________________
अज्ञातकर्तृकश्री श्रतदेवता-मन्त्रगर्भितस्तोत्रम् ।
ने. वि. क. ज्ञा. भं. सूरत प्रत नं. ३७१८ तथा ३७२
नैवेद्यदीपादिभिरिन्द्रसङ्खयैः सुवर्णपादावभिपूज्य देव्याः। स्ववामदेशस्थितसव्यहस्तो मन्त्री प्रदद्यात् सहिरण्यमम्भः ।।७५।। विद्या मयेयं भवते प्रदत्ता त्वया न देयान्यदृशे जनानां । तच श्रावयित्वा गुरुदेवतानामग्रेषु विद्यां विधिना प्रदेया ।।७६।। आज्ञाक्रमः कतिना मल्लिषेणेन जिनसेनस्य सूनुना। रचितो भारतीकल्प: शिष्टलोकमनोहर:
॥७७॥ सूर्याचन्द्रमसौ यावन्मेदिनीभूधरार्णवाः । तावत् सरस्वतीकल्प: स्थेयाच्चेतसि धीमताम्
॥७८॥ इति श्रीमल्लिषेणाचार्यकृत श्री सरस्वतीमन्त्रकल्पः। श्रीमल्लिषेणसारस्वतविधिरयम् - प्रथमः कृतस्नानः समौन: प्रात: श्रीभारत्या: पूजांकृत्वा विहितार्कक्षारोदनः ततोऽनन्तरं सन्ध्यासमये पुनः स्नात्वा सर्वव्यापारवर्जितो भूत्वा शुचि: श्वेतं वस्तु ध्यायेत् ।
ॐ ह्रीं भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा।
॥२॥
भूमिशुद्धिमन्त्रः। ॐ ह्रीं वां नमो अरिहंताणं अशुचिः शुचीर्भवामि स्वाहा।
आत्मशुद्धिमन्त्रः॥ ॐ ह्रीं वद वद वाग्वादिनी हाँ हृदयाय नमः । ह्रीं शिरसे नमः॥ हँ शिखायै नमः । हाँ कवचाय नमः । हः अस्त्राय नमः ।
इति सकलीकरणं विधातव्यम्। ततोऽमृतमन्त्रेण सरस्वत्याः पूजा क्रियते।
ॐ ह्रीं गुरुभ्योनमः ॥ ॐ ह्रीं शारदायै नमः ।।
ॐ ह्रीं नमो अरिहंताण। ॐ ह्रीं नमो सिद्धाणं। ॐ ह्रीं नमो आयरियाणं । ॐ ह्रीं नमो उवज्झायाणं । ॐ ह्रीं नमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो। सव्व पावप्पणासणो। मंगलाणं च सव्वेसिं। पढमं हवइ मंगलं ॥१॥ श्री वर्द्धमानमानम्य नत्वा गुरु पदाम्बुजे। श्री कल्पकामदुग्धा (वै) फलैः भास्वरमांमंजरी ॥१॥ एकाक्षरी महाविद्या द्वयक्षरी चाघनाशिनी। त्र्यक्षरी सर्वदा श्रेष्ठा चतुर्वर्ण भयंहरी ॐ वर्धमान विघ्नहर्ता ह्रीं ऋद्धिवृद्धिकरी। श्री सुखदायी त्रिसन्ध्यं हरीयं (ह्रीं) ह्यौं दुःखनाशिनी ॥३।। मां मतिनिर्मलकर्ता श्रुतं शारददायिनी। अवधित्यं भवालोक्यं मनः पर्यवज्ञापनी
॥४|| केवलं केवलालोके ज्ञातं चोदरजात्मके। ईदं शाक्तिमहं बोधः कथं मम न पूर्णशी
ऐं क्लीं ह्रीं श्रुतदेवतायै मम सर्व सिद्धिं दापय २ स्वाहा ।। ॐ क्लीं ह्रीं श्रीं श्रुतदेवतायै त्रिलोक दीपकाय भास्करतेजा मिथ्यातिमिरखंडनाय २ स्वाहा ॥ ॐ क्रों क्लीं श्री श्रुतदेवताय भगरते ॐ ह्रीं सोमाय ॐ ह्रीं यमाय ॐ ह्रीं वरुणाय ॐ ह्रीं कुबेराय ॐ ह्रीं दिग्पालाय, ॐ ह्रीं उर्ध्वलोकाय ॐ ह्रीं अधोलोकाय ॐ ह्रीं तिर्यग्लोकाय ॐ ह्रीं समस्त सुरवर्गाय ॐ ह्रीं कोटानकोटी देवदेवीगणाय श्री श्रृतदेवी पादांबुज सेवनाय २ स्वाहा।
ॐक्षां क्षीं हूं श्री श्रुतदेवता कामेश्वरी सकलदुरित महाभयहरं ह्रां ह्र ज क्ष ह्रीं फुट फुट् स्वाहा। ॐ नमो श्रुतदेवी या भगवई धवलगात्राय सुरासुरकोटाकोट्यादिसहिताय सर्वलोकआनंदकारणीभगवती सर्वसिद्धि विद्याबुधायणी सर्वज्ञी सर्वविद्या मंत्रयंत्रमुद्रास्फोटनाकराली सर्वोपद्रवयोगचूर्णमथनी सर्वविषप्रमर्दिनी देवीभगवतीअजितायाः स्वकृतं विद्या मंत्र तंत्र जोग चूर्ण रक्षणा जंभापरसेनामर्दनी नमो भगवई आनंदी सर्वरोगनाशिनी सकलसंघआनंदकारिणीं श्रीश्रृतदेवी भंगी भगवती सर्वसिद्धिविद्या बुधायइणी महामोहिनी त्रिलोकदर्शिनी सर्वक्षुद्रोपद्रवसंहारणी ॐ नमो भगवते सर्वज्ञी सर्वग्रहनिवारणी फुट २ कंप २ शीघ्रं २ चालय २ बाहं वालय,२ गात्रं चालय २ पादं चालय २ सर्वांगं चालय २ लोलय २ धनु २ कंपय २ कंपावय २ सर्वदुष्टविनाशाय सर्वरोगविनाशाय, जये विजये अजिते अपराजिते जंभे मोहे अजिते ह्रीं २ फुट २ स्वाहा।
ॐ अमृते ! अमृतोद्भवे! अमृतवर्षिणि! अमृतवाहिनी ! अमृतं स्त्रावय स्त्रावय सं सं (ऐं ऐं) क्लीं क्लीं ब्लू (ब्लू) द्रां द्रीं द्रावय द्रावय स्वाहा। अथ मण्डलस्थापना विधीयते - ॐ हीं महापद्मयशसे योगपीठाय नमः पीठस्थापनमन्त्रः ।। ॐ ह्रीं अमले ! विमले ! सर्वज्ञे ! विभावरि ! वागीश्वरि ! कलम्बपुष्पिणि स्वाहा।
प्रतिष्ठामन्त्रः ततो मण्डलपूजा विधीयते। ॐ सरस्वत्यै नमः । पूजामन्त्रः । मण्डलाग्रेऽग्निकुण्डं समचतुरस्त्रं विधीयते अङ्गल १६ प्रमाणम् । ततो मूलमन्त्रेण जाप १२००० । ततो दशांशेन होमः । गुग्गल-मधु-धृतपुष्पसहितगुटिका चनक प्रमाणा १२००० होमः पिप्पलपलाशशमीसमिधैः । मूलमन्त्रेण करजापलक्ष १०००००। तत: सिद्धिः।
इति मल्लिषेणाचार्यकृत-सरस्वती-मन्त्रकल्पः सम्पूर्णः ।
२०६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org