્રિય હોય તે ભાવશુદ્ધિ સાચી જાણવી. ભાવશુદ્ધિને પોતાના કદાગ્રહસ્વરૂપ ન સમજવી. રાગ, દ્વેષ અને મોહ- આ ત્રણ પદાર્થ ભાવને મલિન કરનારા છે. તેથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org