________________
•
·
૨૪ તીર્થંકર સ્થાપનાઃ
ॐ औं क्रीं ह्रीं श्रीं अर्हं श्री ऋषभ, अजित, संभव, अभिनन्दन, सुमति, पद्मप्रभ, सुपार्थ, चन्द्रप्रभ, सुविधि, शीतल, श्रेयांस, वासुपूज्य, विमल, अनन्त, धर्म, शान्ति, कुन्धु, अर, मझि मुनिसुव्रत, नमि, नेमि, पार्थ, वर्धमान इत्यादि चतुर्विंशति जिना: अत्र अवतरत अवतरत तिष्ठ तिष्ठ, ठः ठः स्वाहा ।
ગણઘર સ્થાપના :
ॐ ॐ क्रीं ह्रीं श्रीं गौतम इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त, सुधर्मा, मंडित, मौर्यपुत्र, अकंपित, अचलभ्राता, मेतार्य, प्रभास इत्यादि गणसंपत्समुद्धाः लब्धिनिधानाः गणधराः अत्र तिष्ठ तिष्ठ, ठः ठः स्वाहा ।
• શ્રી સરસ્વતી સ્થાપના
11
• आह्वान मंत्र : ॐ ह्रीं श्रीं जिनशासन - श्री द्वादशांगी अधिष्ठात्रि! श्री सरस्वती देवि ! अत्र अवतरत अवतरत संवौषट् नमः श्री सरस्वत्यै स्वाहा ॥ (खेड ईडो) स्थापना मंत्र : ॐ ह्रीं श्रीं जिनशासन - श्री द्वादशांगी अधिष्ठात्रि ! श्री सरस्वती देवि ! अत्र तिष्ठ तिष्ठ ठः ठः नमः श्री सरस्वत्यै स्वाहा (खेड इंडो) संविधान मंत्र : ॐ ह्रीं श्रीं जिनशासन श्री द्वादशांगी अधिष्ठात्रि ! श्री सरस्वती देवि ! मम सन्निहिता भव भव वषट् नमः श्री सरस्वत्यै स्वाहा ॥ (खेड डंडो ) संबिरोधन : ॐ ह्रीं श्रीं जिनशासन श्री द्वादशांगी अधिष्ठात्रि ! श्री सरस्वती देवि ! पूजां यावदत्रैव स्थातव्यम् नमः श्री सरस्वत्यै (खेड डंडी) अवगुंठन : ॐ ह्रीं श्रीं जिनशासन श्री द्वादशांगी अधिष्ठात्रि ! श्री सरस्वती देवि ! परेषामदृश्या भव भव फट् नमः श्री सरस्वत्यै (खेड डंडो ) (अंवति मुद्रा स्युं.) पूनम् : ॐ ह्रीं श्रीं जिनशासन श्री द्वादशांगी अधिष्ठात्रि ! इमं पूजां प्रतीच्छ प्रतीच्छ नमः श्री सरस्वत्यै स्वाहा ॥ (खाजी थाजी)
स्वाहा ।।
स्वाहा ॥
૧૦૮ ગુણયુક્ત શ્રી સરસ્વતી સ્તોત્ર (બોલવું)
:
धीषणा धीर्मतिमेधा वाग् विभवा सरस्वती । गीर्वाणी भारती भाषा ब्रह्माणी मागधि-प्रिया सर्वेश्वरी महागौरी शङ्करी भक्तवत्सला । रौद्री चाण्डालिनी चण्डी भैरवी वैष्णवी जया गायत्री च चतुर्बाहुः कौमारी परमेश्वरी । देवमाताऽक्षयाचैव नित्या त्रिपुर भैरवी
Jain Education International
॥१॥
॥२॥
॥३॥
त्रैलोक्य स्वामिनी देवी माझ्का कारुण्यसूत्रिणी । शूलिनी पद्मिनी रुद्री लक्ष्मी पङ्कजवासिनी
चामुण्डा खेचरी शान्ता हुङ्कारा चन्द्रशेखरी । वाराहि विजयान्तर्धा कर्त्री ही सुरेश्वरी चन्द्रानना जगद्धात्री, वीणाम्बुजकरद्वया। सुभगा सर्वगा स्वाहा जम्भिनी स्तम्भिनी स्वरा काली कपालिनी कौलि विज्ञा रात्री त्रिलोचना पुस्तकव्यग्रहस्ता च योगिन्यमितविक्रमा सर्व सिद्धिकरी सन्ध्या खड्गिनी कामरूपिणी । सर्व सत्य हिता प्रज्ञा शिवा शुक्ला मनोरमा माङ्गल्यरुचिराकारा धन्या काननवासिनी । अज्ञाननाशिनी जैनी अज्ञाननिशिभास्करी
अज्ञानजनमातात्व-मज्ञानोदधिशोषिणी । ज्ञानदा नर्मदा गङ्गा सीता वागीश्वरी धृतिः कारा मस्तका प्रीतिः ह्रींकार वदनाहुति: । क्लीकार हृदयाशक्ति: अष्टवीजानिराकृतिः निरामया जगत्संस्था निष्प्रपंचा चलाऽचला । निरुत्पन्ना समुत्पन्ना अनन्ता गगनोपमा पठत्यमूनि नामानि अष्टोत्तर शतानि यः । वत्सं धेनुरिवायाति तस्मिन् देवि सरस्वती त्रिकालं च शुचिर्भूत्वा अष्टमासान् निरंतरं । पृथीव्यां तस्य बंभ्रम्य तन्वन्ति कवयो यशः दृष्णिवदनपद्ये राजहंसीव शुभ्रा, सकलकलुषवल्लीकन्दकुद्दालकल्पा । अमरशतनताऽनि कामधेनूः कवीनां, दहतु कमलहस्ता भारती कल्मषं नः
-
-
२१७
For Private & Personal Use Only
-
-
वं जलं समर्पयामि स्वाहा । लं चन्दनं समर्पयामि स्वाहा ।
-
11811
-
॥५॥
||६||
॥७॥
||८||
॥९॥
॥१०॥
૨૪ તીર્થંકર પૂજન (અષ્ટપ્રકારી પૂજા)
ॐ आं क्रीं ह्रीं श्री अर्हन् श्री ऋषभ अजित संभव अभिनन्दन सुमति पद्मप्रभ सुपार्ध चन्द्रप्रभ सुविधिशीतल- श्रेयांस- वासुपूज्य विमल अनन्त - धर्म शान्तिकुन्थु अर मल्लि मुनिसुव्रत नमिनेमि पार्श्ववर्धमान इत्यादि चतुर्विंशति जिनेभ्यः
-
॥। ११ ॥
।।१२।।
।।१३।।
118811
।।१५।।
www.jainelibrary.org