________________
ॐ नमो लोए सव्व साहूणं क्षिप्रं साधय साधय कष्टं वजहस्ते ! शूलिनि रक्ष रक्ष आत्मरक्षा सर्वरक्षा हूँ फट् स्वाहा।
(सा। 64२) पाहेपता -न्यासः एं ह्रीं श्रीं अं आं ओं औं अ: ब्लू वशिनी वाग्देवतायै नमः
(मस्त 64२) एं ह्रीं श्रीं कं खं गं घं हुं क्ल्ह्रीं कामेश्वरी वाग्देवतायै नमः
(ललाटे) एं ह्रीं श्रीं चं छं जं झंबंन्ब्ली मोदिनी वाग्देवतायै नमः
(लभर पथ्ये) एं ह्रीं श्रीं टं ठंडं ढं णं ट्यूँ विमला वाग्देवतायै नमः (56 64२) एं ह्रीं श्रीं तं थं दं धं नं मी अरुणा वाग्देवतायै नमः
(ध्य 64२) एं ह्रीं श्रीं पं फं बंभं मं हम्ल्व्यूँ जयिनी वाग्देवतायै नमः
(नानि 642) एं ह्रीं श्रीं यं रं लं वं मयूँ सर्वेश्वरी वाग्देवतायै नमः (१) एं ह्रीं श्रीं शं षं सं हं ळं क्षं मी कौलिनी वाग्देवतायै नमः
(भूलाधारे) भातृान्यास : (अक्षरविन्यास) ब्रह्मणे ऋषये नमः (भस्त 6५२) गायत्री छन्दसे नमः (भुज 64२) श्री मातृका सरस्वतीदेवतायै नमः (ध्य 642) हल्भ्यो बीजेभ्यो नमः (गुह्ये) स्वरेभ्य शक्तिभ्यो नमः (491 6५२) बिन्दुभ्यः कीलकेभ्यो नमः (नानि 6५२) मम सरस्वती विद्यांगत्वेन न्यासे विनियोगाय नमः (१२ संपुट) एँ ह्रीं श्रीं अंकं खं गं घंडं आं अंगुष्ठाभ्यां नमः एँ ह्रीं श्रीं इंच छ ज झं अंई तर्जनीभ्यां नमः एँ ह्रीं श्रीं उंटं ठंडं ढंणं ऊं मध्यमाभ्यां नमः एँ ह्रीं श्रीं एं तं थं दंधं नं ऐं अनामिकाभ्यां नमः एँ ह्रीं श्रीं ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः एँ ह्रीं श्रीं अं यं रं लं शं षं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः
• आत्मप्राया प्रतिष्ठा : (ध्य 64२ हाथ जाने)
ॐ आँ ह्रीं क्रों मम सर्वेन्द्रियाणि, ॐ आं ह्रीं क्रों मम वाङमनस्वक् चक्षुः श्रोत्र जिह्वा घ्राण प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा। प्रार्थना: (सग्धरा) रक्ताम्भोधिस्थप्रोतोल्लसदरुणसरोजाधिरुढा कराब्जैः, पाशं कोदण्डमिक्षूद् भवमथ गुणमप्यङकुशं पंचबाणान् । बिभ्राणाऽसृक्पालं त्रिनयनलसिता पीनवक्षोरुहाढ्या, देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ।। વજપંજર સ્તોત્ર: ॐ परमेष्ठि नमस्कारं सारं नवपदात्मकं । आत्मरक्षाकरं वज्रपंजराभं स्मराम्यऽहम् ।। ॐ नमो अरिहंताणं शिरस्कं शिरसि स्थितं । (भस्त 6५२) ॐ नमो सव्वसिद्धाणं मुखे मुखपटं वरं ।। (मोटा मागण) ॐ नमो आयरियाणं अंगरक्षातिशायिनि। (शरीर 6५२) ॐ नमो उवज्झायाणं आयुधं हस्तयोऽर्दृढम् ।। (जन्ने सुगमओ) ॐ नमो लोए सव्वसाहूणं मोचके पादयो शुभे । (401 6५२) एसो पंच नमुक्कारो शिलावज्रमयी तले। (४भी 64२) सव्व पावप्पणासणो वप्रो वज्रमयो बहिः । (थारे त२६) मंगलाणं च सव्वेसिं खादिरांगारखातिका॥
(भीम 6५२ गोल) स्वाहान्तं च पदं ज्ञेयं पढम हवइ मंगलं । वप्रोपरि वज्रमयं पिधानं देहरक्षणे।
(भाथा 64रथी शरीर सुधी) महाप्रभावा रक्षेयं क्षुद्रोपद्रवनाशिनी। परमेष्ठिपदोद्भुता कथिता पूर्वसूरिभिः ।। यश्चैवं कुरुते रक्षां परमेष्ठिपदैः सदा। तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचनः ।।
एँ ह्रीं श्री अंकं खं गं घंडं आं हृदयाय नमः एँ ह्रीं श्रीं इं च छ ज झं अंई शिरसे स्वाहा एँ ह्रीं श्रीं उंटं ठंडं ढंणं ऊं शिखायै वषट् एँ ह्रीं श्रीं एं तं थं दंधं नं ऐं कवचाय हम् एँ ह्रीं श्रीं ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् एँ ह्रीं श्रीं अं यं रं लं शं षं हं ळं क्षं अ: अस्त्राय फट् प्रार्थना : (भातृवान्यास) (स्रग्धरा) पंचाशद्वर्णभेदैर्विहितवदनदोः पादयुक्कुक्षिवक्षोदेशांभास्वत्कपर्दा-कलितशशिकलामिन्दुकुन्दावदातम् । अक्षसक्कुम्भचिन्ता लिखितवरकरांत्रीक्षणामब्ज संस्थामच्चाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ।।
ક્ષેત્રપાળપૂજન : (લીલા નાળિયેર ઉપર ચમેલીનું તેલ ७iaj) ॐा क्षी हूं क्षौं क्षः अत्रस्थ क्षेत्रपालाय स्वाहा।
(इस - ME) રક્ષાપોટલી મંત્ર : (ગરુ ભગવંત પાસે આ મંત્રે સાતવાર રક્ષાપોટલી મંત્રાવવી)
ॐ हैं (९) हूं फूट किरिटि किरिटि घातय घातय परकृतविघ्नान् स्फेटय स्फेटय सहस्रखण्डान् कुरु कुरु परमुद्रां छिन्द छिन्द परमन्त्रान् भिन्द भिन्द हूँ क्षः फूट् स्वाहा ।। રક્ષા પોટલી બાંધવાનો મંત્ર : (આ મંત્રે રક્ષા પોટલી बांधवा) ॐ नमोऽर्हते रक्ष रक्ष हूँ फूट् स्वाहा।
२१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org