SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ परिशिष्ठ विभाग ..... श्रीबप्पभट्टिसूरिकृत श्री सरस्वतीकल्प- स्तोत्रम् । शार्दूल. स्नातस्या प्रतिम....... अन्तः कुण्डलिनि प्रसुप्तभुजगाकारस्फुरद्विग्रहां, शक्तिं कुण्डलिनीं विधाय मनसा हुंकारदण्डाहताम् । षट्चक्राणि विभिद्य शुद्धमनसां प्रद्योतनद्योतनीं, लीनां ब्रह्मपदे शिवेन सहितामेकत्रलीनां स्तुमः कन्दात् कुण्डलिनि ! त्वदीयवपुषा निर्गत्य तन्तुत्विषा, किञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्बह्मरन्ध्रादधः । यचन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽत्र भूमण्डले, तन्मन्ये कविचक्रवर्तिपदवीच्छत्रच्छलाद् वल्गति यस्त्ववक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलच्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुलं ध्यायति । वाणी' ! वाणि विचित्रभङ्गुरपद-प्रागल्भ्यश्रृङ्गारिणी, नृत्यत्युन्मदनर्तकीव सरसं तद्वक्ारङ्गाङ्गणे देवि ! त्वधृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झरस्नानानन्दतरङ्गितं पिबति यः पीयूषधारारसम् । तारालंकृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो, वोदितीव तं पुनरसौ वाणीविलासच्छलात् क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा गौरी गौरिसुधांतरङ्गधवलामालोक्य हृत्पङ्कजे । वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवल्गत्करां, ॥१॥ पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां, यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । Jain Education International ॥२॥ पत्रोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कर्णिकैः । देवि ! त्वां च निजं च पश्यति वपु र्यः कान्तिभिन्नान्तरं, ब्राह्मि! बह्मपदस्य वल्गति वच: प्रागल्भ्यदुग्धाम्बुधेः ॥५॥ नाभीपाण्डुरपुण्डरीककूहराद् हृत्पुण्डरीके गलत् - पीयूषद्रववर्षिणि! प्रविशतीं त्वां मातृकामालिनीम् । दृष्टवा भारति ! भारती प्रभवति प्रायेण पुंसो यया, निर्ग्रन्थोऽपि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः त्वां मुक्तामयसर्वभूषणधरां शुक्लाम्बराडम्बरां, ॥३॥ ||४|| न स्यात् कः शुचिवृत्त - चक्ररचनाचातुर्यचिन्तामणिः ||७|| ॥६॥ स्वच्छन्दोद्गतगद्यपद्यलहरी लीलाविलासामृतैः, सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव तद्वेदान्तशिरस्तदोङ्कृतिमुखं तत् तत्कलालोचनं, तत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्यांऽह्नि च । यस्त्वद्वर्ष्म विभावयत्यविरतं वाग्देवि ! तद् वाङ्मयं, शब्दब्रह्मणि निष्ठितः स परमब्रह्मकतामश्नुते वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिः कला भृद्बहिरष्टद्वादश-षोडशद्विगुणितंद्वयष्टाब्जपत्रान्वितम् । किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठे, भवति विमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति ! नाथे ! भव्यभाषाविशेषै, मधुरमधुसमृद्धस्तस्य वाचां विशेषः सम्पूर्णम् 11011 तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे, हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॐ ह्रीं श्रीं स (ह) ह्रीं सबीजकलितां वाग्वादिनीदेवतां, गीर्वाणासूरपूजितामनुदिनं काश्मीरदेशेभवाम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं, बुद्धिज्ञानविचारसार सहितः स्याद् देव्यसौ साम्प्रतम् ॥ १०॥ स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं, श्वेतस्निग्धोर्ध्वनालं हृदि च विकचतां बाष्प निर्यातमास्यात् । तन्मध्ये चोर्ध्वरुपामभयदवरदां पुस्तकाम्भोजपाणिं, वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ।।११।। स्वग्धरा. ||८|| १९९ For Private & Personal Use Only ॥९॥ ।।१२।। मालिनी. श्री बप्पभट्टिसूरिकृत सरस्वती मन्त्रकल्प अथ मन्त्रक्रमो लिख्यते - ॐ सरस्वत्यै नमः । अर्चनमन्त्रः ॐ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः । ॐ विमले ! विमलजले ! सर्वतीर्थजले ! पां वां वीं वीं अशुचिः शुचीर्भवामि स्वाहा ! आत्मशुद्धिमन्त्रः । ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः । ॐ महापद्मयशसे ह्रीं योगपीठाय नमः । ॐ वद वद वाग्वादिनी हूँ शिखायै वषट् । ॐ वद वद वाग्वादिनी नेत्रद्वयाय वषट् । www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy