SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ पुरस्पुर शांतीता जयादेवी श्रीभगवती श्रुतदेवता ॐ जिनमुख निवासिनी जिनेश्वरी ब्रह्माणि ब्रह्मवादिनी भारती सरस्वती ईश्वरी महेश्वरी हंसेश्वरी हंसवाहिनी हंसगामिनी हंसवरणी धवलगात्री कमलमुखी कमलवाहिनी अन्नपूर्णा सर्वईतोपद्रव दुर्भिक्षदुः कालमारी मरकीचूरणी भगवती श्री श्रुतदेवता श्रमणसंघ शांतिकरा भवंती तुष्टिकरी भ. पुष्टिकरा भ. ॐ ऋद्धिकरी भ. ह्रीं सिद्धिकरा भ. श्री वृद्धिकरा भ. ॐ ह्रीं श्रीं क्लीं ऐं ऋद्धि-वृद्धि-बुद्धि-सिद्धिलक्ष्मीकरा भवंती अक्षीणहिरण्यसौवर्णधनधान्य कोश कोष्टागारासंपन्नच्च भवेयुमणिमुक्तवज्रवैडूर्य-शंखशिल प्रवालजातिरूपरजत: समृद्धा च सर्वे श्रमणसंघभवेंउ तथागतमर्हद-सम्यक्त्वसंबंधी केचित् स्वसचे (समये) भगवान् वाग् वाक्यं सत्यं अन्यं मिथ्याधर्मप्रीतिनो करोति तदुक्तं, जंबुद्वीपे दक्षिणार्धभरते राजगृहे प्रोनग राज्यं संवरो नाम नामाभ्यां महत्वदरिद्रोदुःखे दीननिर्गतानी पुण्यजोगेन तप्रिया पुत्री प्रसूतानि तेन बालमात्रेण पूर्वभवकृतगुरुदत्तअक्षयनिधितपः कृतप्रभावेन यत्र यत्र पादं धरती तत्र तत्र हिरण्यसौवर्णप्रगटीभवमहत्वऋद्धिवांनो जाताएते वस्तुत्वादन्येऽपि भव्यजीवाः सम्यक्त्वदृष्टि श्रावणादमासे ४ चतुर्थी तिथौ अक्षयनिधितप आराधितानी तेनेन सुदरीवत् अक्षयसुखजान् प्रगटितानि जातानि श्रीकल्पमंजरी श्रुतदेवताभगवती मनोवांछित प्रपूरितानि ॐ ह्रीं श्रीं क्लीं ऐं श्री श्रुतदेवता भगवती महालक्ष्मी आया (आँ) नमो नमो मम श्रमणसंध मनवांछित (तं) पूरय २ स्वाहा। ॐ ह्रीं अर्ह हंसवाहनी ते असिआउसा नमो नम: भगवती वाहीजलजलणतकरहरीकरी चोरारी अहिविषादिभयं हरो हरो स्वाहा ॐ स्वयमेवागत्य धनधान्यहिरण्यसौवर्णरत्नवृष्टिपातयिष्यंति तेप्रीता श्रुतदेवी शासनप्रीता बुधप्रप्ता प्रीताधर्मप्राज्ञप्ता प्रीता मम धर्म भाणकस्य शयने नमो सर्वज्ञी रत्नत्रये ॐ नमो भगवते वज्रधरसागसूरी निर्घोषणाय तथागताय ॐ विश्वओधारे स्वाहा ॐ विश्व ओधारणी स्वाहा हृदयं ॐ लक्ष्मीये (लक्ष्मयै) स्वाहा हृदयं उपद्रदयं श्री श्रुतदेवीलक्ष्मीभुतल निवासनीये (निवासिन्यै) स्वाहा सं अ थी द्यं ॐ यानपात्रा वहे स्वाहा ॐ सरस्वते हंसवाहनीये (हिन्यै) स्वाहा अनुत्पन्नानां द्रव्याणामुत्पादनि उत्पन्नानां द्रव्याणां वृद्धिकरी ॐ टीली २ टेल २ इन २ आगच्छागच्छ श्री श्रुतदेवी भगवतीमविलंब मम श्रमणसंघस्य मनोरथं पूरय दसभ्यो दिग्भ्यो अथोदकधारापरिपुरणतिमही अथातम्मंसि भास्करी-रश्मीन: विध्यायते चिरंतनानि यथा शशी शीता शनानी पादयोत्योषधी। स्वाहा ॐ ह्रीं वरुणाय स्वाहा ॐ ह्रीं वैश्रवणाय स्वाहा दिग्भ्यो विदिग्भ्य उत्पादयतु मे कांक्षां विरह अनुमोदयतु इदं मंत्रपदं ॐ हलुं ह्रीं एह्ये हि श्री श्रुतदेवी भगवती ददये स्वाहा । एतद् भवत्या आर्यवसुधारायां हृदयं महापापकारिणेऽपि सिद्धांतेपरुषपुरुष प्रमाणां च भोगान् ददाति दूषितं च मनोरथ परिपूरयति सर्वकामादुहान् यान् कामान्कामायति तांस्तानि तान् परिपूरयंति मूलविद्याऽयम्। ॐ नमो रत्नत्रयाय नमो श्रुतदेवि धनदुहिते ॐ ह्रीं श्रीं वसुधरी वसुधारा पातय २ स्मरु २ धनेश्वरी धनदेहि धनदे रत्नदेहि हेमधन-रत्न-सागर महा निधाने निधानकोटि सतसहे श्रपरिवृति ए अह्ने श्री श्रुतदेवी भगवति प्रविश्य मत्पुरं मत्पूरय २ समणसंघपुरं समणसंघ पूरय २ मभवने श्रमणसंघभवने महाधनधान्य धारापातय २ॐ हूं त्रटके जिनमुखकैलाश वासनीये स्वाहा महाविद्या। अर्हते सम्यग्संबुद्धाय औं श्रीं सुरूपे सुवदने भद्रे सुभद्रे भगवति श्रुतदेवी मंगले भगवति सुमंगलवती अग्रले अग्रवति अले अचले अचपले उद्घातिनि उद्भेदीनि उच्छेदनि उद्योतिनि संखवति धनवतिधान्यवति उद्योतवति श्रीमति प्रभवति श्रुतदेवि अमले विमले निर्मले रुरुमे सुरुमे भगवति सुरुप विमले अर्चनस्ते अतनस्ते विमनस्ते अनुनस्ते अवनतहस्ते विश्वकेशी विश्वनसी विश्वनंस विश्वनंश विश्वरूपिणी विशनषी विश्वसिरि विशद्धशीले विगृहनीये विसुधनीये उत्तरे अनुत्तरे अकुरे संकुरे नंकुरे प्रभंकुरे रिरीमे रुरुमे खिखिमे खुखुम विधिमे विधीमे धुधुमे ततरे ततरे तुरे तुरे तर तर ततर ततर तारय तारय मां सर्वं सत्त्वं च वजे वज्र वज्रगर्भे वज्रोपमे वज्रणी श्री श्रुतदेवी वज्रावति उके बुक्के दुक्के दक्केधके ढक्के वरके आवर्तनी प्रावर्तनी निवर्तनी निवरखणी प्रवरखणी प्रवर्षणी वर्द्धनी प्रवर्द्धनी निक्षादने वज्रधर सागर नि?षं तथागत अनुस्मर २ स्मर २ सर्व तथागत सत्यमनुस्मर २ मम श्रमण संघस्य सत्यमनुस्मर अनीहारी अनिहार अक्षयनिधी तपारूढ्या तप २ रुढ २ पूर २ पूरय २ ॐ ह्रीं श्रीं ऐं क्ली श्री श्रुतदेवी भगवति वसुधारे मम श्रमणसंघस्य सपरिवारस्य सर्वेस्या (षां) सत्वानां च भर २ भरणी श्री श्रुतदेवी कल्पवल्ली शांतिमति जयमती महामती सुमंगलमती पिंगलमती सुभद्रमती शुभमती चंद्रमती आगच्छागच्छ समयमनुस्मर स्वाहा आधारमनुस्मर स्वाहा आकारमनुस्मर स्वाहा अवर्णमनुस्मरे स्वाहा प्रभावमनुस्मरे स्वाहा स्वभावमनुस्मरे स्वाहा घृतिमनुस्मरे स्वाहा सर्वतथागतानां विनयमनुस्मरे स्वाहा हृदयमनुस्मर स्वाहा उपहृदयमनुस्मरे स्वाहा जयमनुस्मरे स्वाहा विजयमनुस्मरे स्वाहा सर्वसत्त्वविजयमनुस्मर स्वाहा सर्व तथागतविजयमनुस्मरे स्वाहा। ॐ श्री वसुमुखी स्वाहा। ॐ वसुश्री स्वाहा ॐ वसुश्रिये स्वाहा ॐ वसवै स्वाहा ॐ वसुमति स्वाहा ॐवसुमतिश्रिये स्वाहा ॐवसुधीरे स्वाहा ॐ ह्रीं श्री श्रुतदेवी धरणी धारणी स्वाहा ॐ सगय सौम्ये समयकरी माहासमये स्वाहा ॐ श्रिये स्वाहा ॐ श्रीं करी स्वाहा ॐधनकरी स्वाहा ॐधान्यकरी ॐ ह्रीं श्रिये श्री श्रुतदेवी भगवती रत्नवर्षणी स्वाहा... इंद्रचैवश्चतश्चेव वरणे धन्नदो अथा, मनोनगामनी सिधी चितायती सदा नृणा ॥१।तथैमानी यथाकाम चिततु सतते मम प्रणयंतु प्रसीधंतु सर्व मंत्र पदानिह ।। २।। सुट २ खट २ खिटी २ खटु २ सरु २ मुच २ मरुच २ तर्पणी २ तर्जनी २ ॐ ह्रीं श्री श्रुतदेवी भगवती मम श्रमणसंघे दीही दापय २ उत्तिष्ठ २ हिरण्यसुवर्णप्रदापय स्वाहा अन्नपानाय स्वाहा वसुनिपातये स्वाहा गौ स्वाहा शुभये स्वाहा वसु स्वाहा वसुदधि पतए स्वाहा ॐ ह्रीं इंद्राय स्वाहा ॐ ह्रीं यमाय २०७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy