SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ क्लीं काररुद्धं लिख कूटपिण्डं नामान्वितं द्वादशपत्रपद्यम्। ब्रह्मादिहोमान्तपदेन युक्ताः पूर्वादिपत्रेषु जयादिदेव्यः ॥४८॥ ॐ जये स्वाहा। ॐ विजये स्वाहा। ॐ अजिते स्वाहा। अपराजिते स्वाहा। जभमहपिण्डसमेता जम्माद्याः प्रणवपूर्वहोमान्ताः । विदिग्दलेषु योज्याः स्मरबीजं शेषपत्रेषु ॥४९॥ ॐ जम्ल्वयूँ जम्भे ! स्वाहा ! ॐ भल्वy मोहे ! स्वाहा ! ॐ मल्वयूँ स्तम्भे ! स्वाहा । ॐ हम्ल्वयूँ स्तम्भिनी स्वाहा । शेषपत्रेषु क्ली । त्रिधा मायया वेष्टितं क्रॉनिरुद्धं लिखेदोचनाकुङ्कुमैर्भूर्यपत्रे। मधुस्थापितं वेष्टितं रक्तसूत्रैर्वशं याति रम्भापि सप्ताहमध्ये ॥५०॥ क्लीरञ्जिका।। यन्त्रंतदेव विलिखेद्वनिताकपाले गोरोचनादिभिरनंगपदे त्रिमूर्त्तिम्। सन्ध्यासु सप्तदिवसंखदिराग्नितत्पांदेवाङ्गनामपिसमानयतीहनाकात् ॥५१॥ हीरञ्जिका॥२॥ स्थाने त्रिमूतेर्लिख विश्वबीजं कस्तूरिकाद्यैर्वरभूर्जपत्रे। बाहो वृतं रुपपतङ्गवेष्टयं सीमन्तिनीनां विदधाति मोहाम् ॥५२।। __ ईरञ्जिका॥३॥ विष्णो: पदे समभियोजय रोषबीजं मानुष्यचर्मणि विषेण सलोहितेना कुण्डे प्रपूर्य खदिरज्वलनेन तप्तं शत्रोरकालमरणं कुरुतेऽविकल्पात् ॥५३॥ हूंरञ्जिका ॥४॥ भूर्जेऽरूणेन सविषेण मकारबीजं हं स्थानके लिख मलीमलमूत्रेवेष्टयम्। मृत्पात्रिकोदरगतं निहितं श्मशाने दुष्टस्य निग्रहमिदं विदधाति यन्त्रम् ॥५४॥ म: यन्त्रं बिभीतफलके विषलोहिताभ्यां, मः।॥५॥ मास्थानकेऽग्निमरुतोः प्रविलिख्य बीजम् । संवेष्टय वाजिमहिषोद्भवकेशपाशैः, प्रेतालयस्थमचिरेण करोति वैरम् ॥५५॥ यः६ अनलपवनबीजेवायुबीजंससृष्टिं, चितिजगरकाका मेध्ययुक्तैर्विलैख्यम्। गगनगमनपक्षणोद्यखण्डोध्वजानांपवनहतमरात्युच्चाटनं तद्विद ॥५६॥ यः ७ स्वल्पेनमानुषभुवानृकपालयुग्मे पूर्वोदिताक्षरपदे विलिखेत् खबीजम्। श्वेडारुणेन मृतकालयभस्मपूर्णे प्रोच्चाटयेदरिकुलं निहितं श्मशाने ॥५७॥ ह८ प्रेताम्बरे व्योमपदे विलेख्यं फडक्षरं निम्बनृपार्कक्षीरैः । सिद्धालये तन्निखनेत् क्षिपायां बम्भ्रम्यते काक इवारिकाम् ॥५८।। फट् ९ कूटं फडक्षरपदे लिखे त्कुङ्कुमाद्यैर्भूर्ये वषट्पदयुतं मठितं त्रिलोहैः। पुंसांस्वबाहुकटिकेशगलेधृतानांसौभाग्यकृद् युवतिभूपतिवश्यकारि ॥५९॥ क्ष वषट् ।१०। क्षस्थानके ऽथलिखितंहरितालकाद्यै रिन्द्रं शिलातलपुटे क्षितिमण्डलस्थलम्। सूत्रेण तत्परिवृतं विधृतं धरायां कुर्यात् प्रसूतिमुखदिव्यगतेर्निरोधम् ॥६॥ ___लं ११ रञ्जिका द्वादशयन्त्रोद्धारः ।। अजपुटं लिखेन्नाम ग्लौं क्षं पूर्णेन्दुवेष्टितम्। वज्राष्टकपरिच्छिन्नमग्रान्तब्राह्मणाक्षरम् ॥६१॥ तबाह्ये भूपुरं लेख्यं शिलायां तालकादिना। कोषादिस्तम्मनं कुर्यात् पीतपुष्पैः सुपूजितम् ॥६॥ ॐ ग्लौं क्षं ठंलं स्वाहा। संलिख्य नामाष्टदलाब्जमध्ये मायावृतं षोडशसत्कलाभिः । क्ली ब्लूं तथा द्रामथ योजयित्वा दिक्स्थेषु पत्रेषु सदा क्रमेण ॥६३।। होमं लिखेदकुशबीजमुच्चैः किञ्चान्यपत्रेषु बहिस्त्रिमूर्तिः । भूर्जे हिमाद्यैर्विधृतं स्वकण्ठे सौभाग्यवृद्धि कुरुतेऽङ्गनानाम् ।।६४।। क्षजभमहरेफपिण्डैः पाशाङ्कुशबाणरञ्जिकायुक्तैः । सौभाग्यरक्षा प्रणवाद्यैः कुरु मन्त्रिन् । षट् कर्माण्युदयमवगम्य ॥६५।। ॐक्ष्ल्यूँ जम्ल्वयूँ भल्यूँ म्म्ल्यूँ हम्ल्यूँ इम्ल्यू आँ कॊ ह्रीं क्लीं ब्लूँ द्रीं द्रीं संवौषट् त्रिभुवन सारः । सहस्त्र १२ जप: । दशांशेन होमः ।। वश्यविद्वेषणोच्चाटे पूर्वमध्यापराह्नके। सन्ध्यार्धरात्ररात्र्यन्ते मारणे शान्तिपौष्टिके ॥६६॥ वषड् वश्ये फडुच्चाटे हुं द्वेषे पौष्टिके स्वधा। संवौषडाकर्षणे स्वाहा शान्तिकेऽप्यथ मारणे ॥६७॥ पीतारुणासितैः पुष्पैः स्तम्भनाकृष्टिमारणे। शान्तिपौष्टि कयोः श्वेतै जपेन्मन्त्रं प्रयत्नतः ॥६८॥ कुर्याद् हस्तेन वामेन वश्याकर्षणमोहनम्। शेषकर्माणि होमं च दक्षिणेन विचक्षणः ॥६ ॥ उदधीन्द्रमारुतान्तक नैर्ऋतकुबेरदिक्षु कृतवदनः । शान्तिकरोधोच्चाटन मारणसम्पुष्टिजनवश्य: ||७०॥ शान्तिपुष्टौ भवेद्धोमो दूर्वाश्रीखण्डतण्डुलैः । महिषाक्षरङकाम्भोजैः पुरक्षोभो निगद्यते ||७|| करवीरारुणैः पुष्पैरङ्गना क्षोभमुत्तमम् । होमैः क्रमुकपत्राणां राजवश्यं विधीयते ॥७२॥ गृहधूपनिम्बपत्रै र्द्विजपक्षलवणराजिकायुक्तैः । हुतैत्रिसन्ध्यविहितै विद्वेषो भवति मनुजानाम् ॥७३॥ प्रेतालयास्थिखण्डैबिभीतकाङ्गारसमधूमयुतैः । सप्ताहविहितहोमैररातिमरणं बुधै ईष्टम् ||७४|| ध्यात् २०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy