________________
॥१६॥
॥२६॥
.॥१७॥
॥२७॥
॥१८॥
॥२८॥
॥१९॥
॥२९॥
॥२०॥
उच्छेदितांह उलपैः सति! गीयसे चिद्-, दीपोऽपरस्त्वमसिनाथ ! जगत्प्रकाश: यस्या अतीन्द्रगिरि राङ्गिरस' प्रशस्य-, स्त्वं शाश्वती स्वमतसिद्धिमही महीयः । ज्योतिष्मयी च वचसां तनुतेज आस्ते, सूर्यातिशायि महिमाऽसि मुनीन्द्रलोके स्पष्टाक्षरं सुरभिसुभु ! समृद्धशोभ, जेगीयमानरसिकाप्रियपञ्चमेष्टम् । देदीप्यते सुमुखि ! ते वदनारविन्दं, विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् प्राप्नोत्यमुत्र सकलावयवप्रसङ्गि ! निष्पत्तिमिन्दुवदने ! शिशिरात्मकत्वम्। सिक्तं जगत् त्वदधरामृतवर्षणेन, कार्य कियजलधरैर्जलभारनमै : ? मातस्त्वयि मम मनो रमते मनीषिमुग्धागणे न हि तथा नियमाद् भवत्याः। त्वस्मिन्नमेयपणरोचिषि रत्नजाती, नैवं तु काचशकले किरणाकुलेऽपि चेतस्त्वयि श्रमणि ! पातयते मनस्वी, स्यावादिनिम्ननयत: प्रयते यतोऽहम् । योगं समेत्य नियमव्यवपूर्वकेन, कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ज्ञानं तु सम्यगुदयस्यनिशं त्वमेव, व्यत्यास संशयधियो मुखरा अनेके। गौराङ्गि ! सन्ति बहुभा: ककुभोऽर्कमन्या:, प्राच्येव दिग् जनयति स्फुरदंशुजालम् यो रोदसी मृतिजनी गमयत्युपास्य, जाने स एव सुतनु ! प्रथित: पृथिव्याम् । पूर्वं त्वयाऽऽदिपुरुषं सदयोऽस्ति साध्वि!, नान्य: शिव: शिपदस्य मुनीन्द्रपन्थाः दीव्ययानिलयमुन्मिषदक्षिपा, पुण्यं प्रपूर्ण हृदयं वरदे ! वरेण्यम् । त्वद्र्घनं सघनरश्मि महाप्रभावं, ज्ञानस्वरुपममलं प्रवदन्ति सन्त: कैवल्यमात्मतपसाऽखिलविश्वदर्शि, चक्रे ययाऽऽदिपुरुष: प्रणयां प्रमायाम् । जानामि विश्वजननीति च देवते! सा, व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि
सिद्धान्त एधि फलदो बहुराज्यलाभो, न्यस्तो यया जगति विश्वजनीनपन्थाः। विच्छित्तये भवततेरिव देवि! मन्थाः तुभ्यं नमो जिनभवोदधिशोषणाय मध्याह्नकालविहृतौ सवितुः प्रभायां, सैवेन्दिरे ! गुणवती त्वमतो भवत्याम् । दोषांश इष्टचरणै रपरै रभिज्ञैः, स्वप्नान्तरेऽपिन कदाचिदपीक्षितोऽसि हारान्तरस्थमयि ! कौस्तुभमत्र गात्रशोभां सहस्रगुणयत्युदयास्त गिर्योः । वन्द्याऽस्यतस्तव सतीमुपचारिरत्नं, बिम्बं रवेरिव पयोधरपार्श्ववर्ति अज्ञानमात्रतिमिरं तव वाग्विलासा विद्याविनोदिविदुषां महतां मुखाग्रे। निघ्नन्ति तिग्मकिरणा निहिता निरीहे, तुङ्गोदयादिशिरसीव सहस्ररश्मे पृथ्वीतलं द्वयमपायि पवित्रयित्वा, शुभं यशो धवलयत्यधुनोर्ध्वलोकम् । प्राग् लङ्घयत् सुमुखि ! ते यदिदं महिम्ना-, मुच्चस्तटं सुरगिरेरिव शातकौम्भम् रोमोर्मिभि (वनमातरिव त्रिवेणीसङ्ग पवित्रयति लोकमदोऽङ्गवर्ति। विभ्राजते भगवति ! त्रिवलीपथं ते, प्रख्यापयत् त्रिजगत: परमेश्वरत्वम् भाष्योक्तियुक्तिगहनानि च निर्मिमीषे, यत्र त्वमेव सति ! शास्त्रसरोवराणि। जानीमहे खलु सुवर्णमयानि वाक्य-, पद्मानि तत्र विबुधा: परिकल्पयन्ति वाग्वैभवं विजयते न यथेतरस्या, 'ब्राह्मि !'प्रकामरचनारुचिरं तथा ते। ताडंकयोस्तव गभस्तिरतीन्दुभान्वोस्ताहककुतो ग्रहगणस्य विकाशिनोऽपि? कल्याणि ! सोपनिषदः प्रसभं प्रगृह्य, वेदानतीन्द्रजदरो जलधौ जुगोप। भीष्मं विधेरसुरमुग्ररुषाऽपि यस्तं, दृष्टवा भयं भवति नो भवदाश्रितानाम् गर्जद्घनाघनसमान तनूगजेन्द्र-, विष्कम्भकुम्भपरिरम्भजयाधिरुढः ।
॥३०॥
॥२१॥
॥३१॥
॥२२॥
॥३२॥
॥२३॥
॥३३॥
॥२४॥
॥३४॥
॥२५॥
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org