SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ॐवद वद वाग्वादिनी कवचाय हुँ। ॐवद वद वाग्वादिनी । अस्त्राय फट् । इति सकलीकरणम् । ॐ अमृते ! अमृतोद्भवे ! अमृतं स्त्रावय ऐं क्ली ब्लू द्रां द्रीं द्रावय द्रावय स्वाहा। यो जपेज्जातिकापुष्पैर्भानुसंख्यसहस्त्रकम्। दशांशहोमसंयुक्तं च स्याद् वागीश्वरीसमः ॥१॥ महिषारख्यगुग्गुलेन प्रविनिर्मितचनकमात्रसद्गुटिकाः। होमस्त्रिमधुरयुक्तः तुष्टा देवी वरं दत्ते ।।२।। इति शुद्धं श्रीसारस्वतम्। अर्थतत्पीठक्रमो लिख्यते - पद्मोपरि पद्मासनस्था भगवतीमूर्तिः करचतुष्टयधृतवरपद्मा शिरसि षट्कोणाकारमुकुटभ्राजति नाभौ चतुर्दलपद्मधारिणी लेख्या। ततो नाभिपद्ये कर्णिकायां ॐ कारं लिखेत्, पूर्वादिचतुर्दलेषु न १ मः २ सि ३ द्धं ४ इत्यक्षराणि लेख्यानि । अधस्तनदक्षिणकरे षोडशदलं पदां कृत्वा तत्र कर्णिकायां ऐंकारं दत्त्वा पूर्वादिषोडषदलेषु क्रमेण षोडश स्वरान् लिखेत्, अधस्तनवामकरे पञ्चविंशतिदलं पा कृत्वा तत्कार्णिकायां श्रीकारं विलिख्य पूर्वादिपञ्चविंशतिदलेषु (क्रमेण) क्रमात् कादयो वर्गवर्णाः पञ्चविंशतिलेख्याः । अथवोपरितन-दक्षिणकरे अष्टदलं पद्मं कृत्वा तत्र कर्णिकायां सौं इति बीजं लिखित्वा पूर्वादिदलेषु य-र-ल-व-श-ष-सहै - इत्यष्टौ वर्णा लेख्या: । उपरितनवामकरेऽप्यष्टदलं पद्मं कृत्वा तत्कर्णिकायां क्लीं इति बीजं दत्वा पूर्वाद्यष्टदलेषु व १८२ व ३द ४ वा ५ ग्वा ६ दि७ नि ८ पूर्वादिकोणषट्के स १र२स्व ३ त्यै ४ न ५ मः ६ एवमक्षरषट्कं लेख्यम्। सर्वं शुक्लध्यानेन षट्चक्रस्थापनं विधाय ध्येयम्। मूलमन्त्रश्चायम् - ॐ ऐं श्रीं सौं क्लीं वद वद वाग्वादिनी ही सरस्वत्यै नमः। इति पाठशुद्धया मन्त्रं स्मरेत्, करजापो लक्षं जातिपुष्पैः सहस्त्रा: १२ जापः। गुग्गुलगुटी १२०० त्रिमधुरमिश्राः कृत्वा होमः कार्य:, आश्विने चैत्रे वा नवरात्रेषु कार्य दीपोत्सवाऽमावास्यां वा तत: सिद्धिः॥ आम्नायान्तरेण यन्त्रं लिख्यते, यथा वृतं मण्डलं कृत्वा परित: पूर्वादौ चत्वारि दलानि, तत्र पूर्वदले ॐ हीं देवतायै नमः १, दक्षिणदले ॐ ह्रीं सरस्वत्यै नमः २, पश्चिमदले ॐ हीं भारत्यै नमः ३, उत्तरदले ॐ हीं कुम्भदेवतायै नमः ४, तद्बहिरष्टदले, तत्र पूर्वादितः ॐ मोहे यः १, ॐनन्दे यः २, ॐ भद्रे य: ३, ॐ जये य: ४, ॐ विजये य: ५, ॐ अपराजिते यः ६, ॐ जम्मे य: ७, ॐ स्तम्भे यः ८, इति लेख्यम् । तद्बहिः षोडशदलानि, तत्र-ॐ रोहिण्यै नमः १, ॐ प्रज्ञप्त्यै नमः २, इत्यादिषोडश देवीनामानि लेख्यानि, तद्वहिः पुनरष्टदलानि, पूर्वदले ॐ ह्रीं इन्द्राय नमः १ क्रमेण ॐ हीं अग्नये नमः २, ॐ हीं यमाय नमः३, ॐ ह्रीं नैऋतये नमः ४, ॐ ह्रीं वरुणाय नम: ५, ॐ ह्रीं वायवे नमः ६, ॐ ह्रीं कुबेराय नमः ७, ॐ ह्रीं ईशानाय नमः ८ इति लिखेत्. । ततो मायया त्रिरभिवेष्टय क्रो कारेण निरुध्य परितः पृथ्वीमण्डलं कोणेषु प्रत्येकं चतुर्वजाङिकतं कृत्वा मध्यकोणेषु लं प्रत्येकं लिखेत् । इति यन्त्रविधिः। यन्त्रमध्ये मन्त्रो भगवतीमूर्तिर्वा लेख्या। मन्त्रश्चायम् - ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनी! भगवति! सरस्वति ! ह्रीं नमः। एतन्मन्त्रस्य पूर्वसेवा करजप्य: लक्षं जातीपुष्प जातिश्च १२००० ततो दशांश होमो घृतगुग्गुलमधुखण्डैर्जपितपुष्पमध्यात् १२००० पुष्पाणि गृहीत्वा गुटिका संचूर्ण्यते। मन्त्रदानं दीपोत्सव एव गर्भे मन्त्रो मूर्तिर्वा भगवत्या लिख्यते यन्त्रस्योभयथापि कार्यम् । जापे नमः । होमे स्वाहा। इति श्रीबप्पटिसूरेराम्नायः । अथ पुनः श्री बप्पभट्टिसूरिविद्याक्रमे महापीठोद्धारो लिख्यते - ऐं क्लीं सौं : पूर्ववक्त्रायने नमः,१ऐं क्लीं सौं : दक्षिणवक्त्राय नमः २, ऐं क्ली सौ: पश्चिमवक्त्राय नमः ३, ऐं क्ली सौं: उत्तरवक्त्राय नमः ४, ऐं क्ली सौः ऊर्ध्ववक्त्राय नम: ५ - वक्त्रपञ्चकम्। ऐं हृदि कमलायै हृदयाय नमः १, ऐं शिर कुलायै नमः, ऐं शिरसे स्वाहा २, ऐं शिखकुलायै शिखायै वौषट् ३, ऐं कवचकुलाय कवचाय नमः ४, ऐं नेत्रायै नेत्रत्रयाय वषट् ५, ऐ असकुलायै अस्त्राय फट् ६, अ ऐ अङ्गसकलीकरणम् । इति करन्यासः, अङ्गन्यासः, पात्रपूजा, आत्मपूजा, मण्डलपूजा, तत: आह्वान स्थापनम् । सन्निधानं सन्निरोधमुद्रा - दर्शनयोनिमुद्रा - गोस्तनमुद्रा - महामुद्रा इति मुद्रात्रयं दर्शयेत्, ततो जाप: कार्यः । यथाशक्तया करजापेन लक्षजापः । पुष्पजापे चतुर्विंशति सहस्त्राणि दशांशेन होमः। पूजापुष्पाणि कुट्टयित्वा गुग्गुलेन गुटिका घृतेन घोलयित्वा होमयेत. त्रिकोणकुण्डे हस्तमात्रविस्तारे खाते च ततः सिद्धयति। ऐं क्ली हसौं वद वद वाग्वादिनी। हीं नमः । मूलमन्त्रः ।। वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम्। तृतीयं जीवसंजंतु सिद्धसारस्वतं पुनः ॥१॥ वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तबहि रष्टद्वादशषोडशद्विगुणितंद्वयष्टाब्जपत्रान्वितम्। तबीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंस: कूटयुतं भवेदवितथं यन्त्रंतु सारस्वतम् ॥२॥ स्मृत्वा मन्त्रं सहस्त्रच्छदकमलमनुध्याय नाभीहृदोत्थं चेत: स्निग्धोध्दनालं हृदि च विकचतां प्राप्य निर्यातमास्यात्। तन्मध्ये चोर्ध्वरुपामभयदवरदां पुस्तिकाम्भोजपाणिं वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥३।। ततो मध्ये साध्यनाम ततोऽष्टदलेषु अष्टौ पिठाक्षराणि कम्ल्यू चम्ल्यूँ टम्ल्यूँत्म्ल्यूँ पम्ल्यूँ यल्यूँ श्म्यूँ हम्ल्यूँ इति ततो द्वादशदलाक्षराणि यथा कं कः, चं चः,टंटः, तंतः, पं पः, यं यः, रं रः, लं लः, वं वः, शं शः, षं षः, सं सः, इति । हस्वास्तु भैरवा: प्रोक्ता दीर्धस्वरेण मातरः । असिताङ्गो रुरुश्चण्डः क्रोध अष्टौ हि भैरवाः ।। ब्रह्माणी माहेश्वरी कौमारी वाराही वैष्णवी चामुण्डा चण्डिका महालक्ष्मी: इत्यष्टौ मातरः । एवं षोडशदलेषु बीजाक्षराणि २०० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy