________________
यथा अहसाँ आहसी इहसी इंसाँ उहाँ ऊहाँ कहाँ हसौ लहसाँ लहसी एसी ऐसी ओहसी ओहसी हसी अहसी । ततोऽपि द्विकाधिकत्रिंशदलानि कहसी खसी गहसाँ घसी उहाँ चहसाँ छहसाँ जहाँ झहसी बहसी टहसी हसी हसी GET MEAT FT हसाँ दसौं धसी नहस पहली फस बहसी भहसी महसी हसी रहसी लसी बहस शहसी हसी सहसी ३२
-
-
प्रत्यन्तरे तु अस्मिन् द्वात्रिंशद्दलकोष्ठेषु ककारादिवर्णानामग्रे बीजाक्षरलेखने पाठान्तरं दृश्यते तदपि लिख्यते । यथाकद्रयाँ: खद्रयाँ: गद्रयी घद्रयी उद्रयी चद्रयी छद्रय:
:
:
1.
:
जद्रयाँ: झद्रयाँ: ञद्रयाँ: टद्रयाँ: ठद्रयाँ उद्रयाँ: ढद्रयाँ: णद्रयाँ : तद्रयाँ: द्रयाँ: दद्रयाँ: धद्रयाँ: नद्रयाँ: पद्रयाँ: फद्रयाँ: बद्रयाँ: भद्रयाँ: मद्रयाँ: यद्रयाँ: द्रयाँ लद्रयाँ वद्रय शद्रय पद्रयाँ:
1.
1
1:
:
सद्रयाँ: ३२ इति प्रत्यन्तरपाठान्तरेक्रमः । ततश्चतुः षष्टिदलानि आलाई ईवाई ऊशाई ऋषाई लुसाई ऐहाई औळाई अंक्षाई आवाई ईशाई ऊषाई साई लहाई ऐलाई औक्षाई अंलाई आवाई ईपाई कसाई कहाई लाई ऐक्षाई ओलाई अंवाइ आषाई ईसाई ऊसाई ऋक्षाई लक्षाई ऐलाई औवाई अंशाई आसाई ईहाई ऊळाई ऋक्षाई लृलाई ऐवाई औशाई अंषाई आहाई ईळाई ऊक्षाई ऋलाई ऌवाई ऐशाई औषाई अंसाई आलाई ईसाई ऊलाई कृवाई लृशाई ऐषाई औसाई अंहाई आक्षाई ईलाई ऊबाई ऋशाई लृषाई ऐसाई औहाई अंळाई
६
19
८
एवं षष्टिः खीलनानि दलेषु ततोऽपि दलानि दलेषु ऐं ३ दुर्गे । दुर्गदर्शने नमः | ३ चामुण्डे चण्डरुपधारिण्यै नमः ।
1
:
ऐं ३ जम्मे नमः । ऐं ३ मोहे नमः । ऐं ३ स्तम्भने नमः । ऐं ३ आशापुरायै नमः । ऐं ३ विद्युजिहे नमः। ३ कुण्डलिनी नमः । (ऐं) ही कारवेष्टितं क्रॉकारनिरुद्धं ३ भूरिसी भूतधात्री भूमिशुद्धि कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः ।
ऐं मिले। विमलजलाय सर्वोदर्कः स्नानं कुरु कुरु स्वाहा।
स्नानमन्त्रः ।
मंतपयारो एसो हारपुव्यि त्ति सोयमग्गमि । सोच्चि सयारपुव्वो विज्जानेओ कुले होइ || ..... जीवं दक्षिणवाचयोगसमन्वितम् । सिद्धसारस्वतं बीजं सद्यो वै वचः कारः ॥
Jain Education International
शुचिप्रदेशे पटे पट्टे वा श्रीखण्डेन कर्पूरेण वा देव्या मूर्ति कमलासनस्थां देवीचरणसमीपे योजितकरां स्वमूर्ति च आलिख्य देवीप्रतिमांचाग्रतोविन्यस्य देवीपूजापूर्वकं यथाशक्ति श्रीखण्डजाति कुसुमसुगन्धधूपफलनैवेद्यजल प्रदीपाक्षतादिभिः साधकः पूजयेत् । सच स्नानकं च स्नानं वा कृत्वा शुचिवेषः समुपविशेत् । ततश्च ॐ विमलाय विमलचिताय पां वां क्षां ह्रीं स्वाहा' अनेन मन्त्रेण वार ३ शिरः प्रदेशात् चरणौ यावत् हस्ताभ्याँ मन्त्रस्नानं कुर्यात्
चन्द्रकिरणैदुग्धकर्पूरैर्वा आत्मानमभिषिच्यमानं चिन्तयेत् ।
“ॐ भूरिसि ! भूतधात्री भूमिशुद्धिं कुरु कुरु हुं फट् स्वाहा' अनेन मन्त्रेण वार भूमिशुद्धिं कुर्यात् । ततः “ॐ ४ एहि एहि वार" । - अनेन मन्त्रेण आह्नानं कुर्यात् । द्रव्यतो भावतच देव्याह्वाननं स्थापना च कार्या । ततः क्षि पद्मासने प नाभिप्रदेशे, ॐ हृदये, स्वा नासिकायाम्, हा शिरः प्रदेशे एभिर्मन्त्रपदैरारोहक्रमेण ततश्च हा ५ ललाटे, स्वा ८ नासिकायाम् ॐ ८ हृदये, प १३ नाभी, क्षि ५ पद्मासने एभिरेव मन्त्राक्षरैरात्मरक्षां कुर्यात् चतुर्दिशं खच्छोटिक च शिखाबन्धं विदध्यात्। ततो गुरूपदिष्टध्यानपूर्वकं मूलमन्त्रं जपेत् । मूलमन्त्रस्य सहस्त्र १२ करजापे ततः पुष्पजापे सहस्त्र १२ दशांशेन द्वादशशतै: एक दिवसमध्ये होमः कार्यः कथित जापक्ष अदिनानां मध्ये कार्यः उत्तरक्रियां करजापे सहस्त्र १२ । पुष्पजापसत्कानि पुष्पाणि छायाशुष्काणि सवर्ण्य गुग्गुलेन सह चणकप्रमाणा गुटिकाः कृत्वा दुग्धघृतखण्डमध्यादाकृष्य ध्यानपूर्व च होमयेत खदिराद्वारे: पलाशसमिद्धिश्च वैश्वानरः प्रथमं ज्वलन् कार्य: । पूजानन्तरम् ॐ यः विसर्जनमन्त्रः लक्षजापे दिननियमो नास्ति तत्रापि पूर्वविधिना दशांशेन होम: कार्य:, करजापे लक्ष १, पुष्पजापे लक्ष होमसहस्त्रो १० उत्तर क्रिया कर जाप लक्ष १ सिद्धि यावत् साधकः साधयेत् । ब्रह्मचर्य भूमिशयनं वृक्षशयनं या एकवारभोजनं आम्ललवणवर्ज च कुर्यात्। स्वप्नेऽपि वीर्यच्युती मूलतो गच्छति, अतोऽनवरतं एलचीप्रभृतिवीर्यापहारकं भक्षयेत् ।
होमकुण्ड अङ्गुलं १६, विस्तारे अङ्गुल १२
अ ॐ स्वाहा कुण्डस्य स्थापना । आ ॐ स्वाहा मृत्तिकासंस्कारः । इ ॐ स्वाहा जलसंस्कारः । ॐ ॐ स्वाहा गोमयसंस्कारः ।
उ ॐ स्वाहा उभयसंयोगसंस्कारः ।
ॐ ॐ लिम्पनसंस्कारः ।
ऋ ॐ स्वाहा दहनसंस्कारः ।
ऋ ॐ शोषणसंस्कारः ।
ॐ स्वाहा अमृतलावणसंस्कारः ।
लृ ॐ स्वाहामन्त्र पूतसंस्कारः ।
ए ॐ इन्द्रासनाय नमः ।
ऐं ॐ स्वाहा अनलदेवतासनाय नमः ।
ओ ॐ यमाय स्वाहा ।
औ ॐ नैर्ऋताय स्वाहा । अं ॐ वरुणाय स्वाहा ।
ॐ ॐ वायवे स्वाहा । अं अः ॐ धनदाय स्वाहा । अं अः ॐ ईशानाय स्वाहा । लं ॐ कुण्डदेवतायै स्वाहा । क्षं ॐ स्वाहा एवं कुण्डसंस्कारः ।
२०१
For Private & Personal Use Only
www.jainelibrary.org