SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सम्यग्ज्ञान रूपी सूर्य-किरण के उदय हेतु आधाररूप तुम्हारी कृपा को मानवसमूह-इस लोक में प्राप्त कर मंदमति लोग भी आपकी शक्ति से निर्मल तथा कवियों का मन हरनेवाला, देदीप्यमान, सुन्दर काव्य बनाते है। २० ॥७॥ सरस्वती के इस सुन्दर स्तवन का जो बुद्धिमान् प्रातःकाल हर्ष पूर्वक गिनता है (पढता है,) उस के महान् उदय के लिए कामधेनु स्वरूप सरस्वती विद्या देती है। २१ ॥ इति श्री शारदा स्तोत्र सम्पूर्णम् ॥ ॥८॥ २१ ॥९॥ श्रीधर्मसिंहसूरिविरचितं ॥सरस्वती-भक्तामरम्॥ वसन्त तिलका० ॥१०॥ त्वन्नाममन्त्रमिह भारतसम्भवानां, भक्त्यैति भारति ! विशां जपतामधौघम् । सद्यः क्षयं स्थगितभूवलयान्तरिक्षं, सूर्यांशभिन्नमिव शार्वरमन्धकारम् श्रीहर्ष-माघ-वर भारवि-कालिदासवाल्मीकि-पाणिनि-ममट्ट महाकवीनाम् । साम्यं त्वदीयचरणाब्जसमाश्रितोऽयं, मुक्ताफलद्युतिमुपैति ननूदबिन्दुः । विद्यावशा-रसिकमानस-लालसानां, चेतांसि यान्ति सुदृशां धृतिमिष्टमूर्ते! त्वय्यर्यमत्विषि तथैव नवोदयिन्यां, पद्माकरेषु जलजानि विकाशभाञ्जि त्वं किं करोषि न शिवे ! न समानमानान्, त्वत्संस्तवं पिपठिषो विदुषो गुरूहः ।। किं सेवयन्नुपकृते: सुकृतैकहेतुं, भूत्याश्रितं य इह नात्मसमं करोति ? यत् त्वत्कथामृतरसं सरसं निपीय, मेधाविनो नवसुधामपि नाद्रियन्ते। क्षीरार्णवार्ण उचितं मनसाऽप्यवाप्य, क्षारं जलं जलनिधेरशितुं क इच्छेत् ? जैना वदन्ति वरदे ! सति ! साधुरूपां, त्वामामनन्ति नितरामितरे 'भवानीम्'। सारस्वतं मतविभिन्नमनेकमेकं, यत्ते ते समानमपरं न हि रुपमस्ति मन्ये प्रभूतकिरणौ श्रुतदेवि ! दिव्यौ, त्वत्कुण्डलौ किल विडम्बयतस्तमायाम् । मूर्तं दृशामविषयं भविभोश्च पूष्णो, यद् वासरे भवति पाण्डुपलाशकल्पम् ये व्योम वात जल वह्निमृदां चयेन, कायं प्रहर्षविमुखांस्त्वदृते श्रयन्ति। जातानवाम्ब ! जडताद्यगुणानणून मां, कस्तान निवारयति सञ्चरतो यथेष्टम ? अस्मादृशां वरमवाप्तमिदं भवत्याः, 'सत्या' व्रतोरुविकृतेः सरणिं न यातम् । किं चोद्यमैन्द्रमनघे ! सति ! 'सारदे'ऽत्र, किं मन्दरादिशिखरं चलितं कदाचित् ? निर्माय शास्त्रसदनं यतिभि र्ययैकं, प्रादुष्कृत: प्रकृतितीव्रतपोमयेन । ॥११।। भक्तामरभ्रमरविभ्रमवैभवेन, लीलायते क्रमसरोजयुगो यदीयः । निघ्नन्नरिष्टभयभित्तिमभीष्टभूमावालम्बनं भवजले पततां जनानाम् ॥१॥ मत्वैव यं जनयितारमरंस्त हस्ते, या संश्रितां विशदवर्णलिपिप्रसूत्या। 'ब्राह्मी' मजिह्मगुणगौरवगौरवर्णा, स्तोष्ये किलाहमपितं पथमं जिनेन्द्रम् ॥२॥ युग्मम् मातर् ! मतिं सति ! सहस्रमुखीं प्रसीद, नालं मनीषिणि ! मयीश्वरि ! भक्तिवृत्तौ। वक्तुं स्तवं सकलशास्त्रनयं भवत्या,मन्य: क इच्छति जनः सहसा ग्रहीतुम ? ॥३॥ त्वां स्तोतुमत्र सति ! चारुचरिखपावं, कर्तुं स्वयं गुणदरीजलदुर्विगाह्यम् । एतत् त्रयं विडुपगृहयितुं सुरादि, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥४॥ त्वद्र्णनावचनमौक्तिकपूर्णमीक्ष्य, मातर् ! न भक्तिवरटा तव मानसं मे। -प्रीतेर्जगत्त्रयजन-ध्वनिसत्यताया, नाभ्येति किं निजशिशो: परिपालनार्थम् ? ॥५॥ वीणास्वनं स्वसहजं यदवाप मूर्छा, श्रोतु न किं त्वयि सुवाक् ! प्रियजल्पितायाम्। जातं न कोकिलरवं प्रतिकूलभावं, तच्चारुचूतकलिका निकरैकहेतुः ॥६॥ ॥१२॥ ॥१३॥ ॥१४॥ ।।१५।। ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy