SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कच्चोलकरथं कंगुतैलं गजवेलक्षुरिकया वार १००८ अष्टोत्तरसहस्त्रं अथवा अष्टोत्तरशतं अभिमन्त्र्य पिबेत् महाप्रज्ञाबुद्धिः प्रैधते । अनेन ब्राहीवचाऽभिमन्त्र्य भक्षणीया वाकसिद्धिः । तथा पर्युषणापर्वणि यथाशक्ति एतत्स्मरणं कार्य महैश्वर्यं वचनसिद्धिश। ॐ नमो अणाइनिहणे तित्थयरपगासिए गणहरे हिं अणुमण्णिए द्वादशाङ्गचतुर्दशपूर्वधारिणि श्रुतदेवते ! सरस्वति ! अवतर अवतर सत्यवादिनि हुं फट् स्वाहा । अनेन पुस्तिकादौ वासक्षेपः । लक्षजापे हुंफडग्रे च ॐ हीं स्वाहा इत्युच्चारणे सारस्वतं उपश्रुतौ कर्णाभिमन्त्रणं 'नमो धम्मस्स नमो संतिस्स नमो अजिअस्स इलि मिलि स्वाहा' चक्षुः कणौँ च स्वस्याधिवास्य परस्य वा एकान्ते स्थितो यत् श्रृणोति तत्सत्यं भवति। उपश्रुतिमन्त्रः॥ ॐ अर्हन्मुखकमलवासिनि। पापात्मक्षयंकरि। श्रुतज्ञानज्वाला सहस्त्रप्रज्वलिते। सरस्वति । मत्पापं हन हन दह दह क्षांक्षी हूं क्षौं क्षः क्षीरधवले! अमृतसम्भवे! वं वं हूँ क्ष्वीं ह्रीं क्लीं हसौं वद वद वाग्वादिन्यै ह्रीं स्वाहा। चन्द्रचन्दनगुटिका दीपोत्सवे उपरागे शुभेऽह्नि वा अभिमन्त्र्य देया मेधाकरः। दक्षिणशयं स्वं स्वयं मुखे दत्वा ५/७ गुण्या क्षोभता। चन्द्रचन्दनगुटीं रचयित्वा भक्षयेदनुदिनं सुपठित्वा . शिष्यबुद्धिवैभवकृते विहितेयं हेमसूरिगुरुणा करुणातः ।। ऐं क्लीं ह्रीं हसौं सरस्वत्यै नमः । जाप: सहस्त्र ५० सारस्वतम्। ॐ क्लीं वद वद वाग्वादिनी ! ह्रीं नमः । अस्य लक्षजापे काव्यसिद्धिः । ध्याने च भगवती श्वेतवस्त्रा ध्यातव्येति। ॥९॥ तत्र स्थित्वा कृतस्नानः प्रत्यूषे देवतार्चनम्। कुर्यात् पर्यङ्कयोगेन सर्वव्यापारवर्जितः तेजोवदद्वयस्याग्रे लिखेद वाग्वादिनीपदम्। ततश्च पञ्च शून्यानि पञ्चसु स्थानकेष्वपि ॥७॥ ॐ वद वद वाग्वादिनी हाँ हृदयाय नमः । ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः। ॐ वद वद वाग्वादिनी हूँ शिखायै नमः। ॐ वद वद वाग्वादिन हौ कवचाय नमः। ॐ वद वद वागवादिनी हः अस्त्राय नमः । इति सकलीकरणं विधातव्यम। रेफैज़लद्भिरात्मानं दग्धमग्निपुरस्थितम्। ध्यायेदमृतमन्त्रेण कृतस्नानस्तत! सुधी : 1॥८॥ ॐ अमृते! अमृतोद्भवे! अमृतवर्षिणि! अमृतं स्त्रावय स्त्रावय संसं ह्रीं ह्रीं क्लीं क्लीं ब्लू ब्लू द्रां द्रां द्रीं द्रीं द्रंद्रं द्रावय द्रावय स्वाहा। स्नानमंत्रः। विनयमहा ॐ ह्रीं पद्मयशसे योगपीठाय नमः । पीठस्थापनमन्त्रः । पट्टकेऽष्टदलाम्भोज श्रीखण्डेन सुगन्धिना। जातिकास्वर्णलेखिन्या दूर्वादर्भेण वा लिखेत् ॐकारपूर्वाणि नमोऽन्तगानि शरीर-विन्यासकृताक्षराणि। प्रत्येकतोऽष्टौ च यथाक्रमेण देयानि तान्यष्टसु पत्रकेषु ।।१०।। ब्रह्महोमनमःशब्दं मध्येकर्णिकमालिखेत्। कं कः प्रभृतिभिर्वणैर्वेष्टयेत् तन्निरन्तरम् ॥११॥ कंकः, चं चः,टंटः, तं तः,पंपः, यं यः,रंरः, लं ल: वं वः शंशः, षषः, संसः, हं हः, लंल्लः, क्ष क्षः, खं खः, छं छ:, ठं ठः, थं थःष फं फः गं गः, जं जः डंडः.दं दः, बं बः, घं घः, झं झः, ढं ढः, धं धः, भं भः, ऊँ ङः, जं, ञः, णं णः, नं नः, मं मः, एतानि केसराक्षराणि। बाह्ये त्रिर्मायया वेष्ट्य कुम्मकेनाम्बुजोपरि। प्रतिष्ठापनमन्त्रेण स्थापयेत् तां सरस्वतीम् ॥१२॥ ॐ अमले ! विमले ! सर्वज्ञे ! विभावरि ! वागीश्वरि ! ज्वलदीधिति ! स्वाहा प्रतिष्ठापनमन्त्रः॥ अर्चयेत् परया भक्त्या गन्धपुष्पाक्षतादिभिः । विनयादिनमोऽन्तेन मन्त्रेण श्रीसरस्वतीम् ॥१३॥ ॐ सरस्वती नमः। विनयं मायाहरिवल्लभाक्षरं तत्पुरो वदद्वितयम्। वाग्वादिनी च होमं वागीशा मूलमन्त्रोऽयम् ॥१४॥ ॐ ह्रीं श्रीं वद वद वाग्वादिनी स्वाहा। मूलमन्त्रः । यो जपेजातिकापुष्पैर्भानुसख्यसहस्त्रकैः। दशांशहोमसंयुक्तं स स्याद् वागीश्वरीसमः ।।१५।। महिषाक्षगुग्गुलेन प्रतिनिर्मितणकमानसद्गुटिकाः । होमस्त्रिमधुरयुक्तैर्वरदाऽत्र सरस्वती भवति ।।१६।। समाप्तम्। श्रीमल्लिषेणाचार्यविरचित : श्री सरस्वतीमन्त्रकल्पः मुनि हंस वि. शास्त्र सं. वडोदरा प्रत नं. १६५८ सुरत ह. लि. ज्ञा. भं तथा भैरव पद्मावती कल्प ॥१॥ ।।२।। जगदीशं जिनं देवमभिवन्द्यामिशङ्करम् । वक्ष्ये सरस्वतीकल्पं समासायाल्पमेधसाम् अभयज्ञानमुद्राक्षमालापुस्तकधारिणी। त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता लब्धवाणीप्रसादेन मल्लिषेणेनसूरिणा। रच्यते भारतीकल्पः स्वल्पजाप्यकलप्रदः दक्षो जितेन्द्रियो मौनी देवताराधनोद्यमी। निर्भयो निर्मदो मन्त्री शास्त्रऽस्मिन् स प्रशस्यते पुलिने निम्नगातीरे पर्वतारामसकुले। रम्यैकान्तप्रदेशे वा हर्ये कोलाहलोज्झिते ॥३॥ ||४|| ॥५॥ २०३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy