SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ॐ जातवेदा आगच्छ आगच्छ सर्वाणी कार्याणि साधय साधय (साधय) स्वाहा । आह्वाननम् । २ॐजलेन प्रोक्षणम् ।२ ॐ अभ्रोक्षणम् । ॐ त्रिर्मार्जनम्।२ ॐ सर्वभस्मीकरणम्। २ॐक्रव्यादजिह्वां परिहरामि । दक्षिणदिशि पुष्पं भ्रामयित्वा क्षेपणीयम्। इति मूलकाव्यं यन्त्रोद्धारसूचकम् । तथा ॐ ऐं श्रीमनु सौं ततोऽपि च पुन: क्लीं वदौ वाग्वादिनी एतस्मादपि ही ततोऽपिच सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहित: स्याद्देव्यसौ साम्प्रतम्॥ इति मूलमन्त्रोद्धारकाव्यं च। अथवैश्वानररक्षाॐ हृदयाय नमः, ॐ शिरसे स्वाहा, । वैश्वानररक्षा। जिह्वा - चतुर्भुज - त्रिनेत्र - पिङ्गलकेश - रक्तवणं - तस्य नाभिकमले मन्त्रो न्यसनीयः। होतव्यं द्रव्यं तस्मै उपतिष्ठते। वैश्वानराहूति: ॐ जातवेदाः सप्तजिह्व! सकलदेवमुख ! स्वधा ! वार २१ आहूति: करणीया। यम्ल्वयूँ बहुरुपजिहे। स्वाहा होमात् पूर्णाहूति: मूलमन्त्रेण देव्यै साङ्गायै सपरिकरी समस्तवाङमयसिद्धयर्थे द्वादशशतानि जापपुष्पचूर्णगुग्गुलगुटिका पूर्णाहूतिः । स्वाहा अनेन क्रमेण वार ३ यावद्भण्यते तावदनवच्छिन्नं आज्यधारया नागवल्लीपत्रमुखेन पूर्णाहूति: कार्या। घृतकर्ष: ताम्बूलं नैवेद्यम्, यज्ञोपवीत- नवीन श्वेतवस्त्रखण्डं वा दधिदूर्वाक्षतादिभिराहूतिः करणीया। तथापि गुरुक्रमवशत: पाठान्तराणि दृश्यन्ते तत्र गुरुक्रम एव प्रमाणम् । भक्तानां हि सर्वेऽपि फलन्तीति। ॐ ह्रीं असिआउसा नम: अहँ वाचिनि ! सत्यवाचिनि ! वाग्वादिनी वद वद मम वको व्यक्तवाचया ही सत्यं ब्रूहि ब्रूहि सत्यं वद वद अस्खलितप्रचारं सदेवमनुजासुरसदसि ही अहँ असिआउसा नमः स्वाहा। लक्षजापात् सिद्धिर्बप्पभट्टिसारस्वतम्। इति श्रीबप्पभट्टिसारस्वतकल्पः। अथ विसर्जनम्मूलमन्त्रेण साङ्गायै सपरिवारायै देव्यौ सरस्वत्यै नम: - अनेन मन्त्रेण आत्महृदयाय स्वाहा । वैश्वानरनाभिकमला देवी ध्यानेनात्मनि संस्करणीया पश्चाद् ॐ अस्त्राय फट् इति मन्त्रं वारचतुष्टयं भणित्वा वार ४ अग्निविसर्जनं कार्यम्।। ॐ क्षमस्व क्षमस्व भस्मना तिलकं कार्यम्। ऐं ह्रीं श्रीं क्ली हसौ वद वद वाग्वादिनी ! भगवति ! सरस्वति! तुभ्यं नमः। वाग्भवं प्रथमं बीजं१द्वितीयं कुसुमायुधम्। तृतीयं जीवसंज्ञंच सिद्धसारस्वतं स्मृतम्। जीवसंज्ञं स्मरेद् गुह्ये वक्षसि (वक्षस्थले) कुसुमायुधम्। शिरसि वाग्भवं बीजं शुक्लवर्णं स्मरेत् त्रयम् ।। त्रयंबीजत्रयमित्यर्थः। ॐ ह्रीं मण्डले आगच्छ आगच्छ स्वाहा । आह्वानम् । ॐ ह्रीं स्वस्थाने गच्छ गच्छ स्वाहा विसर्जनम्। ॐ अमृते ! अमृतोद्भवे ! अमृतमुखि ! अमृतं स्त्रावय स्त्रावय ॐ हीं स्वाहा इति सकलीकरणम् । इति शारदाकल्पः । ॐ नमो भगवओ अरिहओ भगवईए वाणीए वयमाणीए मम सरीरं पविस पविस निस्सर निस्सर स्वाहा। लक्षं जाप: ! वासिद्धिः फलति । ॐनमो हिरीए बंभीए भगवईए सिजउमेभगवई महाविजा ॐ बंभी महाबंभी स्वाहा । लक्षं पूर्वसेवायां जपः, तत्र त्रिसन्ध्यं सदा जपः। क्षिप ॐ स्वाहेति पञ्चतत्त्वरक्षा पूर्व कार्या । प्राङ्मुखं च ध्यानम् । एष विधिः सर्वसारस्वतोपयोगी ज्ञेयः। नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । नमो भगवईए सुअदेवयाए संघसुअमायाए बारसंगपवयण-जणणीए सरस्सईए सच्चवाइणि ! सुवण्णवणणे ओअर ओअर देवी मम सरीरं पविस पुच्छंतस्स मुहं पविस सव्वजणमणहरी अरिहंतसिरी सिद्धसिरी आयरियसिरी उवज्झायसिरी सव्वसाहुसिरी दंसणसिरी नाणसिरी चारित्तसिरी स्वाहा । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । अनेन मन्त्रेण इति सारस्वतं समाप्तम्। अत्र श्रीबप्पभट्टिसारस्वतकल्पोक्तमाद्यं बृहद्यन्त्रम्, इदं च द्वितीयमपि यन्त्रं आम्नायान्तरे दन्दृश्यते । गुरुक्रमेण लब्ध्वा पूजनीयम्। सर्व तत्वमिदं पाठतस्तु वाग्वीजं स्मरबीजवेष्टितमतो ज्योति: कला तबहि शाष्टद्वादशषोडशद्विगुणितं द्वयष्टाब्जपत्रान्वितम्। तबीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंस: कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् । २०२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy